Book Title: Tattvartha Vrutti
Author(s): Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 643
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० तत्त्वार्थवृत्तौ समागतानासमुद्धतवाक्यानामकाराधनुक्रमः अल्पफलबहुविधाता- [रलक० ३।३६] २४६ अल्पस्वरतरं तत्र पूर्वम् अइथूलथूलथूलं भूलं [ वसु० सा० १६] १८० [कात० २।५।१२] ८, ८६, १३९ अकर्तरि च कारके संज्ञायाम् [ का० सू० ४/५/४ ] अशीतितत्सहस्राणि [ ८६,१९४,१९५,३०६ अश्ववृषभयोमैथुनेच्छा [ . ] अघ्नन्नपि भवेत्पापी [ यश० उ० पृ० ३३५ ] २३९ | अष्टतृतीयेऽम्बुधयो [ ] अच्छिणिमीलणमित्तं णत्थि असण्णि-सरिसव-पक्खी [ ] १२१ [तिलोयसा० गा० २०७] १२१ असद्वेद्यविष घाति- [ श्रादिपु० २५/४१] २९७ अशानभावादशुभाशयाद्वा[ ] २९४ श्रसद्वेद्योदयाद् भुक्ति [ श्रादिपु० २५/४० ] २९७ अतीसद्धलवा [ जम्बू० प० १३।६ ] ३३, २०९ असद्वेद्योदयो घाति- [श्रादिपु. २५/४२] २९७ अट्ठन सयसहस्सा [ ] २० असिदिसदं किरियाणं [ गो० क० ८७६] २५९ श्रणवः कार्यलिङ्गाः स्युः [ ] १९८ असूर्या नाम ते लोका [ ईशावा० ३] २४७ अणुव्वयमहब्बयाई [ गो० कर्म० गा० ३३४ ] ३१ श्रणोण्णं पविसंता [पंचास्ति० गा०७] १८७ अत्तादि अत्तमझ [ नियमसा० गा० २६ ] १९८ आकम्पिय अणुमाणिय अत्रास्ति जीव न च किञ्चिदभुक्त [भ० श्रारा गा० ५६२ ] ३०२ __ [यश० पू० पृ० २७१] | श्राकर्ष्याचारसूत्रं मुनिचरणअथ कथयामि मुनीनां [ ] १२० [श्रात्मानु० श्लो० १३] १३ अथ वीचिमालिनः स्युः [ ] १२० श्राकृष्टोऽहं हतो नैव [ ] २९४ अधिकरणे सप्तमी श्राशामार्गसमुद्भव- [ श्रात्मानु० श्लो० ११ ] १३ [का० सू० २।४।११ दौर्ग० वृ०] १७१ श्राशासम्यक्त्वमुक्तं यदुत [श्रात्मानुश्लो० १२] १३ अधिशीस्थासां कर्म [ पा० सू० ११४४६ ] ७९ श्रात्मज्ञानादैकदेशादा- [ ] १५७ अनन्तरस्य विधिः प्रतिषेधो वा [पा० महा० १।२।४७] ५,६२,१३६ अात्मवितपरित्यागात् [ यश-उ०पृ०४०५ ] २५५ अनाद्यनिधने द्रव्ये [ ] २०७ श्रानन्दो ज्ञानमैश्वर्य [ यश० उ० पृ० २७३ ] ८३ अनेकनयसङ्कीर्ण [ नीतिसार श्लो०१६] ८७ श्राप्ते श्रुते व्रते तत्वे [ यश० उ० पृ० ३२३] ५ अन्तःक्रियाधिकरणं [ रस्नक० ५।२] २४७ श्रावलि असंखसमया [ जम्बू०प०१३।५ ] ३३,२०९ अन्धित्रयाष्टभागा १२० अम्बाम्बरोषप्रमुखा | इगवीसेक्कारसयं अम्बुधिविंशतिरंशो [ ] . १२१ [त्रिलोकसा०३४४,जम्बू०प०१२।१०१ ] १६० अरिष्टा विशति तानि [ ११३ इनञ यजादेरुभयम् [ ] २६२ श्रर्तिहुसुधृक्षिणोपदभायास्तुभ्यो मः [का० उ०११५३१. २२२ अर्थवशाद्विभक्तिपरिणामः उच्चालिदम्मि पादे [ पययणसा० क्षे० ३।१६ ] २३८ ७४, २५४, २६० / उच्छिष्टं नीचलोकाई- [ यश उ०पृ०४०४ ] २५६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661