SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 4 अनर्थदण्ड विरतिः श्री नवपद प्रक०तृत्ता. OCRECRUCARRI ॥३८॥ भ्रान्त्या गृहीतं, पुरन्दरजसा ग्रतो भवने पतितं, दृष्ट्वा चिन्तितं-नास्ति कुशलं साधूनां, मुनिसुव्रतस्वामी मम गुरुर्देवतया नीता, तच देवेन नगरं अग्निना सर्व दग्धं, दण्डकारण्यं जातमिति । नादेयानि न देयानि, पंच द्रव्याणि पण्डितैः । अग्निर्विषं तथा शखं, मद्यं मांसं च पंचमम् ॥१॥ अणथोवं वणथोवं अग्गी थोवं कसाय थोर्व च । न हु भे वीससियव्वं थोपि हु तं बहुं होइ ॥२॥" अपध्यानाचारते आत्तरौद्रचिन्तनरूपे कथानकानि श्राविकायाः, केनचिन्महिषीरक्षपालेन वारके दुग्धं लब्धं, तेन स्वकीयपादान्तिके ध्रखा चिंतित-प्रभाते घृततक्रविक्रयेण रूपका भविष्यति, बलीवग्रहणादिना कृषिः, पुनर्धान्यसंग्रहः, पश्चाद्भार्याविवाहनं, चित्रसालिका, पुत्रोत्पत्तिः, प्रभूतगोधनसंग्रहः कर्मकराः पश्चाद् दुग्धवेलायां पत्नीपुत्रोत्पत्तिः खट्वायां | स्थितस्य बालकं पुत्रं समर्प्य गमिष्यत्यहं पाणिप्रहारं दास्यामि, तदावेशेन दत्तदुग्धपट्टिका भग्ना, एवंभूतोऽनर्थाव्यवसायः । " अद्वेण तं न बंधइ जमणढाए य बंधए जीवे । अढे कालाईया नियामगा नो अणट्टाए ॥१॥" रौद्रापध्यानाचरिते कश्चित कांकणार्योऽगीतार्थः ऋजुज्येष्ठापाढयोरतिमारुते वाते सति ऊर्द्धनानुरधोशिरः चिंतयति-यदि मम पुत्रा नालस्यं कुर्वति अग्निदाचं प्रयच्छंति एवंभूतेन मारुतेनेदानी क्षेत्रादिसामग्री तेषां शोभना भवति, ततः साधवश्चितयंति,-किंचित शोभन चिन्तपति, आचार्यः क्षणादालप्तः-किं चिंतितं ?, देवलोकादिविषयं ?, कोंकणार्येणोक्तम्-इदं अग्निदाहादिकं चिंतित, साधुभिर्निवारिते मिथ्यादुष्कृतं दत्तमिति ॥ गुरुपमादाऽऽचरितं नाम द्यूतविषयादि, अतिविषयलाम्पट ये कथानकम्-कश्चित् वणिकपुत्रो वेल्लहलो नाम वेश्यासक्तः, तेन सर्व द्रव्यं कुन्दकलिकया वेश्यया भक्षितं, अवसाने गृहानिष्कासितः, पुनरपि दष्टकर्मकरणेन रूपकास्तेन मेलिताः, पुनः विकालवेलायां स्नानाङ्गरागवस्त्रताम्बूलगन्धादिसामग्रीयुक्तश्चलितस्तदगृहाभिमुखं ॥ ३८॥ A GRICROGRES Jain Education Intel For Private Personel Use Only M w .jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy