SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Education In K युक्तामप्यतीवाभरणालंकार विलेपन सुगंध पुष्पादिसमन्वितामपि न कश्चिन्नाम्नाप्यालपति, ततस्तेन तस्या दुर्भगः चकारणमतिशवज्ञानी पृष्टः, नोक-यथा प्रतिष्ठाने नगरे विमलाभिधानः श्रेष्ठि धनवानासीत्, तस्य धनश्रीभावो ऽनुरक्ता भक्ता सौन्दर्या विशेषगुणसमन्विता पुत्रभांडरहिता वन्ध्या, ततस्तासह पर्याय द्रव्यपरिक्षा श्रीमभिधानाद्वितीया भार्या परिणीता, धन मरणापाये चिंतयन्त्याः परिवाजिका आगता, तस्या उपचारं कृत्वोक्तवती-धनश्रिया (श्रीः) गृहान्निष्कासिता भवति तथा कुरु तथा तु विमल मोर्गे गच्छतोपरचा संकेतित्तथा सहजल्पित-अकल्ये धनश्रियाः पार्श्वममुकेन श्रेष्ठपुत्रेण प्रेषिता, विमलस्य तेन चापर्यालोच्यागत्य च पितृष्ट प्रेषिता, पुरुषार्थोक्ताः पितृगृह प्रवेश्याधातपादैर्निर्गतव्यं, चैव तदैव कृतं, "कुठे कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । पुरुषेग न कर्तव्यं, विमलेन कृतं यथा ॥ १॥" पित्रा धनश्रिया च देवताराधनं देवता चोक- अचिरात् जामातृकः तवानयनाय आगमिष्यति, तस्थाच श्रीप्रभाया महाज्वरेण ग्रस्तायाः पश्चात्तापः संजातः, ततः स्वजनप्रत्यक्ष विमलत्य च धनश्रीव्यतिकरः परिवाजिकाभणनलक्षणः सर्वोऽप्यात्मशुद्ध मरणकाले कथितः, ततो विमलेनात्मनिंदां कृत्वा सा श्राप्रभा श्लाघिता, यथा मरणकालेऽप्येतत् कर्मापर्यालोचितकरणं कथितं नैमित्तिकेन च afrier नास्मि तवे श्रीभावा मरणं ततो बलात् तैलमानीय मातुः समर्पितं, जंबैकदेशो मर्दितः, मनाक् गुणो चिविध-दूरस्था धनश्रीः, तदैव राजकुलादुपचारेण पंचाशयोजनगामिन्यो विलोभूतोऽदृष्टिः, ततः स्नानभोजन ताम्बूलाविलेपनादिना सन्मानितः, दिनं निरूपितं शोभनं दिनपंचकं श्वशुरगृहे स्थितवान, ततः श्रीमभां निष्काशयितुमारब्धः, ततः धनश्रियोक्तं मम भगि तः यथा वातज्वरः, ततो जीविताशा, विपछेन दिनेन वीरका आनीय दिनद्वयेन प्राप्तः धनोपितृ For Private & Personal Use Only www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy