SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Jain Education Int देवी चोधनं कृत्वा मृता, पाटलिपुत्रे व्यंतरी उत्पन्ना श्मशाने, पण्डितधात्री च कृतापराधा गता पाटलिपुत्रे देवदत्तवेश्यां समाश्रित्य स्थिता सुदर्शन गुणोत्कीर्त्तनं च करोति, सोऽपि गीतार्थ: एकल्लविहारी तत्रैव नगरे आगता देवकुलिकायां स्थितो दृष्टः पंडितधात्र्या परिज्ञातश्च कथिता देवदत्ताया यथैष सुदर्शने। भिक्षाव्याजेन गृहमागते। हावभावैः कामात्कोच के रुपसर्ग यितुमारब्धो न चचाल, ततः श्मशाने नीत्वा मुक्तः, छः तथा भद्रव्यन्तर्या, उपसर्गितो न क्षुभितः, प्रशस्ताध्यवसायस्य सप्तमदिने केवलज्ञानमुत्पन्नं, ततो देवैर्महिमा कृतः, व्यन्तरो उपशान्ता, देवदत्ता धात्री पण्डिता च, मोक्षं गतः सुदर्शनोऽपि कालेन, यतः सामायिकान चलित इति ॥ यत्तनाद्वारमाह धम्मज्झाणो गओ जियकोहाई जिइंदिओ धीरा । सुस्साहु पेसणरओ जयणपरो होइ सत्तीए ॥ ९७ ॥ 'धर्म्मध्यानोपगतः' आज्ञादिचिन्तनपरः जितक्रोधादिः तथा 'जितेन्द्रियः' स्पर्शादिषु शुभेतरेषु प्रीत्यमीतिरहितः 'धीरः' सत्वयुक्तो बुद्धियुक्तो वा 'सुसाधुप्रेषणरतः 'सुविहितवैयावृत्ययुक्तः यतना- अनन्तरोक्ता तन्निष्टो भवति 'शक्तया' सामर्थ्येनेति गाथार्थः ॥ अतिचारद्वारमाह मणवइकायाणं पुण दुप्पणिहाणं विवज्जए सड़ो । सामाइयसइअकरण अगबहिअकरणमइयारो ॥ ९८ ॥ मोदुष्प्रणिधानं नाम गृहगतमुकृतदुष्कृत चिन्तनारूपं, उक्तं च- "सामाइयंति काउं घरचितं जो य चिंतए सड्ढा । अट्टबसट्टोवगओ निरत्थथं तस्स सामइयं ॥ १ ॥ " वाग्दुष्प्रणिधानं नाम असमंजसासत्यभाषणं, उक्तं च- " कडसामइओ पुर्वि बुद्धीए पेहिऊण भासिज्जा । सइ निरवज्जं वयणं अण्णह सामाइयं न भवे ॥ १ ॥ " कायदुष्प्रणिधानं पुनरमत्युपेक्षितामा जि For Private & Personal Use Only w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy