________________
Jain Education Inte
हलष्टः, कुन्दकलिकामात्रा, गृहीता रूपकाः प्रवेशितश्चाभ्यन्तरे, तया च पूर्वमेव राजपुत्रसम्बन्धिनी भाटिगृहीता, अवान्तरे स राजपुत्रः प्रविष्टः तेन स वेल्लहलो दृष्टः, पर्यके उपविष्टः, ततः पुरुषैर्गृहीतः, पुनरपि पुष्पसमन्विताः केशा अपनीताः नासिकां कर्णौ च छित्वा बहिर्निष्कास्याशौचस्थाने प्रक्षिप्तः । एवमादिकां विडम्बनां कामी प्राप्नोति, अथवा हेमकुमारइन्द्रमहिपालिकादयो बहवो दृष्टान्ताः, परिणीताः, अतिविषयासक्त्या धातुक्षयः संजातो, नपुंसकश्च, इत्यादीनि कामिनां दुःखानि, तथा च ' तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुण ? ॥१॥ अधोमुखैकदंष्ट्रेण, जघनान्तरवर्त्तिना । सर्ववैद्याचिकित्सेन, जगद् दृष्टं भगाहिना ||२|| प्रस्वेदमलदिग्वेन, श्रावता मूत्रशोणितम् । दुर्गंधविकृतेनेह, वणेनान्धीकृतं जगत् ॥ ३ ॥ " तथा कषायममादेनापि महान् अनर्थः, 'कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथा कषायाः कलुषस्वभावाः । य एव ताना पति प्रयत्नात्, क्षिपत्यगाधे व्यसने तमेव ॥ १ ॥ रामेण भूः क्षत्रियवर्गवर्जिता, सुभूमराजेन च निर्द्विजा कृता । तस्मात् कषाया भवगर्त्तपाते, धनन्तिके प्राणिनमानयन्ति || २ || “गुणसेणअग्निसम्माणं, सेणियकोणियाण य। गंगदत्तस्स वसंत, सोचा खन्ति समायरे ॥ १ ॥ " अनेके दृष्टान्ताः अत्र संक्षिप्तत्वच्छास्त्रस्य न लिखिता इति । यथा जायते तृतीयद्वारमाहदहूण दोसजालं अनत्थदंडंमि न य गुणो कोऽवि । तब्बिरई होइ दढं विवेगजुत्तस्स सत्तस्स ॥ ८५ ॥ दोषसमूहं अनर्थदण्डविषयं नच गुणः कश्चिदनर्थादेव, अतस्तद्विरतिः - अनर्थदण्डविरति: 'दृढम् ' अत्यर्थ 'भवति' जायते, कस्य ? 'विवेकयुक्तस्य' कषायादिविपाकज्ञस्य सत्त्वस्य प्राणिन इति गाथार्थः ॥
दोषद्वारमाह
For Private & Personal Use Only
www.jainelibrary.org