SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ हनिकागतस्याप्रतिवेगेनाश्वस्य धावतः कुंडलं कर्णात् पतितं, तथाऽऽगतेन राजकुले निरूपित, यावत् कर्णकुंडलं नास्ति, ततः कथितं वसुदत्तस्य, यथा न कुंडलं गवेषय, अन्यदा नागदत्त उद्याने अमीदिने पौषधार्थ गंतुं प्रवृत्तो यावदपथे जिनगृहस्योद्योतितदिगंतराल कुंडलं पश्यति, ततो निवृतोऽसौ, तेन चारक्षकेन वमुदत्तेन दृष्टः, किं प्रयोजनं निवत्तते यावद् दृष्ट कुंडलं गृहीतं च, सचोद्याने प्रतिमास्थितोऽन्यप्रदेशे, तेन चारक्षिकेन सकुंडलो बध्ध्वा पुरुषैः राजकुलं नीतो, दर्शितश्च द्रोहकारी, तेन च वध्य आज्ञापितः, पटहकश्च दापितः, स्वकीयकर्मभिर्वध्यभूमि नीयते, सबलाहाहारवः कृतः, नास्ति दोषगन्धोऽप्यस्य, किंचिहै द्वैरिकमारक्षिकवसुदत्तस्यं, स च नीयमानो गृहानिर्गतया नागवमुदारिकया वध्यमण्डनसमन्विता दृष्टः, रुदितं च हृदयमध्ये, नाग दत्तेन च दृष्टा हारं उरःस्थं सिंचंती अश्रुभिः,तेन चिन्तितं यदि मुंचेयमुपसर्गात्ततः कंचित् कालं अन या सह भोगलक्ष्मीमनुभूय प्रवज्यां गृहीष्ये, अन्यथा सागारं भक्तपानमत्याख्यानं गृहीतं मयेति, नागवमुदारिका च गृहाचैत्ये गला कायोत्सर्गस्था संजाता चिंतित च-नागदत्तश्रावकस्य देवता सान्निध्यं करोतु, तया च-कथितः सोऽप्यारक्षिकत्तान्तः राज्ञे, राज्ञा च नागदत्तो हस्तिस्कन्धारोपितः वाणारसीनगरोत्रिकचतुष्कादिषु महाविभूत्या भ्रमगं कारयित्वा स्वगृहं प्रवेशितः, वसुदत्तश्च द्रव्यापहारं कृत्वा निर्विषय आज्ञापितः, प्रियमित्रसार्थवाहेन धनदत्तसमोपमागत्य नागदत्तस्थाग्रतो देवताराधनादिः सोऽपि वृत्तान्तो नागसंबंधो कथितः, ततस्तुष्टो नागदत्तो येन कारणेन मम देवतायाः सांनिधं दत्तं, पश्चात् प्रतिपनं विवाहादिकं पितुर्वचनं, वृत्तविवाहश्च कामभोगान् देवलापशान् भुषा निर्वग्ण हामभोगोनियमावोवा मुस्विताऽऽचार्यसनोपे वगः संहतो, नागवः महत्तासमीपे साध्वी संजाता, कालेन ज्ञानमधोत्यालोचनामहावतारोपणभक्तपत्याख्यानाराधनादि कृत्वा सुरलाकं गताविति ॥ यतनाद्वारं षष्ठमाह Jain Education A ll For Private & Personal Use Only 8 H ainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy