SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद प्रक०वृत्तो. अणुव्रतेषु अदत्तादान मथुनयो ॥२२॥ विरतिः मैथुनं हि औदारिकवैक्रियभेदात् द्विविधं, पुनः औदारिकं तिर्यगमनुष्यभेदाद् द्विप्रकारं, एडकगवोष्टमहिषीसंबंधि तिर्यगुदभवं, मानुष्यकं स्वदारपरदारश्यादिसमुद्भवं. तदपि करणकारणानुमत्यादभिरिति गाथार्थः ॥ तृतीयद्वारमाह दुविहं तिविहेण विउचियं तु एगविहतिविह तिरियम्मि । मणुयं चरिमे भंगे पञ्चक्खाणं चउत्थवए ॥५०॥ द्विविधं त्रिविधेनानुमतिरहित, श्रावकाणामनुमतेः प्रतिषेधाभावात् सामान्येन, वैक्रिय देवीविषयमनेन भग केन संभवतीति, एकविधत्रिविधभंगकेन तिर्यविषयं, कारणानुमतिभ्यां तियविषयस्य मैथुनस्य सम्भवात् गोअजाघोटिकादीनां वृषभादिप्रदानप्रकारेण, मनुष्यस्त्रीविषयमेकविधैकविधेन-कायेन स्वयंकरणलक्षणेन च चरमभंगकेन, शेषा न तु अष्टापि व्यहाः, चतुर्थव ते प्रत्यारव्यानं कर्तव्यमिति गाथार्थः ॥ चतुर्थद्वारमाहगिरिन घरे तिनि वयंसियाउ दो जमलगा वणिसुया य । परलोए नपुंसत्तं दोहग्गं चेव दोसा य ॥१॥ गिरिनयरपत्तने तिस्रो 'वयस्याः ' मित्रभावसम्पन्नाः उदग्रयौवनाः प्रथमप्रसवने उज्जयन्तपर्वते चै यवन्दनाथ गच्छन्त्यचौरंगहीखा परकूले विक्रीता वेश्यानां हस्ते, तत्र ताः प्रसिद्धनामानो वैश्यागुणैयुक्ताः शंगाराकारसंपन्ना वेश्याः संजाता. ताभिः स्वपुत्रा गिरिनगरे बालभावे त्यक्ताः, कालेन यौवनं प्राप्ताः, वाणिज्येन परकूलं गताः, विकालवेलायां तासां मातृणां तैर्भाटिदत्ता, द्वाभ्यामकार्याचरणं कृतं मातृभ्यां सह, एकश्च कुलदेवतया गोवत्सरूपेण मानुषभाषया प्रतिबोधितो गतो गृहे वेश्यायाः, उपविष्टः, तेन च सा पृष्टा-कुतः वं? सा चाह-" सरिह नरिंदह रिसिगणह वरकामिणि कमलाह । उग्गम जे पुच्छति बहु को कुसलत्तण ताह ? ॥१॥" एवमेतत्, तथापि मम कौतुकं, ततस्तया रुदन्त्या सर्वोऽपि वृत्तान्तः कथितः, तेनोक्तम्-अस्माक || २२ Jain Education in For Private Personel Use Only W w .jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy