Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
सप्तम्यर्थप्रकाशः
त्वमेव व्यपदिश्यते । क्वचिद्धटकता सम्बन्धोऽपि वृत्ति - नियामक:, यथा न्यायेऽवयवाः प्रतिज्ञादिकं वेत्यादी घटकतासम्बन्धावच्छिन्नाधेयत्वं सप्तम्यर्थोऽवयवादावन्वेति । घटकत्वं तु विषयितान्यापविषयिताकत्वं प्रागेवोक्तम् । घटकत्वार्थिका सप्तमीति तान्त्रिकवाक्ये घटकत्वशब्देन घटकतासम्बन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते । एवमन्यत्रापि सप्तम्यर्थतया यद्यत् तान्त्रिका व्यपदिशन्ति तत्तत्सम्बन्धावच्छिन्नाधेयत्वमेव सप्तम्यर्थं इति बोध्यम् । तथा चाधेयत्वमेव सप्तम्यर्थः इति तार्किक मत निष्कर्ष: । स्वमते चानुशासनानुसरणस्यैव युक्तत्वेनाधिकरणमेव सप्तम्यर्थः, अधिकरणत्वं च तदवच्छेदकम् । तच्चाश्रयत्वरूपमखण्डोपाधिरिति तत्र तत्सम्बन्धावच्छिन्नत्वादेरप्रवेशान्नाननुगमो
गौरवं वेति विवेचितं विस्तरेणान्यत्र ॥२२॥९५॥
नवा सुजः काले || २२६६॥
सुचोऽयं एवार्थी येषां प्रत्ययानां तदन्तैर्युक्तात्कालवाचिनोऽधिकरणेऽथ सप्तमी विकल्पेन विधीयतेऽनेन सूत्रेण । पक्षे च सम्बन्धसामान्यविवक्षायां षष्ठी । सप्तम्या अधिकरणमेवार्थः । षष्ठ्याश्च सम्बन्धसामान्यमेव परमतमंत्र विषये शेषे ( २२८१ ) इति सूत्रव्याख्यायामेव प्रद शितम् ॥२२॥९६॥
कुशलाऽऽयुक्तेनाऽऽसेवायम् ॥ २६७॥
आसेवा तत्परता तस्यां द्योत्यायां कुशलायुक्तशब्दयोयोगेऽधिकरणे सप्तमी विधीयते प्रकृतसूत्रेण । " कुशलो विद्याग्रहणे' आयुक्तस्तपश्चरणे" इत्यादी - सप्तम्या वैषयिक आधारोऽर्थः पौनः पुन्येन विद्याग्रहणविषये तत्पर इति गम्यते । तार्किकास्तु कुशलशब्दार्थो दक्षः स च पुनः पुनः कर्ता, अत्र पुन: पुन: करणान्वयि प्रयोजकत्वं सप्तमी
१६६
पष्ठ्योरर्थः तथा च विद्याग्रहणप्रयोजक- पुनः पुनः करणाश्रय इत्यन्वयबोधः | आयुक्तशब्दार्थो व्यापूतः तत्र व्यापारान्वयि प्रयोजकत्वं षष्ठीसप्तम्योरर्थः । तथा च तपश्चरणप्रयोजकव्यापाराश्रय इति बोधः । यत्र क्रियान्तरतात्पर्य नास्ति तत्र केवलमधिकरणे सप्तम्येव, न षष्ठी; वैकल्पिकसप्तम्यास्तत्राप्रवृत्ती षष्ठ्या अवकाशाभावात्, यथा ' आयुक्तो गौः शकटे' इत्यत्र ईषद्य क्त आकृष्य युक्त इति वार्थात्, तात्पर्यार्थाभावात् इत्याहुः ॥२/२/९७॥
स्वामीश्वराधिपतिदायादसाचि प्रतिभूप्रसूतैश्च ॥ शरा६८ ॥
एभिः ससम्बन्धकैः शब्दैर्युक्तान्नाम्नः सप्तमी वा विधीयते । पक्षे च सम्बन्धसामान्ये षष्ठी प्राप्तैव । एते च ससम्बन्धकाः शब्दा इति एतत्प्रकृतिकसप्तम्या अपि सम्बन्धएवार्थः । स्वामीश्वराधिपतिशब्दाः पर्याया एवेत्येकस्यैवोपादानेऽर्धग्रहणे च त्रयाणामपि योगे सप्तमी भविष्यत्येवेति द्वयोर्ग्रहणं गौरवायेति आशङ्कय- पर्यायान्तरव्यावृत्यर्थमन्ययोर्ग्रहणमिति समाहितं बृहद्वृत्तो तेन स्वाम्यर्थक राजादिशब्दयोगे न सप्तमी भवति । एतैर्योगे षष्ठीसप्तम्योः निरूपितत्वरूपः सम्बन्धोऽर्थः गोनिरूपितस्वामित्वयान् पुरुष इति गोषु गवां वा स्वामीत्यादेरर्थः । दायं स्वांशमादत्ते इति दायादः । गोषु गवां वा दायाद इत्यादी वृत्तित्वं विभक्त्यर्थः तच्च दायादशब्दार्थेकदेशे दायेऽन्वेति व्युत्पत्तिवैचित्र्यात् तथा च गोवृत्तिदायग्राहक इत्यर्थः । एवमन्यत्रापि यथायथं सम्बन्धसामान्यं विशेषो वा विभक्त्यर्थत्वेन वोध्यः ।
तार्किकास्तु - गवां गोषु वा स्वामीत्यादी षष्ठीसप्तम्योः स्वामित्वात्वयि निरूपितत्वमर्थः । गवां गोषु वा ईश्वर इत्यादावपि तयोरैश्वर्यान्वयि निरूपितत्वमेवार्थः । ऐश्वयं स्वामित्वमेव । अथवा ऐश्वर्यं सामर्थ्यं स्वत्वोत्पादकत्वम् ।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216