Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
सप्तम्यर्थप्रकाशः दिकालविशेषणतया प्रतीयते तदा तदपि दैशिकावच्छेदक- स्वरूपपरस्यापि धातुशब्दस्य अधातु इति पदासात् तात्वेन ब्यपदिश्यते । न च देशाधेयत्वेन प्रभातादि, ( अधातु० ११।२७ इति सूत्रे) नामसंज्ञाविरहात् कालविशेषणं न सम्भवति अव्यावर्तकत्वादिति वाच्यम् सिप्रकृतित्वविरहेऽपि साधुत्वान्नानुपपत्तिरिति शारिदकम द्वीपान्तरप्रभातव्यावर्तकेतद्द्वीपवृत्तित्वस्येव गोष्ठादिवृत्तित्व- युक्तमिति वाच्यम्, तथा सति भुवः इत्यादिनिर्देशे धातुस्यापि ब्यावर्तकत्वसंभवात् । यत्र तु दैशिककालिकाधेयत्वयोः शब्दस्य स्यादिप्रकृतित्वविरहप्रसङ्गात् । न च श्रोत्रोपस्पिते कालदेशयोर्न विशेषणत्वम् अव्यावर्तकत्वात्, तत्र नावच्छे- भूशब्दे सप्तम्यर्थस्यान्वयबोध इति वाच्यम् वृत्त्या शब्देनोपद्यावच्छेदकभाव उपैयते यथा इदानीं गुणे सत्त त्यादौ । अत्र स्थापित एवार्थे तथाभूतस्यार्थस्यान्वयबुद्ध व्युत्पत्तिसिद्धगुणाधेयत्वं न प्रत्यक्षकाले, प्रत्यक्षकालवृत्तित्वं वा गुणे विशेष- त्वात्, वृत्त्यनुपस्थापितेऽर्थेऽन्वयवोधस्याप्रामाणिकत्वात् । पम्, अव्यावतंकत्वात्, किंतु प्रत्यक्षकालाधेयत्वं गुणाधेयत्वं च अन्यथा श्रोत्रोपस्थिते मृदङ्गशब्दे गुणपदोपस्थापितगुणस्य स्वातन्त्र्येण सत्तायामेव प्रतीयतेऽन्यथाऽनुपपत्तरिति । एवं तादात्म्येनान्वयबोधसामग्रीसत्त्वात् मृदङ्गशब्दो गुण इत्यवृक्षे शाखायां कपिसंयोग इत्यादौ शाखाधेयत्वं वृक्षविशेषणं स्वयबोधप्रसङ्गात् इति चेत्, अत्र म० म० गोकुलनाथोशाखावच्छेदकत्वेन व्यपदिश्यते इति । यस्मिन्नग्नौ पचेदम्नं पाध्याया:- यदर्थशक्त्या धातुत्वं निपातत्वं वा शब्दानां तत्र होमो विधीयते” इत्यादी प्रयोजनकव्यापारस्वरूपः तदर्थसम्बन्धस्वरूपलक्षणायामपि तेषां शब्दानां पातुत्वं सम्बन्धो वृत्तिनियामकः तत्सम्बन्धावच्छिन्नमाधेयत्वं सप्त- निपातत्वं वाऽक्षतमेवेति, यथा- बाशब्दस्य गत्याद्यर्थकत्वे म्यर्थोऽग्निविशेषित: पाकेऽन्वेति । अत एव व्यापार:, धातुत्वं, विकल्पाद्यर्थकत्वे निपातत्वं तत्तदर्यस्वरूपसम्बन्धतत्प्रयोज्यत्वं वा सप्तम्यर्थ इति तान्त्रिकवाक्ये दर्शिताधेय- लक्षणायां धातुत्वं निपातत्वं चेति भूशब्दस्य स्ववाच्यवाचत्वमेव व्यापारशब्देन ध्यपदिश्यते । क्वचियापकता- कत्वस्वरूपलक्षणायां धातुत्वं निराबाधमिति भूशब्दस्य न सम्बन्धोऽपि वृत्तिनियामकः यथा कारणतायामनन्यथासिद्ध
सिप्रकृतित्वमिति भूधात्वर्थे स्ववाच्यवाचकत्वेन लक्ष्ये भूशब्दे नियतपूर्ववत्तित्वं वेत्यादी । अत्र व्यापकतासम्बन्धावच्छिन्नमाधयत्वं सप्तभ्यर्थोऽन्यथासिद्धिविरहे नियतपूर्ववतिले सप्तम्यर्थस्यान्वय इति न काप्यनुपपत्तिरिति प्राहः । पान्वेति । व्यापकत्वाथिका सप्तमीति तान्त्रिकवाक्ये
केचित्त अनुकरणशब्दाः साधव इति सामान्यत एव व्यापकत्वशब्देन व्यापकतासम्बन्धावच्छिन्नमाधेयत्वं प्रति
भूसत्तायामित्यनेन ज्ञाप्यते । अत एव गवित्याह प्रतिजानीते पाद्यते । अतो व्यापकत्वस्य न सप्तम्यर्थत्वमनुशासन
प्रत्यक्षवित्यादीत्यादिष्वनुकरणनिरर्थकशब्दान्तर्गतस्योतोऽवाबिरहादिति यदुक्तम् तत्प्रत्युक्तं वेदितव्यम् ।
देशः । हेलयो हेलय इति वदन्तोऽसुराः पराबभूवुरिति साधुशन्दस्य सङ्केतसम्बन्धोऽपि वृत्तिनियामकः । यथा श्रु तापभ्रंशानुकरणालयशब्दस्याकारस्य' पूर्वरूपत्वं (लोपः) 'कर्तरि कृत्' भू सत्तायामित्यनुशासने "विनाय के विघ्न
संगच्छते । अन्यथाऽवादिविधीनां साधुशब्दमात्रविषयतया राजद्वैमातुरगणाधिपाः" इत्यादी कोथे । अत्र सङ्केत
गो आलोके अलजिअई इत्यादी भाषायामिव प्रसक्तिनंसम्बन्धावच्छिबमाधेयत्वं सप्तम्यर्थः, कृच्छब्दार्थे त्याद्यन्य- स्यादिति अनुकरणसाधुभूते भूशब्दे श्रोत्रोपस्थिते सप्तम्यर्थप्रत्यये भूधातौ विघ्नराजादौ चाम्वेति ।
स्यान्वयः । अत एव श्रोत्रोपस्थिते पचतीतिशब्दे पाक
करोतीति विवरणवाक्यार्थस्य पाककतृत्वस्य प्रतिपादकतया ननु भूसत्तायामित्यत्र भूशब्द कथं सप्तम्यर्थस्यान्वय- संसर्गेणान्वयः विवणवाक्ये त्यादेः साधुत्वार्थ प्रयोगः । बोषः स्वरूपपरशब्दस्म सिप्रकवेरेन सापुत्वात् । न च अथवा विवरणवाक्यं पाककर्मत्वमिव करणाश्रमत्वमषिक

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216