Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 165
________________ पञ्चम्यर्थप्रकाश स्तोकाल्पकृच्छकतिपयादसवे करणे ॥२॥२७६॥ योगे पञ्चम्याः प्रभृत्यन्यार्थ ( २१२१७५ ) इति सूत्रेणव विहितत्वात् । पञ्चम्यर्थः सम्बन्धसामान्यं तच्च निरूपितद्रव्यादेः करणत्वेऽविवक्षिते सति स्तोकादिभ्यः शब्देभ्यः त्वरूपं प्रतियोगिस्वरूपं वा तच्चासहायार्थान्तः पातिसहागे पञ्चमी वा विधीयतेऽनेन सूत्रेण । असत्व इत्यस्य कथं ज्वेति । तथाच मंत्रात्पृथक् इत्यादी मैत्रनिरूपितसहायत्वाद्रव्यादिव्यावृत्तार्थकत्वमिति प्रतिपादितं बृहद्वत्तो “यतो भाववानित्यर्थः । ताकिकास्तु पृथगादिशब्दानां वर्जनमत्यद्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम्" इति । न्ताभावस्तद्वान्, अन्योन्याभावस्तद्वाश्चार्थः । पञ्चम्याः दव्यं हि बहुपर्यायात्मकं तत्र प्रवर्तमानः शब्दो न युगपत्स- प्रतियोगित्वमर्थः । तत्र प्रकृत्यर्थस्य स्ववृत्तिप्रकृत्यर्थावच्छेदवन्पिर्यायानाख्यातुमलमिति कञ्चिदेव पर्यायमुपादाय प्रवर्तत काद्यन्वयितावच्छेदकावच्छिन्नत्वेन संसर्गेणान्वयस्तथा च इति यत्र तस्य ( द्रव्यस्य ) गुणरूपपर्यायमुपादाय प्रवर्तते, मैत्रत्वावच्छिन्नमैत्रप्रतियोगितात्यन्ताभाववान् इत्यन्वयबोध तत्र स गुणोऽसत्त्वम् इत्यर्थः । स्तोकान्मुक्त इत्यत्र गुणस्य इत्याहुः ।।२।२।११३। स्वरूपतः कारणत्वं न प्रतीयतेऽपि तु स्तोकत्वविशिष्टस्य द्रव्यस्यैवेति कथं तस्य गुणपर्यायवाचकत्वमिति शङ्कायाम्पक्षान्तरमप्याह -तेनैव वा रूपेणाभिधीयमानं द्रव्या ऋते द्वितीया च ॥२२११४॥ दीति । अयमाशयः तत्तद्रव्यनिष्ठं विशेष परित्यज्य गुण अनेन सूत्रेण ऋतेशब्देन योगे चकारबलात् समुच्चीय. तादात्म्यापन्न रूपेणैव यदा द्रव्यादि विवक्ष्यते तदापि माना पञ्चमी विधीयते। सा च स्वमते सम्बन्धसामातस्यासत्वरूपत्वमेवेति । तथा च तेन तेन द्रव्यादिना सामा न्यार्था, तार्किकमते च-प्रतियोगित्वार्था । ऋते शब्दार्थश्चानाधिकरण्यमनापन्नं स्तोकादि गणतया प्रतीयमानमसत्त्व त्यन्ताभावः । ऋते धर्मात् कुतः सुखमित्यादी धर्मवृत्तिरूपमेव तथा चोक्तं स्तो केन विषेण हत इत्यत्र-विषादि धर्मत्वावच्छिन्न प्रतियोगिताकाभाववत सुखं सम्भावनाविष. द्रव्यसामानाधिकरण्यादत्र सत्त्ववृत्तितेति । तथा चात्र याभावबदित्यन्वयबोधः। एवं द्वितीयाऽपि यथामतं करणत्वाथिका पञ्चमी स्तोककरणकमक्तिविषय इति सम्बन्बसामान्यार्था प्रतियोगित्वार्था वेति दिक् ॥२।२।११४।। वाक्यार्थबोधः। ताकिकास्तु प्रकृते पञ्चम्या:करणब्यापारोऽर्थः सच प्रयोज्यतया धात्वर्थज्वेति । व्यापारस्य प्रकृत्यर्थ प्रयोज्यतयाऽन्वयः तथा च स्तोकप्रयोज्यव्यापारजन्यमोचनकर्म विना ते तृतीया च ॥ ११॥ त्यादिरन्वयबोधः। बहुतरदाने द्वेषादल्पसंख्याया द्वेषानुत्पादद्वारा स्वाश्रयज्ञाने प्रयोजकत्वमिति स्तोकस्य दानं विनाशब्देन युक्ताद्गौणानाम्नः पञ्चमी विधीयते व्यापारः। कृच्छ्रस्य स्वविषयको द्वषो व्यापारो बोध्य प्रकृतसूत्रेण । विनाशब्दाऽर्थोऽत्यन्ताभावो वर्जनं वा। इत्याहुः ॥२॥२॥७९॥ पञ्चम्याद्यर्थश्च सम्बन्धसामान्यम् तथा च विना वातमित्यायो वात वर्जयित्वा, बातसम्बन्ध्यभावेन वेत्यर्थः विनाशब्दस्य तृतीयान्ताव्ययत्वस्वीकारात् वातवर्जनेन प्राणस्थितिः कूत पृथग्नाना पश्चमी च ॥२।२।११३॥ इत्यादिरन्वयो बोध्यः । बनेन सूत्रेण पृथक्-नानाशब्दाम्यां योगे पञ्चमी विधीयते। पृथग्नानाशब्दो चेहासहायार्थी। अन्यान "आद्यः करणविन्यासः प्राणस्योवं समीरणम् । स्थानानामभिधातश्च न विना शब्दभावनाम् ॥

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216