Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 20
________________ स्याद्यर्थवादे बोधाप्रयोजकत्वलक्षणम् ( असाधुत्वं ) ज्ञापयति । एवं करणत्वस्य धात्वर्थेऽन्वयबोध इति न्यायमते एवं कार्यकारणषष्ठ्यर्थस्य कर्मत्वस्य कर्तृत्वस्य च प्रकारतानिरूपितविशे- भावा: । शाब्दिकमतेऽप्येते कार्यकारणभावाः । परन्तुष्यतासम्बन्धेन शाब्दधियं प्रति कृदन्तधातुजन्योपस्थितेविशे- कर्मत्व-कर्तृत्व करणत्वानि न विभक्तीनामर्थाः किन्तु कर्मप्यतासम्बन्धन हेतुत्वम्, तेन तण्डुलस्य पाकः, पाचको; कत"-करणानि ! तेन कर्मत्व-कतृत्व-करणत्वान्यनिवेश्य मैत्रस्य पाकः, पाच्यो वा इत्यादौ तण्डलकर्मत्व-मैत्रकर्तृत्व- कार्यकारणभावा यथोक्ता बोध्याः । प्रकारकपाकविशेष्यकशाब्दबोधस्य नानुपपत्तिरिति षष्ठ्यर्थयोः एवं पञ्चम्यर्थविभागजनकत्वाद्यपादानत्वादिप्रकारताकर्मत्वकत त्वयोः न कारकत्वानुपपत्तिः । एवं तन्नुदन्तेति निरूपित विशेष्यतासम्बन्धेन शाब्द प्रति प्रत्ययान्तधातु( २१२६९० ) षष्ठ्या निषेधेनासाधुतया तण्डुलस्य पचनं जन्योपस्थितेः विशेष्यतासम्बन्धेन हेतुत्वम् । तेन घटादिपदेन मैत्रस्य पच्यमानो वेत्यादौ कर्मत्व-कर्तृत्वप्रकारकशाब्दा- लक्षणया पतनोपस्थितावपि 'वृक्षाद् घटः' इत्यादौ न तथा नुत्पत्त्याऽन्वयव्यभिचारः स्यादिति तद्वारणाय तृन्नादि ( २६ शाब्दधीः । वृक्षात्पतति, पत्यते, पतनमित्यादौ तु तथा२।९० ) सूत्रोपात्तप्रत्ययभिन्नत्वं कृति विशेषणं देयमिति । शाब्दधीः । चोराद्विमेतीत्यादौ हेतुतासामान्यविलक्षणस्य यदि 'तण्डुलं पाचकः' इत्यादौ द्वितीयार्थकमंत्वस्य धात्वर्थे भयहेतुत्वस्य पञ्चम्यर्थस्य विभेत्यर्थ एवान्वयात् चौराद्धननान्वयः, कर्मणि कृतः ( २।२।८३ ) कर्तरि ( २।२६८६ ) लाभ इत्यादावनन्वयात् न भयहेतुत्वेऽव्याप्तिशङ्का । इति सूत्राभ्यां षष्ठीविधायकाभ्यां द्वितीयाबाधादिति, तदातृनु- अत्र कृत्तद्धितयोरपादानबोधकत्वं न दृश्यते । समासे दन्तेति सूत्रोक्तप्रत्ययभिन्नकृदन्यत्वमपि भावप्रत्ययान्यप्रत्यये तु चौरभीत इत्यत्रचौरपदस्य चौरभीते लक्षणा भीतपदस्य विशेषणं देयमिति । एवं पच्यते इत्यादी कर्माख्यातस्थले तात्पर्यंग्राहकत्वम् । तथा च धातुजन्योपस्थितिविरहात् द्वितीयार्यकर्मत्वस्य न धात्वर्थेऽन्वयः इति कर्मप्रत्ययान्यत्वमपि पञ्चम्यान्वयसम्भवात्- अपादानबोधकपदासमभिव्याहृतत्व तस्य विशेषणं बोध्यम् । अथ कर्मकर्मतान्यतरबोधकशब्दासम- धातोर्न विशेषणम, न्यायमते प्रयोजनविरहादिति । शाब्दिकभिव्याहृतत्वं धातोरेव विशेषणं बोध्यम् । तेन 'छेत्तं साम्प्रतं मते कृत्तद्धितसमासेषु वृत्तिस्वीकाराद् धातुजन्योपस्थिति-- वृक्ष' इत्यादौ, 'नारद इत्यबोधि सः, इत्यादी च निपातेन कर्म- सम्भवाच्च तद्विशेषणमस्त्येव । यदि च व्याघ्र इति बिभेति, कर्मत्वयोर्बोधने धात्वर्थे द्वितीयार्थस्य नान्वय इति । इदमेवा- 'भेतं साम्प्रतं व्याघ्र' इत्यादिप्रयोगानुरोधात् निपातो भयासाधुत्वं कर्मप्रत्ययनिपातसमभिव्याहृतधातोरथै स्वार्थान्वय- पादानमभिधत्ते, तदा न्यायमतेऽपि तद्विशेषणं बोध्यमिति । बोधाप्रयोजकत्वलक्षणं ज्ञापयितुं पाणिनीये नये अनभिहिते एवं चतुर्यर्थ- स्वत्वनिरूपकत्वादिप्रकारतानिरूपित( पा० सू० २१३३१ ) इत्यधिकारसूत्रम् । इहानुशासने तु विशेष्यतासम्बन्धेन शाब्दं प्रति सम्प्रदानबोधकपदासमभितत् शाब्दबोधौपयिकाकाक्षालभ्य बोध्यम् । व्याहृत-सप्रत्ययधातुजन्योपस्थिते: विशेष्यतासम्बन्धेन हेतूएवं तृतीयार्थकर्तृत्वकरणत्वान्यतरप्रकारतानिरूपित-- त्वम । तेन घटादिपदेन लक्षणया दानोपस्थितावपि न विशेष्यतासम्बन्या शाब्दबोधं प्रति कत बोधकपदासमभि- . तथा शान्दधीः : न वा दानीयो ब्राह्मणायेत्यादौ चतुयर्थ-- ध्याहृत-करणबोधकपदासमभिव्याहृतान्यतर- सप्रत्ययधातु- सम्प्रदानत्वस्य धात्वर्थेऽन्वयबोधः ॥ जन्योपस्थितेः विशेष्यतासम्बन्धेन यथायोग्यं हेतुत्वम् । तेन एवं सप्तम्यर्थस्य कतृ कर्मान्यतरघटितपरम्परासंसर्गाघटादिपदेन लक्षणया पाकोपस्थितावपि 'चैत्रेण घट:' 'चैत्रेण काष्ठेन घटः' इत्यादौ न तथा शाब्दधोः । न वा वलीढाधेयत्वस्य प्रकारतया, आधेयत्वसामान्यस्य निरुक्तपचन, पचति वेत्यादौ चैत्रेणति-ततीयार्थकतत्वस्य धात्वर्थे सम्बन्धावलीढप्रकारतया वा निरूपितं यद्विशेष्यत्वं तेन अन्वयबोषः । न वा पचनमित्यादौ काष्ठेनेति- ततीयाथ- संसर्गेण शाब्दं प्रति विशेष्यतासम्बन्धेनाधिकरणबोधकपदा

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 216