Book Title: Tattvartha Vrutti
Author(s): Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 646
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्धृतवाक्यानामकाराद्यनुक्रमः .२४२ नान्यथावादिनी जिनाः[ ] ३०९ । बन्धेऽधिको गुणौ यस्मादनाम्न्यजातौ णिनि- [ कात. ३१७६] १३१ - [त० श्लो० ५।३७ ] २०६ नैध्रुवे ! जैने० वा० ३।२।८२] १८१ . बन्धं प्रत्येकत्वं लक्षणतो [ ] ८५ बादरसुहमगिदिय- [गो० जी० गा० ७२] २८४ बाह्यग्रन्थविहीनाः [ ] पक्षे हेतुदृष्टान्तसाधितं [ ] ३२२ । बिलानां वेदनोष्णव [ ] पञ्चमके द्वयं शयुता [ ] १२० बीसणपुसयवेया [ ] ३२५ पच्छायडेयसिद्ध [ सिद्धभ०४] ३२४ पञ्चमकेब्धिर्दशके [ ] १२० भक्तसिक्थे संक्षेपे [ ] ३१५ पञ्चमभूप्रथमेऽस्मिन्ने- [ ] १२१ भरते म्लेच्छखण्डेषु [ ] १२६ पञ्चाचाररतो नित्यं [ नीतिसार श्लो० १५] ८७ भावे [पा० सू० ३।३।१८] ८६,१९५ पटले द्वितीयकेऽब्धि- 1 ] १२०. भुक्तोज्झिता मुहुर्मोहान् [ इष्टोप० श्लो० ३० ] ८८ पद्मा सुपद्मा महापद्मा [ हरि० ५।२४९] १२९ भूतपूर्वकस्तद्वदुपचारः पयडिडिदिअणुभाग [न्यायसं ० न्या० ८ पृ० ९] २०८ [मूलाचा. गा० १२२१] ९०,२६१ | भूमिनिन्दाप्रशंसासु पयलापयलुदयेण [गो० क० गा० २४ ] २६५ [का० सू० २।६।१ • दौ० वृ० १ ]१८१ पयलुदयेण य जीवो [ गो० क० गा० २५ ] २६५ | | भोज्यं भोजनशक्तिश्च परमाणोः परं नाल्पं [ ] १८४ [ यश० उ० पृ० ४०५ ] २५५ पर्यन्तं गहनं गणितशास्त्रम् [ ] १२४ पंच वि इंदियपाणा [बोधपा० ५३] २१९,२३८ म पुट्ठ सुणोदि सदं [ ] ६५ | मणपजवपरिहारा [ गो० जी० गा० ७२८ ] ११ पुढवी जलं च छाया [ वसु० सा० १८] १८० मतिरागमिका ज्ञेया [ ] ६१ पुव्वस्त दु परिमाणं [जम्बू०प० १३।१२] १४३ मरद व जियदु व [ पवयणसा०३।१७] २३९ पुवभाषितपुस्कादनूङ् मर्यादायामभिविधौ [ ] [का० सू० २।५।१८] ७२,१५४ मारिवि चूरिवि जीवडा पूर्व वाच्यं भवेद्यस्य [ कात० २।५।१४] १०० [परमात्मप्र० गा० १२५] १५३ पूर्वाणां खलु कोट्यो [ ] १२० मारिवि जीवहँ लक्खडा प्रकृतिः परिणामः स्यात् [ 1 ९०,२६२ [परमात्मप्र० गा० १२६ ] प्रत्यक्षं चानुमानञ्च . मिच्छे खलु नोदइयो [गो० जो० गा० ११ ] ५२ [ षड्द० समु० श्लो० ७०] ५९ | मिथ्यात्ववेदहास्यादि-[ प्रत्याख्यानतनुत्वान्मन्द- [रत्नक० ३।२५] २४५ / मिथ्यात्वं दर्शनात् प्राप्ते [ ] ३४ प्रत्यासत्तेः प्रधानं बलीयः [ ] ५ मिटे क्षीणकषाये च [ ] २३ प्रथमभूप्रथमपटले [ ] . ११९ | मिस्से णाणतयं मिस्स [ ] १६ प्रहासे मन्योपपदे मन्यते- [पा०सू० १।४।१०६. ७९ मूर्छा मोहसमुच्छ्राययोः प्राय इत्युच्यते लोक- [ [ ३०१ पा० धातुपा० भ्वा० २१९] २४१ मृङ् प्राणत्यागे [पा० धातुपा० तु. १४९६] ९३ त्तिका वालिका चैव [ ] ९३. बत्तीसवासजम्मो [ ] ३०० | मैथुनाचरणे मूढ [ ज्ञानार्ण० १३।२] २४० बत्तासं अणदालं सट्टी [ ] १९ | मोचो मसारगल्पश्च [ ] ९३ १५७ २४२ إ ن الله For Private And Personal Use Only

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661