________________
*%240840064 SICHIALS
भणाय भो!भो ! सावय ! भोगे झुंजीहिता मए सद्धिं । किं ते पुष्णाईहिं ? नो सुणई तंबई सयए ॥११॥ अह एकारस पडिमा फासेउं ओहिनाण उप्पाडे । सोहम्मे लोलुयं चिय भवणम्मि य जोयणसहस्सं ॥ १२॥ पुणरवि सा तह चेवय उवसगं बहुविह कुणेमाणी । भण्णइ पावे नरए दुक्ख पावेसि मरिऊणं ॥१॥ भीया य उज्झियायई सत्तमरत्तरिम अलसवाहीए । पढमम्मि पत्थडम्मि वाससहस्साउ चुलसीई ॥ १४ ॥ भयवं च समोसरिओ गोयमसामि च पेसए तत्थ । नो खलु कप्पइ गोयम ! सडाणं निहुरं वयणं ॥१५॥ आलोयावहि एवं दुव्वयणं जेण निरइयारस्स । सुगइफलं सजायइ अह गच्छइ गोयमो भयवं ॥१६॥ पोसहसालं पविसइ महसयगो वंदई सबहुमाणं । गोयमसामी कहइ य सावय ! आलोय अइयारं ॥ १७ ॥ गुणठाणं पडिबन्न निठुरवयणं न भासिउ जुत्तं । ता महसयगो एयं पडिवज्जइ भगवओ सव्वं ॥ १८॥ पडिवन्जिय पच्छित्तं मासियसलेहणं च काऊण । मरिऊणं सोहम्मे देवो जाओ महिडीओ ॥ १९॥ तत्तो चुओ विदेहे बोहि लढे पुणोवि सामन्नं । चरणं चरिऊण तओ केवल. नाणं तओ मोक्खं ॥२०॥ महसयगकहाणयं सम्पत्तम् ।
मंडूकजीवकथानकं मिथ्यात्वाधिकारे कथितं, यथा सावश्वखुरांत्रनिर्गमने व्रतोच्चारणाष्टादशपापस्थानाशनादिचतुर्विधपरित्यागशरीरमतिबन्धव्युत्सर्जनादि कृत्वा मृतोऽष्टमदेवलोके उत्पन्न इति ॥ यतनामाहसुइपाणगाइ अणुसहिभायणं तह समाहिपाणाइ । धीरावण सामग्गीपसंसणं सद्धवडट्ठा ॥ १३४ ॥
प्रतिश्रवणमागमस्याहनिशं क्रियते अनशनिनस्तदेव पानकं, तथा अनुशास्तिः-उत्साहनं, शुभदृष्टान्तेन पुण्यभाक्, तद् भोजनं, । तथा समाधिपानकादि दीयते येन विरेचनादिर्भवति, तेन च कृतेन न शरीरदाघादिर्भवति, तथा-" तस्स य चरिमाहारो
Jain Education in
For Private Personel Use Only
jainelibrary.org