Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 177
________________ सप्तम्यर्थप्रकाशः आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिपु । कर्तृ घटितपरम्परासम्वन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थस्तच्च औपश्लेषिको वैषयिकोऽभिव्यापक एव च ।। इति । प्रकृत्यर्थविशेषितं व्यापारेऽन्वेति । “स्थाल्यामोदनं पचति चैत्रः, “तरौ फलं गच्छति शकुनिः' इत्यादी कर्मतथा च सामीप्यौपचारिकयोरौपश्लेषिक एवान्तर्भावः, घटितपरम्परासंसर्गावच्छिन्नमाधेयत्वं सप्तभ्यर्थः, तच्च तत्र सामीप्योदाहरणे गङ्गायां घोष इत्यादी गङ्गाशब्दस्य प्रकृत्यर्थविशेषितं फलेऽन्वेति । स्वसमीपे तटे लक्षणायां, अङ्ग ल्यग्रे करिशतमित्यादी बङ्गल्यग्रादिशब्दानामुपचारादायाधिष्ठिते देशे वृत्तौ ननु दर्शिततत्तत्सम्बन्धावच्छिन्ननानाविधाधेयत्वस्य चौपश्लेषिक एवाधारः, एवं नैमित्तिकस्य वैषयिकेन सङ्ग्रहो सप्तम्यर्थत्वे गौरवादधिकरणमेव सप्तम्यथोऽस्तु लाघवात्, बोध्य इति त्रिविध एवाधार इति तेषामाशयः । एषा. अधिकरणस्य स्वनिरूपितेन तत्तत्सम्बन्धावच्छिन्नाधेयत्वेन माधाराणामधिकरणसंज्ञायां सप्तमीविभक्तिर्भवति । तस्या- संसर्गेण फलम्यापारयोरन्वयाभ्युपगमान्नानुपपतिरिति श्चाश्रयत्वमाथेयत्वं वाऽर्थ इति मतभेदोऽत्र दृश्यते । तथा शाब्दिकमतमेव सम्यक् इति चेन्मवम्, अधिकरणताविशिष्टहि- ताकिका:- अधिकरणादेः सप्तम्यर्थस्य कतृक- स्थाधिकरणस्य तथात्वे गौरवादाधेयस्य तथावे लाघवात् । मन्यितरद्वारकस्य व क्रियायामन्वयात् कारकत्वं, न तु कार प्रपञ्चेन चास्यार्थस्य द्वितीयार्थ विवणे प्रशितत्वात् । न कान्तरद्वारकोऽधिकरणस्य क्रियायामन्वयोऽभ्युपेयते । चाधिकरणतात्वस्याखण्डोपाधितया शक्यतावच्छेदकलाघवायदाहुः दधिकरणत्वस्य सप्तम्यर्थत्वमस्त्विति वाच्यम्, परम्परा न्बयिनोऽधिकरणत्वस्यापेक्षया साक्षादन्वयिन आधेयत्वस्यैव "कत कर्मव्यवहितामसाक्षाद्वारयत् क्रियाम् । तथात्वीचित्यात् । न च नानासंसर्गावच्छिन्नत्वस्यायले उपर्वत क्रियासिद्धौ शास्त्रेऽधिकरणं मतम् ।।" इति । प्रवेशाद्गौरवमिति वाच्यम्, अधिकरणत्वादावपि तुल्यत्वात् । यदि चाधिकरणत्वादे नासम्बन्धावच्छिन्नाधेयत्वेन सम्बन्धेनिरधिकरणयोः कत कर्मणोः क्रियासिद्धयनुपार्जक नान्वय इति मन्यते, तदा आधेयत्वमेव सम्बन्धः तस्य त्वात्- अधिकरणस्य क्रियासिद्धिसहकारित्वमित्यर्थः । न च कतु घटितपरम्परावच्छिन्नाधेयत्वीयस्वरूपेण सम्बन्धेनान्वय गगनमस्ति, गगनं जानातीत्यादी निरधिकरणस्य कतु: इति नानुपपत्तिः वृत्त्यनियामकसम्बन्धस्य प्रतियोगिता. कर्मणश्च क्रियासिद्धयुपयोगित्वान्नेदं युक्तमिति वाच्यम, वच्छेदकत्वमते ऽधिकरणत्वादेः सप्तम्यर्थत्वं न युक्तम्, कालाधिकरणस्य गगनादेः सत्तादिक्रियाकतृत्वकर्मत्व 'गेहे न पचति,' 'गेहे न पक्ता वा' इत्यत्र निषेधप्रतीत्यनुपयोगित्वात्-'इदानी गगनमस्ति' इदानीं गगनं जानातीति पत्तः, इत्येतत्सर्वमेव द्वितीयाविवरणे प्रतिपादितम्, इति प्रत्ययात् । न चैवं काशीस्थो राजा मयुरायां ब्राह्मणेभ्यो नेह प्रतन्यते। धनं ददाति" "गिरौ वृक्षात्पर्णमधो गच्छति" इत्यादौ सम्प्रदानापादानाधिकरणयोः क्रिया विषयकप्रतीतिविषयत्वात् फलव्यापारयोः स्वाश्रयसम्बन्धावच्छिन्नस्य आधयत्वस्य क्रियायतो नान्वय इति वाच्यम्, निवर्त्यविकार्ययोरेव- सप्तम्यर्थस्यान्बयोऽभ्युपेयते। स्वाश्रयसम्बन्धस्तु क्वचित्सं. कर्मणोः कतत्वविवक्षायां कर्मवद्भावस्येव क कर्माधि- योगः, यथा कटे आस्ते चैत्र इत्यादी क संयोगः, स्थाल्याकरणयोरेव क्रियायामन्वयस्याचार्य रम्यगमात् । तस्मात्कर्तृ- मोदनं पचतीत्यादौ कर्मसंयोगः। क्वचित्समवायः, यथा कर्मान्यतरदाराधिकरणं क्रियान्वयित्वात्कारकमिति निविवा- घटे रूपमस्तीत्यादौ यः, अमुष्मिन् गा विक्रीणीते सास्ते चैत्र' गेहे पचति मैत्रः इत्यादी इत्यादी कर्मणो गोस्वामित्वम. तया घटे नीलरूपं करोती.

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216