Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
~rnamammam
Anaanaananm.wwwmore-onrn
सप्तम्यर्थप्रकाशा निश्चितमिति प्रकृतसूत्रेणैव तत्र सप्तमी भविष्यतीति पृथक्- मगविषयकस्वामित्ववान् श्रेणिक इत्यन्वयबोधः । अधिसूत्रारम्भस्य वैयज़ स्पष्टमेव । सप्तम्या अर्थिकत्वोपगमे श्रेणिके मगधा इति श्रेणिकविषयकस्वत्ववन्तो मगधा तु पूर्वसूत्रस्य न देयम्, तत्र सप्तम्या अर्थान्तरपरत्वात् इत्यन्वयबोधः। अन्यो तु सप्तम्याः स्वामित्वमर्थः तच्इति प्राहुः, तत्र युक्तम्, साधुशब्दस्य सदाचार परत्वार्थक- चाधिशन्दद्योत्यम् । तत्र प्रत्यर्पस्य निष्पकतयाऽन्वयः । स्वस्य पूर्वसूत्र वणितत्वेन सदाचारश्च तत्सम्बन्धिपरिचर्यादि. तथाविवस्वामित्वस्य श्रोणि केऽत्वयः । तथा च मगधनिरू. क्रियायाचितकर्तव्यपरायणतैवेति तावता तत्र अर्चाया पितस्वामित्ववान श्रेणिक इत्यन्वयबोध: । अधिणि के गम्यमानत्वस्य नंयत्याभावात् । अर्चा हि प्रशंसा, सा मगधा इत्यत्र चाघिद्योत्यं सप्तम्याः स्वत्वमर्षः तत्र निरूचोत्कृष्टकृतिमतया भासते, यश्च यथोचितमाचरति- पकतया प्रत्यर्धस्यान्वयः । तथा च भणिकनिरूपितस्वनासाबुत्कृष्टकृतिमान्, उचितादम्यधिकमाचरन्नेवोत्कृष्टतया स्ववन्तो मगधा इत्यन्वयबोधः इत्याहुः ।।२।२।१०४१॥ पण्यते। तथा च तस्वकथेन पूर्वसूत्र प्रवर्ततेऽर्चाविवक्षायां चेदमिति विषयविभागसत्त्वात् पूर्वसूत्रस्य न वैयर्थ्यम् अर्चा
उपेनाधिकिनि ।२।२।१०५॥ हात्र मातुर्विवक्षिताऽपि तु साधुकारिणः पुत्रस्य, तस्या विभक्त्यर्थत्वे तु प्रकृत्य एवान्वयः स्यादिति न पुत्र तत्प्र- उपेन पुक्तादध्यासढवाचकाचाग्नः सप्तमी विधीयते सीतिः स्यादिति वृत्ती यदर्चाया गम्यमानत्वमुक्तं तदेव प्रकृतसूत्रेण । पदध्यारोहति कस्मादपि केनापि गुणेनोत्कर्षमुक्तम्- म तु तस्या विभक्त्ययंत्वमिति साधीयः पश्यामः ॥ मावहति तदधिकम् । यच्चाध्यारुह्यतेऽपःक्रियते तदिहाधिकि२।२।१०३॥
पदेन गृह्यते । तदध्यारोहणक्रियायाः कर्मभूतम् । अध्यारूढपदं कर्तरि कर्मणि च क्तप्रत्ययेन 'निष्पद्यते इति तद्वा
चकमधिकपदमप्युभयार्थकं यद्यपि भवति तथापि कर्मण एव स्वेशेऽधिना।२।२।१०४॥
विभक्तिप्रकृतित्वं बोधयितुमधिकिनीति निर्देश इति स्वम्- ईशितव्यम्, ईशः ईश्वरः, उभयवाचकपदा- बोध्यम् । उपशब्दश्च तयोस्तादर्श सम्बन्धं द्योतयति । त्पर्यायेण सप्तमी भवति अधिना योगे सति । अधिः अत्र सप्तम्या आधार आधेयत्वं वा यथामतमर्थः। तत्रीस्वस्वामिभावं सम्बन्धं द्योतयति, सप्तमी त विषयत्वरूप. पश्लेषिकाधारविवक्षया सप्तम्यां सिद्धायामपि पूनविधानं सम्बन्धाथिका । स्वस्वामिभावस्य चेशेशयितव्योभयनिष्ठ- सम्बन्धविवक्षया षष्ठ्या, अवधिविवक्षया पञ्चम्या वा तया यत्र योऽर्थः प्रधानं तत्र तस्य क्रियान्वयित्वेन प्राधान्या- बाधनार्थमिति विज्ञेयम् । कार्षापणोऽधिको निष्कस्येत्यर्थ तदनुरोधिनी प्रथमव भवतीति परिशेषादप्रधाने एव सप्तमी इति कथनेन सम्बन्धसामान्यम्- 'द्रोणोऽधिकः खार्या' भवति । प्रतिपादितं चैतनवृत्तावपि । बृहन्न्यासे पन- इत्यर्थकथनेन च पञ्चम्या अपि प्राप्तिः सूचिता । अन्ये दित्यं व्याख्यातम्-'सर्वत्र सम्बन्धे किञ्चिदनूद्यते किञ्चि- तु सर्वत्रात्र षष्ठ्या एवं बाधः । अधि केन भूयसस्ते दाख्यायते। यत् प्रसिद्ध तदनूद्यते, यदप्रसिद्ध तदाख्यायते- (२।२।१११) इति वक्ष्यमाणा पञ्चमी नेह प्राप्ताविधीयते ज्ञाप्यते । तत्र यद् विधीयते तत् प्रधानम्, यद- यतोऽधिकशब्दस्य खार्यादिना सह सम्बन्धो न विवक्षितोऽपि नद्यते तदप्रधानम् । तत्र यदप्रधानतया विवक्ष्यते तत्र तु- द्रोणादिनैवेति ।। अन्ये तु 'उपनिष्के कार्षापण' इत्यादी सप्तमी भवति नेतरत्रेत्युभयत्र (विवक्षावशात् ) पर्यायेण उपशब्दद्योत्यमाधिक्यं सप्तम्यर्थः, तत्र प्रकृत्यर्थस्यावधिमावसप्तमी भवति न योगपद्य नेति । अधिमगधेषु थोणिक इति। सम्बन्धनान्वयः तथाविधस्याधिस्यस्य कार्षापणेऽन्वयस्तथा

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216