Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्याद्यर्थप्रकाशे
सम्बन्धस्य योग्यत्वात्, अन्यथा सामर्थाभावात्समासो न
निपुणेन चार्चायाम् ।।२।१०३॥ स्यात् । असामर्थेऽपि न समासः- असूर्गम्पश्या राजदारा इत्यादी गमकविशेषसद्भाव एवं स्वीकृतो न अत्र चकारेण साधुनेति पूर्वसूत्रं समुच्चीयते । तथा सर्वत्र । किं च तथा सति उत्तरसूत्रेण सप्तमी सिद्ध वेति च निपुणशब्देन साधुशन्देन च योगे सप्तमी विभक्तिर्भवति अस्य सूत्रस्य वैयर्थ्य प्रसज्योत । एवं च मातृपरिचर्या- अर्चायां सम्यमानाम् । अर्चा च प्राशस्त्यानुकूलो म्यापार: विषयकविपरीताचरणवान् मैत्र इति असाधुमातरि मैत्र स च प्रयोगोपाधितया गम्यमान एमापेक्षितो न तु विभइत्यत्रान्वयबोधः । अन्ये तु अप्रियकतृत्वमसाधुत्वम्, क्त्यर्थः । विभवत्यर्थस्तु विषयत्वरूपः सम्बन्धविशेष एव । अप्रियं द्विष्टम् । सप्तम्याः समवेतत्वमर्थः, स ज द्विष्ट- साधुशब्दार्थः प्रियकारित्वरूपः । निपुणशब्दार्थश्च कर्तव्यपदार्थेकदेशे द्वेषेऽन्वेति । तथा च मातृसमवेतद्वेषविषयकार्य- गोचराप्रमत्त कृतिमत्वम् । मातरि निपुणः इत्यत्र मातकर्ता मैत्र इत्यन्वयबोध इत्याहः । परन्तु समवेतत्वस्य विषयककर्तव्यविषयकाप्रमत्तकृतिमत्तया प्रशस्त इति वोधः । सम्बन्धसामान्यत्वेनैव विभक्त्यर्थत्वं न तु तेनैव रूपति पितरि साधरित्यत्र पितविषयकप्रियकारितया प्रशस्त इति स्वीकरणीयम्, तत्तद्रूपेण प्रतिलक्ष्य सप्तम्यर्थस्वीकारे । बोधः । प्रशंसांशश्च न शाब्दतया भासतेऽपि तु पाठिणक: विनिगमकाभावात् । वाक्यार्थबोधे विशेषरूपेण भानन्त्वा- प्रयोगोपाधित्वेन प्रतीयमानः ॥ अन्ये तु- समर्थः साधुकाक्षादिवशादित्यवधेयम ॥२२॥१०१॥
शब्दार्थः, सामा जनकतावच्छेदकधर्मवत्वं सदेव स्वरूपयोग्यत्वम् । सावहितकृती निपुणशब्दार्थः । सावहितकत
स्वमप्रमत्तकतृत्वम्, तदपि कर्तभ्यतागोचर-पुनः- पुनःसाधुना ।२।२।१०२॥
स्मरणाधीनकृतिमत्वम् । तत्र सप्तम्यर्थोऽर्चा, सामध्येकदेशे साधुशब्देन युक्तानाम्नः सप्तमी विधीयतेऽनेन ।
जनकत्वे निरूपकतया, निपुणपदाकदेशे तादृशस्मरणाअप्रत्यादावियोव । साधुशब्दश्च सदाचारवति प्रसिद्धोऽपि
धीनकृतौ च विषयितयाऽन्वेति । अर्घा तु प्रीत्यनुकूलो प्रियाचरणशीलमिह प्रत्याययति । विषयत्वरूपः सम्वन्ध
व्यापारः, तत्र प्रीतौ प्रकृत्यर्थस्य समवेतरवेनान्वयः । प्रीतिः एव सप्तम्यर्थः । तथा च साधुमत्रो राजनीत्यादौ राज
सुखं, सुखसाधन वा तथा च मातृसमवेतप्रीत्यनुकूलव्यापार
निरूपितजनकतावच्छेदकधर्मवान् भातरामवेतप्रीश्यनुकूलविषयकप्रियाचरणशील इति बोधः । रणे साधुरित्यादौ च समर्थार्थः साधुशब्दः रणविषयकसामर्थ्यावानिति योधः ।
व्यापारविपयिगीकर्तव्यतागोचरपुनः पुनःस्मरणाधीना या अन्ये चात्र सप्तम्या निरूपितत्वमथः सामोऽन्वेति । तथा
कृतिस्तद्वान्- इति च मातरि साधुः, मातरि निपुण इत्यत्र च रणनिरूपितसामर्थ्यवानित्यन्वयबोध इत्याहुः । साधु
क्रमशो बोधः 1 अर्चायां गम्यमानायामिति वृत्ती यदुक्तम्, भू"त्यो राज्ञ इत्यादी तु राज्ञो मृत्टोन सम्बन्धस्तद्विशेषणतया
तन्न युक्तम् अत्र सूत्रेऽर्चायाः सप्तम्यर्थत्वेनैव विवक्षितच साधुशब्दः प्रयुक्त इति साधुशब्देन राज्ञो योगाभावात्
त्वात् । न तु तस्या मानान्तर गम्यस्वम् । तथा सति पूर्वसप्तमी न भवति, राज्ञः तत्सम्बन्धविवक्षायां साधुभृत्यो
। सूत्रवैयापत्त: । मातृप्रियकारित्वावगमे मात्रर्चाया राजनीति भवत्येव सप्तमीति बृहद्वृत्यादी स्पष्टम्
अवश्यं गम्यत्वात्, पृथक्सप्तमीविधानप्रयोजनाभावात् । ॥२।२।१०२॥
पृथक्स तमीभिधानस्य हि एतदेव प्रयोजनं यत्रा न विवक्षिताऽपि तु तत्व कयनमात्र तत्रापि साधु शब्दप्रयोगे सप्तमी यथा स्यादिति । साधुशब्दप्रयोगे चाया गम्यमानत्वं

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216