________________
श्रीनवपद मक० वृत्तौ.
॥ ३६ ॥
Jain Education
चोपाय सिद्धि यास्यति, अनेनैव केवलज्ञानव्यवच्छित्तिः, उक्तं च- "मण' परमोहि' पुलागे रे आहारग खबग' उवसमे कप्पे । संजमतिय ́ केवलि' सिज्झणा • य जंतुंमि वोच्छिन्ना ||१|| " एतच्च श्रुत्वा जम्बूद्वीपाधिपतिः जंबूक्षाधिष्ठानो नतितुं प्रवृत्तः त्रिपद कृत्वा अहो मम कुलमुत्तममिति, श्रेणिकेनोक्तम्- किमेष देवो नत्तितुं प्रवृत्तो ?, भगवतोक्तम्-अयमृषभदत्तभ्राता जिनदत्तनामाऽसीत्, धूतव्यसनी पृथक् कृतः, अन्यदा द्यूतकारेण क्षुरिकया हतः, तत उसभदसेन गृहे नेतुमारब्धो, न गतः, मृत्वा व्यतरोऽनादृतनामा उत्पन्नः जम्बूवृक्षकृतालयो जम्बूद्वीपाधिपतिः अस्य भ्रातृव्यो जम्बूनामा भविष्यति तेन तुष्टिरुत्पना, अनेन कारणेन नतितमिति, द्विमुनिचरिताद् विस्तरार्थो बोद्धव्यः, “करिसग हत्थिकडेवर वानर इंगालदाहग सिवाले । विज्जाहरे य धमगे सिलाजऊ दो य थेरीओ || १ || अस्से गामउडसुए वडवा तह चैव युद्धसउणे य। तिन्निय मित्ता माहया ललिäगए चरिमे ॥ २ ॥ " साम्प्रतं यतनाद्वारं पष्टमाह
जत्थ बहूणं घाओ जीवाणं होइ भुंजमाणम्मि । तं वत्थं वज्जिज्जा अहप्पसंगं च सेसेसु ॥ ७९ ॥
यत्रोपभोगे प्रभूतानां ' घातो' विनाशो 'जीवानां' सत्त्वानां भवति' जायते 'तद्वस्तु' त्रससंसक्तफलादि 'वर्जयेत्' परिहरेत्, 'अतिप्रसङ्गम्' अतीवासक्तिं च 'शेषेषु' अनल्पपापेष्वपीति गाथार्थः । अधुना अतिचारद्वारमाहसच्चित्तं पडिवर्ड अपोलि दुप्पोलियं च आहारं । तुच्छोसहीण भक्खणमिह वजे पंच अइयारे ॥ ८० ॥ 'सचित्तं ' मूलकन्दादि ' प्रतिबद्धं तत्प्रतिवद्धं वृक्षस्थं गुन्दपकफलादि ' अपोलियप्पालिये 'ति अपकदुarrareधीः, अपक्वैाषधयः दुष्पक्षधयश्च, अपका - अस्विनास्ता यथा तिलपर्पेटिकाकन्धरिकादयः, दुष्पक्वं मन्दपक्वं
For Private & Personal Use Only
भोगोपभोग परिमाणं व्रतम्
॥ ३६ ॥
www.jainelibrary.org