________________
Jain Education In
कचिदुपाध्यायो वृद्धः भार्या व तरुणी, स चान्यदोपाध्यायसुनती - यथाऽहं वैश्वदेववलिकाले काकभयाद्रक्षणीया, तेम च छात्रा व्यापारिता यथा वारंवारेण काकभयाद्रक्षणीया भवद्भिः भट्टिमी येन सुखेन बलिविधानं करोति, अन्यदा एकस्तस्प छात्रो विदग्धस्तेन चिंतितं-नेयमतिमुग्धा, किंतु वैशिकमेतत् तेन च तस्थाहोरात्रं गत्याग तिनिरीक्षिता यावद्विकालवेलायां घटकं गृहीलोantarat नर्मदा प्रति प्रस्थिता, छात्रश्च पृष्ठतो लग्नो यावत् कच्छोटकबंधनं कृत्वा पराङ्मुखं घटं गृहीत्वा तरितुं (तरीत्वा) पिंडारसमीपे गत्वा त्वा आगच्छन्त्या चौराः कुतीर्थेनामच्छंतः सुमारेण गृहीता अक्षिढौकनद्वारेण मोचिताः तच्च छात्रेण रात्रिfare सर्व कारण वेलायां ज्ञापितं, ततस्तया प्रोक्तं- युष्मविरहे एतदनुष्ठितं तेन मोक्तं - उपाध्यायस्यापि न लज्जसे, तथा चिवित - उपाध्यायं व्यापादयामीति संचिन्त्य व्यापादितः, पिटिकायां कृत्वा परिस्थापनार्थमटव्यां गता, कुलदेवतया च मस्तके स्तम्भिता पिटिका, कतिचिद्दिनानि नीत्वा अटव्यां ततो बुभुक्षिता सती पत्तनं प्रति भिक्षार्थ लज्जां त्यक्त्वा गता, रुदंती भणितुमारब्धा - देहि भिक्षां पतिमारिकायाः, गृहे गृहे पर्यटति, कियता कालेन तत् कर्म्म क्षयोपशमं गतं, साध्वीं संमुखां दृष्ट्वा चिंतितमनया - विरक्तकामभोगा सुखेन तिष्ठत्येषा, मया पुनः पापिष्टया इहपरलोकविरुद्धमीदृशमनुष्ठितं पादयोः पतितुकामायाः पिटिका भूमौ तत्क्षणादेव निपतितेति ॥ द्वितीयकथानकम् -
कविको यात्रायां गतवति लोके वैभारपर्वतासन्नवनोद्याने पत्तने न कचिद्रक्षपालादि भिक्षां प्रयच्छति, वक्ति च यथोधाने गतः सर्वोऽपि लाकः, पञ्चादुद्याने गतो, यावल्लोका युक्त्वा प्रेक्षणकादिव्यग्रास्तिष्ठति स्म, न कश्चिदुतरमपि ददाति, सच सुक्षितत्वात् क्रुद्धः पर्वतोपर्यारा शिलां पातयितुमारब्धः, तया च स एव व्यापादितो, छोको नष्ट इति, स च रौद्रध्यानो मृत्वा
For Private & Personal Use Only
jainelibrary.org