SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रकरणे. स्वरूपभेदोत्पत्ति दोषाः ॥२॥ मिच्छत्तपरिणओ इह नारयतिरिएसु भमइ इह जीवो । जह नंदो मणियारो तिविक्कमो जह य भट्टो वा॥६॥ मिथ्यात्वपरिणतः-अतत्त्वाभिनिवेशादशुभसंकल्पसमन्वितः इह-लोके नारकतिर्यक्षु उत्पद्यते भ्रमतीति जीवः| पाणी, दृष्टान्तद्वयं नन्दमणियारश्रेष्ठिवत् त्रिविक्रमभट्टवद्वा । भावार्थः कथानकगम्यः, तच्चेदम् राजगृहे नगरे श्रेणिकराजकाले नन्दमणियारो गृहपतिरासीत् , ऋद्धिमानित्यादिवर्णकयुक्तः, तत्र च श्रीमन्महावीरवर्द्धमानस्वामी समवसृतः, कौतुकादिना भगवत्समीपं गतः, भगवाश्च सिन्धुविषये उदायनराजश्रावकमव्रज्याथै गतः, नन्दमणियारश्रावकोऽपि पौषधिकस्तृपाश्चिन्तयामास मिथ्यात्वोदयात्-न किंचिदुदकं विना, तेन लोका वापीकूपतडागादिकं कुर्वति, किंचिद्वाप्यादिकं जलाश्रय करिष्यामि यदि रजन्यां प्राणत्याग न करिष्ये, प्रभातसमये च राज्ञः पाभृतं गृहीत्वा गतो, दृष्टो राजा, भूमि याचित्वा जलाश्रयं कारितवान् , तस्याश्च वाप्याश्चत्वारि द्वाराणि कारितानि, चतुर्वपि द्वारेष्वाम्रवृक्षायारामान् कारयित्वा प्रतिश्रयान्नदानादिशालाश्च प्रवर्तित्वा द्रविणजातं प्रभूतं तत्र व्ययितं. अतीव गृद्धो मृच्छितश्च, अन्यदा निरुपक्रमव्याध्युत्क्रान्त आर्तध्यानोपगतो मृत्वा तस्यां वाप्यां सालुरत्वेन गर्भजः समुत्पन्नो, लोकश्लाघादिकं पूर्वभवसंबंधि वचनमाकर्ण्य जातिस्मरोऽभूद, यथा मया एतद्वचः क श्रुतमेतदालोचनात् , ततो देशविरतिः प्राक्तनभवसन्बन्धिनी गृहीता, तथा जल प्रासुकं मे पानं, चिकसोद्वर्तन चाहारः, एवं कालो वर्तते । अन्यदा भगवतस्तत्रैव नगरे आगमनं संजातं, लोकप्रवादश्च, पुनर्जलाद्यागतश्राविकावचनं श्रुत्वा सालुरस्य वन्दनादीच्छा जाता, चलितश्च शुभाव्यवसायः अन्तरालेऽश्वखुरचूर्णितदेहो व्रतायुच्चारयित्वाऽष्टादश पापस्थानानि व्युत्सृज्य शरीरादिपरित्यागं कृत्वा मृतो देवलोके उत्पन्न इति संक्षेपार्थः ॥ विस्तरतो ज्ञाताधर्मकथातोऽवसेयः ॥ ॥२॥ Jain Educationa l For Private Personel Use Only Www.jainelibrary.org al
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy