Book Title: Tattvartha Vrutti
Author(s): Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३४
तत्त्वाथवृत्ती
२०५
ज्ञानं पङ्गौ क्रिया चान्धे [ यश ० उ० पृ० २७१]
३ थीणुदयेणुविदो [गो क० गा० ३३] २६५ ज्ञानं पूजां कुलं जाति [ रत्नक० श्लो० २५] २३०,२८४
दधिसर्पिःपयोभक्ष्य
२५६ झीरोलकाभ्रकं चैव [ ]
[यश० उ० पृ० ४०४ ] | ९३
दवपरियट्टरूवो जो सो [द्रव्यसं ० गा० २१] १९५
दंडजुगे ओरालं [ पञ्चसं० १।१९९] ३२ णलया बाहू य तहा [ कम्मप० ७४ ]
दसणमोहक्खवण- [गो. जी० गा० ६४७] १० गवणवदो एक्कठाण [ ]
दाणे लब्भइ भोउ [परमात्मप्र० २१७२ ] २८३ ण हि तस्स तण्णिमित्ते
दिहिलिहिश्लिषिश्वसि- [का० सू० ४।२।५८] २०७ पवयणसा० क्षे० ३।१७ ]
देवकृतो ध्वनिरित्यसदेतत् । ] १९६
दो दोवगं बारस बादाल-[ णिच्चिदरधातुसत्त य
१६१ बारस अणु० गा० ३५ ]
दोरिसह अजियकाले । ] १४०
द्युतिगमोझै च [ का० सू० ४।४५८] णिद्धस्य णिद्वेण दुराहियेण
२३७
द्रव्यक्रियाजातिगुणप्रभेदै- [ [गो० जी० गा० ६१४ (१)]
] ७,१२३ णिरयादिजहण्णादिसु जावादि
द्रव्यविधानं हि गुणाः [
२०७
द्वात्रिंशत्सहस्राणि [ ] [ बारस अणु० २८]
द्वावधी अष्टमके [ ]
१२० द्विस्तितश्चतुर्वस्ति [ ]
द्विवचनमनौ [ का० सू० ३।२।२] १७१ तत्त्वार्थसूत्रव्याख्याता
[ नीतिसार श्लो० १९] तत्षोडशसहस्राणि [ ] ११३ । धम्मो क्थुसहावो तनुर्गन्धवहो नाना [ ] ११२ . [ कत्ति० अणु० गा० ४७६ ] तनुवातमुपर्यस्य [ ]
११२ धर्मादनिच् (र) केवलात् तस्योपरितने भागे।
११२ [पा० सू० ५।४।१२४ ] २३३ तिण्णि सया छत्तीसा [ ] . ३६ धर्मेषु स्वामिसेवायां [ यश० उ० पृ० ४०५ ] २५६ तिण्णिा सहस्सा सत्त या
३२ | ध्रुवमपायेऽपादानम् । पा० सू० १।४।२] २३१ तिण्हं दोहं दुण्डं [ गो० जी० गा० ५३३] ३१ तिहयं सत्तविहत्तं [ पंचसं० १११८६ ] २७३ तुर्यभूप्रथमपटले [ ]
१२० न दुःखं न सुखं तद्वत् [ ] तुर्ये पञ्चदशा [ ]
१२१ न दुःख न सुखं यद्वत् [ ] २२० तुवर्यश्चण का माषा [ ]
| नभस्वतां क्रमाद्धीय [ । ११२ तेऊ तेऊ य तहा [ गो० जी० गा० ५३४] ३०
न भुक्तिः क्षीणमोहस्य [ आदिपु० २५।३९ ] २९७ ते पुणु वंद सिद्ध गण [ परमात्मप्र० ११५] १८४ नवदुत्तरसत्तसया दससीदितेरसकोटी देसे [ ] २० जम्बू० प० १२।९३]
१५९ तेरह कोडी देसे [ ]
१७ नवमे दशभागानां [ ] १२० तेविंशतेरपि [ का० सू० २।६।४३ ] ... १३७ नष्टो वर्णात्मको ध्वनिः [ ] १९६ त्रिंशच्चैव तु पञ्चविंशतिरतः [ 1 ११४ । न सम्यक्त्वसमं किञ्चित् [ रत्नक० श्लो०३४] ९१
२५१
For Private And Personal Use Only

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661