Book Title: Tattvartha Vrutti
Author(s): Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९४
तत्त्वार्थवृत्त
[ ८/९
फणागोलकप्रदपर्दूषकम्बातर्जनकपाषाणादिभिस्ताड्यमान पीड्यमानशरीरोऽपि वधकेषु ईषदपि मनः कलुषतां न करोति, पूर्वकृतपापकर्मणः फलमिदमायातममी 'चटकाः किं कर्तुं समर्थाः कायोऽध्ययं तोयबुदबुदवद्विघटनस्वरूपो दुःखहेतुरेतैर्बाध्यते सम्यग्दर्शनज्ञानचारिश्राणि मम केनचिदपि हन्तु ं न शक्यन्ते इति विचिन्तयन् काष्ठकुद्दा 'लतक्षणगन्धसारद्रवानुले५ पनादिषु समानमानसो भवति स वधपरीषहजयं लभते । एतदुक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
"अज्ञानभावादशुभाशयाद्वा करोति चेत् कोपि नरः खलत्वम् । तथापि सद्भिः शुभमेव चिन्त्यं न मध्यमानेऽप्यमृते विषं हि ॥ [
अन्यच-
" आकृष्टोऽहं हतो नैव' हतो वा न द्विधाकृतः ॥
मारितो न हृतो धर्मों मदीयोऽनेन बन्धुना ||" [
] ।१३।
यो मुनिः बहिरभ्यन्तरतपोविधानभावनाकृतकृशर्त रशरीरः तपतपनतापशोषिताङ्गो विध्यापिताङ्गार इव निश्छायकायः अस्थिशिराजालत्वग्डमात्र शेषशरीरयन्त्रोऽपि " विधावसथजायुप्रभृत्यर्थं दीनवचनवदनवैवर्ण्य कर संज्ञादिकरणैर्न किमपि याचते, भिक्षासमयेऽपि विद्युदुद्योतवद् दुरुपलक्ष्यवर्मा स याचनापरीषहक्षमो भवति । १४ । यो मुनिरङ्गीकृतैकवार निर्दोष१५ भोजनः 'चरण्युरिवानेकदेशचारी मौनवान् वाचंयमः समो वा सकृत् निजशरीरदर्शनमात्रतन्त्रः करयुगलमात्राऽमत्रः बहुभिर्दिवसैरप्यनेकमन्दिरेषु भोजनमलब्ध्वापि अनार्तरौद्रचेताः दात्र्यदातृपरीक्षणपराङ्मुखो लाभालाभो वरं तपोवृद्धिहेतुः परमं तप इति सन्तुष्टचेता भवति स मुनिरलाभ विजयी वेदितव्यः । १५ । यो मुनिर्विश्वाशुचिनिधानं परित्राणवर्जितम ध्रुवं शरीरं जानाति, तत्संस्कारं न करोति, गुणमाणिक्या 'वपनसङ्ग्रहणवर्द्ध नावनकारणं विज्ञाय २० तस्य स्थितिनिमित्तं भोजनाङ्गीकारं प्रचुरोपकारं करोति कुर्वन्नपि भोजनमक्षम्रक्षणत्रणविलेपनगर्त पूरणवदतत्परतया करोति । सकृदुपभोगस्य सेवा, मुहुर्मुहुरुपभोगस्यासेवा विरुद्धाहार उच्यते । अपथ्याहारसेवनं वैषम्यमुच्यते । तादृशाहारपान सेवनसमुत्पन्नपवनादिविकाररोगोsपि सन् समकालसमुत्पन्नव्याधिशतसहस्रोऽपि तद्वशवर्ती न भवति, जलमलसर्वौषधर्द्धिप्रभृतिसम्प्राप्ततपऋद्धिसंयोगेऽपि कायनिस्पृहः सन् रोगप्रतीकारं नापेक्षते स रोगपरीषह२५ विजयी भवति । १६ । यो मुनिः शुष्कतृणपत्रपरुषशर्करोपलनिशितकण्टकमृत्तिकाशूलकट फलकशिलादिव्यधनविहितपादवेदनोऽपि सन् तत्राविहितचेताः चर्यायां शय्यायां निषद्यायाञ्च जन्तुपीडां परिहरन् निरन्तरमेवाप्रमत्तचेताः तृणस्पर्शपरीषहसहः स हि वेदितव्यः । १७ । यो मुनिरम्बुकायिकप्राणिपीडापरिहरणचेताः मरणपर्यन्तमस्नानत्रतधारी भवति तीव्रतपन -
१ वर्पटकाः ता० । २ - दाललक्षण- आ०, ६०, ज० । ३ नैवं भ० द० ज० । ४ कृतकृ शतश ता० । ५ विधाव्यसथ- आ० द० ज० । ६ - क्यावसन- द० । ७ स वेदि- आ० दु०, ज० ।
For Private And Personal Use Only
J

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661