Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
सप्तम्यर्थप्रकाशः दन्तेन सहावयवावयविभावः सम्बन्धः तत्र दन्तनिमित्तकं वैयर्थ्यापत्तेः । दार्शनिकाः (वयं नैयायिकाः ) तु कर्म कुञ्जरकर्मकं हननं तत्कर्तेति बोधः। सीमा अण्डकोशः क्रिया तस्या योगे सम्बन्धे ( निमित्तात्कर्मयोगे' इति वचन'पुष्कलको गन्धम्गः सीमाऽघाटस्थितक्षेत्रेष्दण्डकोषे च मनुरुष्मेदं व्याख्यानम् ) निमित्तवाचकात्सप्तमी भवतीति स्त्रियाम् 'अथ पुष्कलको गन्धमगे क्षपणकीलयोः' इति च वचनार्थः निमिचं तु यत्प्राप्तीच्छाप्रयोज्या, यत्प्रयोजिका मेदिनीकोशात् । तथा चाण्डकोषार्थ- तदण्डकीशस्थित- वा क्रिया तदुभयम् । तत्राद्य चर्मणि द्वीपिनं हन्तीत्यादी कस्तूरीप्राप्त्थं पुष्कलककर्मकं हननं तरकति बोधः । सीमा सप्तमी । अन्ते "अविद्यारजनीक्षये यदुदेति' इत्यादी आधाटः, तज्ज्ञानार्थ पुष्कलकः शकुनिहतो निखात इत्यर्थ सप्तमी। तथा च चर्मणीत्यत्र सप्तम्याः प्राप्तीच्छेवाऽर्थः, इति हरदत्तः ।
अविद्यारजनीक्षणे इत्यादौ तादमिनुकूलत्वं वा सप्तम्यर्थः ।
एवं सहकारित्वं जनकत्वं च निमित्तत्वम्, तत्राद्यं यथाअत्र तार्किका:--- यस्य प्राप्तिः क्रियाफलं तत्र सप्तमी
उपरागे स्नानं , विवाहे श्रादम् इत्यादी। अत्र सप्तम्याः भवति । यथा- चर्मणि द्वीपिनं हन्ति' इत्यादी सप्तम्याः
स्वजन्योष्ट विशेषजनकत्वमर्थः स्नानादावन्वेति । द्वितीयं प्राप्तिः स्वस्वामिभावादिसम्बन्धोऽर्थः । स तु धात्वर्थ
यथा गोवर्धे प्रायश्चित्तमित्यादौ । अत्र दुरितनाशकत्वं हननादावनुकूलतयाऽन्वेति, तथा च चर्मप्राप्तिफलक द्वीपिहन ,
प्रायश्चित्तशब्दार्थः । सप्तम्या जन्यत्वमर्थः प्रायश्चित्तकदेशे मित्यादिक्यिार्थबोधः । निमित्तं फलं तत्र हेतुत्तीयावत्
दुरितेऽन्वेति । एवमन्यत्रापि निमित्तत्वं बोध्यमित्याहुः ।। तादर्थ्य चतुर्थीवच्च सप्तमी भवतीति केचित्- तन्न, न हि
अत्र ब्रमः सहकारित्वं जनकत्वं वा निमित्तत्वमन्यत्र सप्तचर्म द्वीपिहननफलं हननात् प्रागेव द्वीपिचर्मणः सिद्धत्वात्, म्यत्पत्ती निमित्तं भवितुमर्हति, प्रकृतसूत्रप्रवत्तिविषयभूत 'अध्ययनेन वसति', 'यूपाय दार' इत्यादी वासात् प्रागध्यय
हेतुत्वरूपं निमित्तत्वं तु पूर्वोक्तं प्रयोजनरूपमेव, तत्रव नस्य दारुणः प्राक् यूपस्य चासिद्धत्वात् वासस्याध्ययनफल
कर्मणा सम्बन्धस्य सत्वे प्रकृतसूत्रप्रवृत्तेः । कर्मसम्बन्धाकत्वं दारुणो पार्यकत्वं चेति । यदि प दीपिनं हन्तुर्न
भावेऽपि निमित्ताथिका सप्तमी राहूपरागे स्नानमित्यादी चर्मप्राप्तिः किन्तु बलादाहतुरन्यस्य तथाऽपि दर्शितप्रयोगो
वचनान्तरसाध्यैवेति तस्या न प्रकृतसूत्रविषयत्वमिति ऽभ्युपेयते तदा सप्तम्याः प्राप्तीच्छवाऽर्थः सस्याः प्रयोज्य
विरमामः ॥२२॥१०॥ तया धात्वर्षे हननेऽन्वयः । अत एव
हन्तेः कर्मण्युपष्टधात् प्राप्तुमर्थे तु सप्तमीम् ।
अप्रत्यादावसाधुना ॥२।२।१०१॥ चतुर्थीबाधिकामाहुः शिलिभागुरिवाग्भटाः ।।
इति हरिरप्याह ।
असाधुशब्देन योगे सति सप्तमी विधीयतेऽभेन ।
प्रत्यादिनिपातयोगे तु न । अत्र सप्तम्या विषयत्वरूपः उपष्टम्भः संयोगविशेषः, स च कुजरे हननकर्मणि सम्बन्धोऽर्थः । साधुशब्देन सदाचारवान् कथ्यते । आचरणं दन्तयोरतिदृढः द्वीपिनि हननकर्मण्यवयवे चर्मणि आरम्भक- क्रियारूपमिति तदिह परिचर्यादिरूपमेव ग्राह्यमिति मातपर्द संयोगस्वरूपः, गोत्वादिवत् द्वीपित्वादिजातेरवयवावयविवृत्ति- तत्परिचर्यापन्तेि लाक्षणिकम् । नना च सदाचारस्वादवयवस्यापि द्वीपित्वम्, गम्यस्याप्ये ( २१२१६२ ) इति वपरीत्यमुच्यते न तु तदभावः, तथा सति मातशब्दस्य पूर्व सूत्रेण प्रसक्तायाश्चतुर्थ्याः हन्तिकर्मोपष्टब्धे चांदी बाधिका साधुनैव योग: स्यात्- पश्चात्साधुशब्दार्थस्याभावेन । सप्तमी न तु सर्वत्र; तथा सति गम्यस्याप्ये इति सूत्रस्य स च न युक्तः, समस्तनाः समस्यमानपदार्येनैव पूर्व

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216