Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१७४
स्याद्यर्थप्रकाशे
च निष्कावधिकाधिक्यवान् कार्षापण इत्यन्वयबोधः । विधकालवृत्तिनाशप्रतियोगिकालवृत्तित्वानि बोध्यानि । न अत्राधियं तु मूल्यगताऽजयवगता वा बहुत्वव्याप्यसंख्यौवेति तु-प्रयोगाधिकरणकालघटितानि वर्तमानत्वादीनि । तथा बोध्यमित्याहः ।।२।२।१०५॥
सति आगत इत्यत्र पतार्यातीतत्वादेरतन्वयप्रसङ्गात् । एवं "नष्टेषु धार्तराष्ट्र प्रौणिः सुप्तान जधान तान्" इत्यादी
सप्तम्यर्थंकदेशे काले स्वकत कनाशाधिकरणतया प्रकृत्यर्थस्य यद्रावो भावलपणम् ॥२।२।१०६॥
धार्तराष्ट्रादेरन्वयः, क्तप्रत्ययार्यातीतत्वं विद्यमाननाशयस्य क्रियया क्रियान्तरं लक्ष्यते तस्माद्गौणानाम्नः प्रतियोगिकालवृत्तित्वरूपं नाशेऽन्वेति । तथा च विद्यमानसप्तमी विधीयतेऽनेन सूत्रेण । एका क्रिया लक्षिका अपरा नाशप्रतियोगिकालवृत्तिनाशप्रतियोग्यभिन्नानां धाराष्ट्राणां च लक्ष्या। तया च लक्षकक्रियायुक्तानाम्नः सप्तमी स्वकत कनाशाधिकरणं य: कालस्तत्कालवृत्तिसुप्तकर्मकं भवति । यदि प्रसिद्ध भवति तल्लक्षकं लक्षणं वा । यदतीतं हननं तस्कर्ता दौणिरित्यन्वयबोषः । कालार्थकअप्रसिद्ध च लक्ष्यम् । पोषु दुह्यमानासु गत इत्यत्र गवां कृदन्तार्थविशिष्टप्रकृत्यर्यान्वितः प्रदर्शितसप्तम्ययों मावे दोहकालः प्रसिद्ध इति दोहक्रिया गमनक्रिया कालेन लक्ष- (क्रियायाम् ) एवान्वेति न तु नामार्थे, अतो मोषु दृह्ययति । लक्षणक्रियावत्या गोः सप्तमी भवति । तस्याश्च मानासु घट इत्यादी नान्वयबोधा। कालिकमधिकरणमर्यः । यस्मिन् काले गावो दुह्यन्ते
___ यत्तु गोषु दुह्यमानास्वागत इत्यादी गोपदोत्तरसप्तम्याः सस्मिन्काले गत इत्यर्थात् । तत्र च कालो वर्टमानत्वादिना कर्मत्वमर्थः दोहनादौ धात्वर्थेऽन्वेति, कृदन्तोत्तरसप्तम्याः यथाप्रयोगं भासते इत्यन्यत् । अन्ये च सप्तम्याः कालवृत्ति
कालवृत्तित्वमर्थः । शानजातिकृतां वर्तमानत्वमर्थः सथा ध स्वमर्थः । काले प्रकृत्यर्थस्य स्वसम्बन्धिभावस्याधिकरणतया,
गोकर्मकवर्तमानकालत्यागमनवानित्यम्बयनोष इत्युक्तम् सत्यागभावाधिकरणतया तमाशाधिकरणतया वा यथायोग्य
तन्न सुन्दरम्, गवादी मानापदस्थापलापप्रसङ्गात् । मन्वयः । विद्यमानदोहनकर्मणां दुधमानशब्दार्थानां गोषु
गोषु दुह्यमाने समागत इत्यादिप्रयोगमसङ्गात्, गोषु दृह्य-. तादाम्योनान्वयः तथाभूतानां गवां सप्तम्यर्थंकदेशे काले
मानास्वागस इत्यादिप्रयोगस्यासापुत्वप्रसङ्गाच्च । सप्तम्याः स्वकर्मकदोहनाधिकरणतयाऽन्वयः। तथाभूतस्य सप्तम्यर्थस्य
कर्मस्वार्थकस्वमपि न युज्यते अनुशासनविरहात् । कालवृत्तिस्वस्थ गमनादी क्रियान्तरेऽन्वयः । तथा च विद्य-- मानदोहनकर्माभिन्नानां गवां स्वकर्मकदोहनाधिकरणं यः एवं "भुक्तवत्सु च विप्रेषु पिण्डाग्दर्भेषु निर्वपेत्" काल: तदवत्ति भतं यद्गमनं तत्कर्तेत्यन्वयबोधः । कर्म- इत्यादी सप्तम्यकदेशे कालेऽतीतमोजमकत: स्वकत कपारतन्त्रोण भासमानाया दोहनक्रियायाः गमनेऽपि काल- भोजननाशाधिकरणतयाऽन्वयः । भोजनस्य तु स्वनाशघटितपरम्परयाऽन्वयः, विशिष्टान्वयसामग्रीबलात् । क्रियायां समानकालिकतया निर्वाऽन्वयो विशिष्टान्वयबलात् । परम्परया विशेषणत्वमेवोपलक्षकत्वम् । एवं गोषु धोक्य- क्वचित्समानकालिकतया क्रिययोरन्वये प्रयोज्यप्रयोजकमाणासु दुग्धासु वा आगत इत्यादी सप्तम्यर्थे कदेशे काले भावेनाप्यन्वयः । यथा “पठत्सु तेषु प्रतिभूपतीनलं गवादेः स्वकर्मकदोहनस्य प्रागभावाधिकरणतया नाशाधि- विनिद्ररोमाजनि शण्वती नलम्" इति नैषधप्रयोगे प्रतिकरणतया वा पूर्ववदन्वयो बोध्यः । प्रकृते दोहनादीनां भूपतिपाठ- नलश्रवणयोः समानकालिकतयाऽन्धोऽपि प्रयोविद्यमानत्वभाबित्वातीतत्वानि- क्रियान्तरकालवर्तमानत्व- ज्यप्रयोजकमावेनाप्यन्वयः । यथा- वा "गोविन्दे मधुरां तथाविधकालवृत्तिप्रागभावप्रतियोगिकालवृत्तित्व - तथा- याते श्ययन्ते गोपयोषितः" इत्यादी गोविन्दनमनस्य स्वनाश

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216