Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१६८
स्यायप्रकाशे प्रतिपादयदपि पाककत त्वमर्थतः प्रतिपादयतीति पाककतृ- दाने वलिः, काव्ये कालिदासः, तपसि धूर्जटिरयमित्यादौ त्वस्य प्रतिपादकतया विव्रियमाणे पचतीति वाक्येऽन्वयः । वलिप्रभृतिपदानां वल्यादिसदृशे लक्षणा, कर्तृ तानिरूपकन हि विद्रियमाणविवरणवाक्ययोरन्यूनानतिरिक्तार्थकता- सम्बन्धावच्छिन्नं दानाद्याधेयत्वम् इदं पदार्थे पुसि अन्वेति । नियमः । एवं 'चान्वाचये समाहार इतरेतरसमुच्चय' विशिष्टान्वयबलाद्दानवैशिष्ट्यमपि पुसि प्रतीयते । तथा इत्यादावप्यन्वयो बोध्यः इत्याहुः, तन्न सुन्दरम्, अनुकरण- च वल्यादिसादृश्यं दानादिके प्रतीयते । अथ वा सप्तम्यन्तशब्दस्य विभक्तिविनाकृतस्य श्रोत्रोपस्थितस्यान्वयोपगमे दानादिशब्दसमभिव्याहारबलाद्दानादिस्वरूपतादात्म्येन 'शब्दो गो' इत्यादावप्यन्वयबोधप्रसङ्गात् । अनुकरणशब्द- वल्पादिपदार्थानामिदम्पदार्थे पुस्यन्वयः । यथा समवायन स्यान्वयोपगमेऽपि अनुकार्यशब्दस्यान्वयानुपपत्तश्च अनु- नील इत्यादौ तृतीयान्तसमभिव्याहारबलात्समवायेन नीलाकार्यस्य साधुतायाः केनाप्यज्ञापनात् । पचतीत्यादौ तु पचेः दिवैशिष्ट्यं प्रतीयते । एवं पटे कुविन्दोऽयमित्यादी जन्यतापचतिपदे त्यादेः प्रतिपाद्यत्वे लक्षणा । पचतिप्रतिपाद्यत्वं, सम्बन्धावच्छिन्नं पटाधेयत्वभिदंपदार्थे पुस्यन्वेति, कुविन्दविवरणवाक्यार्थे पाककतृ त्वेऽन्वेति, त्याद्यर्थस्य प्रथमान्तार्थ पदलक्ष्यकुविन्दसदृशस्य तादात्म्येनान्वयः । अथ वा पटजनइव त्याद्यर्थेऽप्यन्वयोपगमात् । अत एव 'पचति भवति' कत्वस्वरूपतादात्म्येन कुविन्दादेरन्वये सप्तम्यन्तपटादिसमइत्यादावन्वयोपपत्तिरिति 'चान्वाचये' इत्यादी चशब्दस्य भिन्याहारस्तन्त्रम् इति । निपाततया भूसत्तायामित्यादाविवान्ययोपपत्तिः सम्भवतीति गोकुलनाथोपाध्यायरीतिः ।
क्रियान्वयी सप्तम्यर्थों यथा कारणतावच्छेदकेप्रामा
ण्यज्ञानाभावो निवेशतेऽनु प्रविशति वेत्यादी धातीर्घटकत्वमर्थः वस्तुतस्तु शब्देनार्थ इवार्थेनापि शब्दः स्मार्यते शब्दार्थ
तच्च विषयिताम्यापकविषयिताकत्वम्, तत्र निरूपकतायोरुभयोः सङ्केतसम्बन्धेन सम्बन्धित्वात् । अत एवार्थ । सम्बन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थेऽन्वेति । तथा च निरूज्ञात्वा, अर्थेन तद्वाचकशब्दं स्मृत्वा वाक्यं प्रयुञ्जते प्रयो- पकतया कारणतावच्छेदकवत्तिविषयिताव्यापकविषयिताक्तारः, तथा च यथा कि पचति भवतीति प्रश्ने वधूपदर्शित- कत्वाश्रयोऽप्रामाण्यज्ञानाभाव इत्यन्वयबोधः । निरूपककलायादो कलायादिदर्शनेन कलायादिवाचकं कलायादिपदं त्वाथिका सप्तमीति तान्त्रिकवाक्येऽपि निरूपकत्वशब्देन द्वितीयान्तं स्मृतवतः प्रष्टुः कलायं पचति भवती इत्यन्वय- निरूपकतासम्बन्धावच्छिन्नमाधेयत्वमेव ध्यपदिश्यते । रजते बोधो भवति तथा भूशब्दस्वरूपेणार्थेन स्वरूपपरो भूशब्दः शुक्ती वा रजतत्वं जानातीत्यादी विशेष्यतासम्बन्धाप्रथमातः स्मायते, तेन तु भूशब्दस्वरूपोऽर्थः स्मायते तत्र वच्छिन्नभाधेयत्वं सप्तम्यर्थो पात्वर्थे ज्ञानेऽन्वेति । रजतादिभूशब्दे सङ्केतसम्बन्धावच्छिन्नस्य सत्ताधेयत्वस्यान्वय इति विशेष्यतानिरूपितरजतत्वादिप्रकारताकत्वं ज्ञानस्यार्थतः न काप्यनुपपत्तिरिति । यदि च वधूपदर्शितकलायादौ प्रतीयते । विशेष्यत्वाथिका सप्तमीति तान्त्रिकवाक्ये कलायं पचतीति मानसोपनीतभानमेव, तदा सत्ताधेयत्वस्य विशेष्यत्वशब्देन विशेष्यतासम्बन्धावच्छिन्नाधेयत्वमेव व्यपभूशब्दार्थे मानसोपनीतभानमेवेति । इयमेव रीतिः 'चान्वा- दिश्यते । पर्वते वह्निमनुमिनोत्यापादयति वा इत्यादावुद्देचये इत्यादी, पचति पाकं करोतीति विवरणे च बोध्या। श्यतासम्बन्धावच्छिन्नाधेयत्वं सप्तम्यर्थों धात्व एवं वाचकत्वार्था सप्तमीति तान्त्रिकवाक्य वाचकत्वशब्देन वापत्तो वाऽन्वेति, पर्वतोद्देश्यतानिरूपितवह्निविधेयताकत्वसङ्केतसम्बन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते अतो वाचक- मनु मितेरापत्तेर्वाऽर्थतः प्रतीयते । उद्देश्यत्वार्थिका सप्तमीति स्वस्य सप्तम्यर्थत्वेऽनुशासनविरहेऽपि न क्षतिः ।
तान्त्रिकवाक्ये उद्देश्यत्वशब्देनोद्देश्यतासम्बन्धावच्छिन्नाधेय

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216