SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्री नवपद उपोद्घात. लघुत्ति. ॥४॥ है मभूगो अधिकार पण्डुरायोकथानके " पासरस समवसरणे " इति, तथा च स्पष्टतया विवैकिनां प्रतिभासिध्यते यदुत ऊकेश- पूनिगमादेव उकेशगच्छ इत्यभिधा, न च तथाभिधानं असम्भवि, यतः नानकगच्छः, कोरण्टकगच्छ!, ब्रह्माणगच्छ: सण्डेरक| गच्छः इत्यादयः नके गच्छाः ग्रामनामधारका इति । अनुवदन्ते च श्रीयशोदेवोपाध्याया अपि एनदेव नवपदबुहद्वत्तो नवतत्त्व. वृत्तौ च । यच्च साम्पतीनैः केशिकुमारपारम्पर्यमुधुष्यते तदपि आलजालकल्पमेव, यतः श्रीमद्भिः केशिकुमारैः श्रीवर्धमानशासने सङ्क्रमणं कृतमिति श्रीमदुत्तराध्ययनेषु केशिगातमीयाध्ययने स्पष्टमेव. तथा च त पाठः-"पञ्चमहत्वयधम्म, पडिव जेइ भावओ। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ११ ।" एतावत्यपि जागर्ति प्रमाणन्दे यदा तदा वदनं कलिकालमाहात्म्यज मेव ज्ञेयम् । एतेन श्रीमत्तां रत्नप्रभमूरीणां चतुर्दशपूर्वित्ववादोऽपि निमूल एव, यतः श्रीमतां केशिप्रभूणां वीरशासने सङ्क्रमः, श्रीवीरशासने च श्रुतकेवलिनः षडेव, अत एव च राजप्रश्नीयेऽपि महाव्रतचतुष्कप्ररूपणा सङ्गच्छते. तदानीमसङ्गमात । अत एव च पूज्यपादविहितस्य प्रस्तुतग्रन्धरत्नस्य प्रामाणिकता शासनधुरन्धरैः स्वीकृता तदनुसारेण च प्ररूपणापि दृढीकृता, यतोऽवलोक्यते श्रीमत्यामुपाशकदशाङ्गवृत्तौ " नवपदप्रकरणादिषु तथादर्शनात ' इति वाक्येन एतदवलेनव अतीचारभझ्योः पार्थकां श्रीमद्भिः अभयदेवमूरिभिः प्रदर्शितम् । अतो ये हि केचित् खराः ऊकेशगच्छीयान् अपवदन्ति श्रीमतोऽभयदेवमरीश्च अस्वकीयानपि महिमार्थ बहु मन्यते ते ग्रथिलपरिधानन्यायमनुसरन्तो दृश्याः. यतः,-श्रीमन्तोऽभयदेवमूरयः उकेशगच्छीयान् पूज्यपादान प्रमा. णीकुर्वन्ति, नैतावन्मात्रमेव, किन्तु पूज्यपादविहितस्य नवतत्त्वप्रकरणम्योपरि भाष्य वितन्वन्तः श्रीमंतः तद्च्छमूरीन् पूर्वमूरितया निर्दिशन्ति, तथा च-श्रीमतां पूज्यपादानां द्वयेषां न कोपि विरोधः परस्परमविश्रम्भो वा. परं पाश्चात्याः खरा मृषावांदनिरताः FACEACHECHUGGEECROSPECIES Sच्छीयान पूर्वरितया ला॥५॥ in Educatari For Private & Personel Use Only iiww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy