________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९४
तत्त्वार्थवृत्त
[ ८/९
फणागोलकप्रदपर्दूषकम्बातर्जनकपाषाणादिभिस्ताड्यमान पीड्यमानशरीरोऽपि वधकेषु ईषदपि मनः कलुषतां न करोति, पूर्वकृतपापकर्मणः फलमिदमायातममी 'चटकाः किं कर्तुं समर्थाः कायोऽध्ययं तोयबुदबुदवद्विघटनस्वरूपो दुःखहेतुरेतैर्बाध्यते सम्यग्दर्शनज्ञानचारिश्राणि मम केनचिदपि हन्तु ं न शक्यन्ते इति विचिन्तयन् काष्ठकुद्दा 'लतक्षणगन्धसारद्रवानुले५ पनादिषु समानमानसो भवति स वधपरीषहजयं लभते । एतदुक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
"अज्ञानभावादशुभाशयाद्वा करोति चेत् कोपि नरः खलत्वम् । तथापि सद्भिः शुभमेव चिन्त्यं न मध्यमानेऽप्यमृते विषं हि ॥ [
अन्यच-
" आकृष्टोऽहं हतो नैव' हतो वा न द्विधाकृतः ॥
मारितो न हृतो धर्मों मदीयोऽनेन बन्धुना ||" [
] ।१३।
यो मुनिः बहिरभ्यन्तरतपोविधानभावनाकृतकृशर्त रशरीरः तपतपनतापशोषिताङ्गो विध्यापिताङ्गार इव निश्छायकायः अस्थिशिराजालत्वग्डमात्र शेषशरीरयन्त्रोऽपि " विधावसथजायुप्रभृत्यर्थं दीनवचनवदनवैवर्ण्य कर संज्ञादिकरणैर्न किमपि याचते, भिक्षासमयेऽपि विद्युदुद्योतवद् दुरुपलक्ष्यवर्मा स याचनापरीषहक्षमो भवति । १४ । यो मुनिरङ्गीकृतैकवार निर्दोष१५ भोजनः 'चरण्युरिवानेकदेशचारी मौनवान् वाचंयमः समो वा सकृत् निजशरीरदर्शनमात्रतन्त्रः करयुगलमात्राऽमत्रः बहुभिर्दिवसैरप्यनेकमन्दिरेषु भोजनमलब्ध्वापि अनार्तरौद्रचेताः दात्र्यदातृपरीक्षणपराङ्मुखो लाभालाभो वरं तपोवृद्धिहेतुः परमं तप इति सन्तुष्टचेता भवति स मुनिरलाभ विजयी वेदितव्यः । १५ । यो मुनिर्विश्वाशुचिनिधानं परित्राणवर्जितम ध्रुवं शरीरं जानाति, तत्संस्कारं न करोति, गुणमाणिक्या 'वपनसङ्ग्रहणवर्द्ध नावनकारणं विज्ञाय २० तस्य स्थितिनिमित्तं भोजनाङ्गीकारं प्रचुरोपकारं करोति कुर्वन्नपि भोजनमक्षम्रक्षणत्रणविलेपनगर्त पूरणवदतत्परतया करोति । सकृदुपभोगस्य सेवा, मुहुर्मुहुरुपभोगस्यासेवा विरुद्धाहार उच्यते । अपथ्याहारसेवनं वैषम्यमुच्यते । तादृशाहारपान सेवनसमुत्पन्नपवनादिविकाररोगोsपि सन् समकालसमुत्पन्नव्याधिशतसहस्रोऽपि तद्वशवर्ती न भवति, जलमलसर्वौषधर्द्धिप्रभृतिसम्प्राप्ततपऋद्धिसंयोगेऽपि कायनिस्पृहः सन् रोगप्रतीकारं नापेक्षते स रोगपरीषह२५ विजयी भवति । १६ । यो मुनिः शुष्कतृणपत्रपरुषशर्करोपलनिशितकण्टकमृत्तिकाशूलकट फलकशिलादिव्यधनविहितपादवेदनोऽपि सन् तत्राविहितचेताः चर्यायां शय्यायां निषद्यायाञ्च जन्तुपीडां परिहरन् निरन्तरमेवाप्रमत्तचेताः तृणस्पर्शपरीषहसहः स हि वेदितव्यः । १७ । यो मुनिरम्बुकायिकप्राणिपीडापरिहरणचेताः मरणपर्यन्तमस्नानत्रतधारी भवति तीव्रतपन -
१ वर्पटकाः ता० । २ - दाललक्षण- आ०, ६०, ज० । ३ नैवं भ० द० ज० । ४ कृतकृ शतश ता० । ५ विधाव्यसथ- आ० द० ज० । ६ - क्यावसन- द० । ७ स वेदि- आ० दु०, ज० ।
For Private And Personal Use Only
J