Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्यावर्थप्रकाशे
परीत्ये च सप्तमी विदधति अन्ये वैयाकरणाः, तदपि प्रकृत- दुक्तम् । एवं पश्यतः पश्यति वा सुवर्ण हरतीत्यादावपि सूत्रेणेव गतार्थयति- यत्र क्रियाको कारकत्वं अनादरो गम्यत एवेति बोध्यम् । सुवर्णहरणाभाव एव तद्विपर्ययो वेत्यादिना वृद्वृत्तौ। उदाहृतं च ऋषु द्रष्टुः समीहितः । भुजानेष दरिद्रा आसते इत्यादिना । अत्रापि क्रियावयस्य लक्ष्यलक्षणभावः प्रतीयत एवेति यदा ऋद्वानो भोजनस्य
एवं 'यतमानानां यतमानेषु वा धार्तराष्ट्राणां धार्तराष्ट् वा लक्षणत्वं तदा ततः सप्तमी भवति. दरिद्राणां तस्मिन्समये
जयद्रथमवधीत्" इत्यादौ यतमानानां धार्तराष्ट्राणो जयद्रथस्य भोजनस्यावसराभावात् आसनक्रियाकत त्वं तेषाम, संव
रक्षणं वधाभावो वाऽभिमतः, तदसिद्धिरूपाऽवहेलेहापि गम्यत क्रिया प्रकृते लक्ष्या। तथा च तदर्थं विशेषचनमावश्य- एन । यदुइश्य केच्छाप्रयोज्या क्रिया क्रियान्तरं लक्षयति कम् । लक्षणस्य ( सूत्रस्य ) व्यापकत्वेन सर्वत्र प्रसरात् ।।
तस्येच्छोद्देश्यस्यासिद्धिः समीहितासिद्धिोध्या । तेन भुजा२।२।१०६॥
नस्य भुञ्जाने वा सुवर्ण हरतीति न प्रयोगः । यतः सुवर्णहरणाभावोद्देश्य केच्छाप्रयोज्या न भोजनक्रिया । तथा
भूतेच्छा प्रयोज्या च पश्यतः पश्यति वा सुवर्ण हरतीत्यादी षष्ठी वाज्नादरे ॥२२॥१०॥
दर्शन क्रिया । रोदनादिक्रियायाकरुणोत्पादनद्वारा प्रवज्यायद्भावो भावलक्षणमिति सम्पच्यते । तथा च पस्य
विरहानुगुणत्नावगमात् प्रपज्याविरहोद्देश्यकच्छाप्रयोज्यत्वं
रोदनक्रियायाः । अथवा तथाभतेच्छोद्देश्यस्य विरोधिनीभावेन भावान्तरं लक्ष्यते ततः सप्तमी षष्ठी प्रकृतसूत्रण
क्रियाऽनादरः । तत्र क्रिया धातूपात तथास्तोद्देश्य केन्छाविधीयतेऽनादरे गम्यमाने । रुदतो छोकस्य बन्धुवर्गस्य वा
विरोध एव षष्ठीसप्तम्योरपः। विरोषस्तु एककालाप्राब्राजीत, रुदति लोके बन्धुवर्ग वा प्रावाजीत् इत्युदाहरणम्
वच्छेदेन कत्रावर्तमानत्वम् । तथा च इच्छोद्देश्यो यः प्रवज्याअत्रापि सप्तम्याः षष्ठ्याश्ष कालिकमधिकरणमेवार्थः,
विरहादिः तद्विरुद्धमतीतकालवृत्ति प्रवज्यादिकं वास्यार्थः, यस्मिन् काले लोको बन्ध वर्गो वा रुबच्चासीत् तस्मिन्नेव
इत्यादि प्रपञ्चयन्ति । तत्र अनादरस्य इच्छोद्देश्यविरोधस्य काले ताननादृत्य प्रव्रज्याचे निर्गत इत्यर्भस्य गम्यमानत्वेन
वा विभक्त्यर्थत्वमनुशासनविरुद्धमिति कालवृत्तित्वमेव उभयोः क्रिययोरेककालवृत्तित्वं प्रतीयतेऽनादरश्चाधिकः ।
विभक्त्यर्थोऽनादरश्च प्रयोगोपाधितया प्रतीयत इति रोदनं लक्षणम्, प्रवजम लक्ष्यम् । अन्ये च षष्ठीसप्तम्योः
बोध्यम् ।।२।।१०८॥ कालवत्तित्वमनादरश्चाधिकोऽर्थः । सोऽपि समानकालिकतया क्रियान्तरेऽन्वेति । अनादरोऽवहेला सा च समीहितासिद्धिस्वरूपा । रुदतः समीहितं तत्पुरुषस्य गार्हस्थ्यं प्रवज्या विरहो सप्तमी चानिभागे निर्धारणे॥२१०॥ वा तदसिद्धि: प्रवजने सति भवत्येव । तथा च रुदत्कालवत्तिरुदत्समीहितस्य गार्हस्थ्यादेरसिद्धिकालिकी याऽतीत- कथंचिद् ऐक्ये गम्यमाने सति समुदायादेकदेशस्य कालवृत्तिप्रवज्या तत्कत त्वं वाक्यार्थः । अनादरस्य नोत्तर- पृथक्करणे गौणानाम्नः सप्तमी षष्ठी च विधीयते प्रकृत-- कालिकतयाऽन्धयः, समीहितस्य प्रव्रज्याविरहस्याभाव: सूत्रेण । पृथक्करणं च कचिद्धर्ममाश्रित्य भवति । स च प्रव्रज्या तत्स्वरूपं क्रियान्तरं न तदुत्तरकालिकं भवतीत्यनुप- धर्मो जातिगुणक्रिया- व्यक्त्यादिरूप एव । क्षत्रियः पुरुपत्तिप्रसङ्गात् । उभयोः क्रिययोः समानकालिकत्वज्ञापनागैव षाणां शुरतम इत्यादी क्षत्रियत्वं जातिः, "कृष्णा गोषु रुदन्तं ( पुत्रादिक ) मनादृत्य प्राब्राजीदित्यर्थ इति वृत्ता- संपन्नक्षीरतमा' इत्यादी कृष्णो गुणः, धावन्तो गच्छत्सु

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216