________________
श्री नवपद प्रक०वृत्ती.
६ सामाषिके
यतनाद्याः
॥४५॥
PROGRAMMARRICULUCACANCING
तादिस्थानकरणं, तथा चोक्तम्-" अणिरिक्खियापमज्जिय थंडिल्ले थाणमाइ सेवंती। हिंसाऽभावेऽवि न सो कडसामइओ पमायाओ ॥ १॥" ततो विवर्जयेत् श्रावकः, तथा 'सामायिकस्मृत्यकरणं' सामायिक कृतमकृतं वान स्मरति, तथा चागमः" न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विफलं तयं नेयं ॥१॥" अनवस्थितकरणेऽप्यतिचारः, अन्यत्राप्युक्तं-"काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामइयं अणायराओ न त सुद्धं ॥१॥” इति संक्षेपार्थः ॥ भंगद्वारमाहदुप्पणिहाणं काउंन देइ मिच्छुक्कडंति भावेणं । कुणइ य अइप्पसंग तस्स फुडं होइ भंगोऽत्थ ॥ ९९ ॥
'दुष्पणिधानं' मनोदुष्पणिधानादि गृहगतसुकृतदुष्कृतचिंतनादि ‘कृत्वा' विधाय न ददाति मिथ्यादुष्कृतं 'भावतः' संवेगसारम्, आत्मानं दुष्कृतकर्मकारिणं न निंदति, " हा दुहु कयं हा दुइ चिंतियं अणुमयंपि हा दुहु । अंतो अंतो डझइ झुसिरोन्च दुमो वणदवेण ॥१॥ मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मित्तिय मेराऍ ठिओ दुत्ति दुगुं छामि अप्पाणं ॥१॥"'करोति चातिप्रसंग' विदधाति चातिप्रसंग पुनः पुनरतिचारकरणेन, तस्यैवंभूतस्यातिचारनिरपेक्षस्य ' स्फुटं' व्यक्तं भवति' जायते 'भङ्गः' सर्व विनाशः 'अत्र' सामायिक विषये इतिगाथार्थः॥भावनाद्वारमाहसव्वं चिय सावज तिविहं तिविहेण वजियं जेहिं । जावजीवं तेसिं नमामि भत्तीऍ कमकमलं ॥१०॥
'सर्वमेव सूक्ष्मवादरादिभेदभिन्नं 'सावा' सपापं 'त्रिविधं त्रिविधेन' नवकभेदेन 'विवर्जितं' परित्यक्तं यैः सुसाधुभिः, किं परिमितं कालं ?, नेत्याह-यावजीवं' अन्त्योच्छासं यावत् तेषां सुविहितानां 'नमामि' प्रणामि
॥४५॥
Jain Education in
For Private Personel Use Only
W
jainelibrary.org