Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 178
________________ स्याययंप्रकाशे त्यादो कर्मसमवायः, क्वचित्कालिकविशेषणता यथा पौर्ण- शक्यत्वात् । पञ्चम्यन्तार्यस्व त्याद्यर्थे कर्तृत्वेऽऽन्वस्यामास्यां चन्द्र ग्रसते राहुः इत्यादी कतृ कर्मणोः कालिकवि- व्युत्पन्नत्वात् । अत एव "वैदर्भीकेलिशैले मरकतशिखराशेषणता, क्वचिद्विषयता-यथा मोक्षे इच्छाऽस्ति इत्यादी दुत्थितरंशुदर्भः ॥ इति षषप्रयोगे न सप्तम्यनुपपत्तिः । फत विषयता, क्वचित्कर्मविषयता-यथा घटे चाक्षुषं जन- न चोत्थानकर्तुरधिकरणं शैल इति शक्यम्, यत उत्थानायति, सूते वा इत्यादौ, क्वचिदन्यादृशोऽपि स्वाश्रयसम्बन्धः धिकरणमूर्ध्वदेश एव, न हि शैत: शिखरादूवो भवति प्रयोगानुसारादोध्यः । इति सम्बन्धमात्रावच्छिन्नमाधेयत्वं सप्तम्यर्थः । सूत्रेऽधि करणपदोपादानात् तत्र स्वाश्रयसम्बन्धावच्छिन्नमाधेयत्वं अपादानादेः फलव्यापारयोरनधिकरणस्वात् तदधि- क्रियान्वयि कारकतयोपेयते इति तु परमार्थः। एवं मतले करणनिरूपितस्य दर्शितसम्बन्धावच्छिन्नाधेयत्वस्याप्रसिद्ध घट इत्यादी संयोगावच्छिन्नमाषेयत्वं सप्तम्यर्थी घटादारपादानाधिकरणे न कारकत्वमित्यतः कतृ कर्मणोरेवाधि- ववति, तथा च भूतलवृत्तिर्षट इत्यादिरन्वयबोधः । घटे करणस्य कारकत्वमाचार्या मन्यन्ते । म०म० गोकुलनाथो- रूपमित्यादौ समवायावच्छिन्नं, स्फटिके जवालोहित्यमित्यादी पाध्यायास्तु कटे आस्ते चैत्र इत्यादी संयोगावच्छिन्नमाधेयत्वं परम्परासम्बन्धावच्छिन्नमाधत्वं सप्तम्यर्थः। धनं दुरषिकत निष्ठं स्थाल्यामोदनं पचतीत्यादी संयोगावच्छिन्नमा- कारिणि' इत्यादी स्वामित्वावच्छिन्नाधेयत्वं सप्तम्यर्थः । धेयत्वं कर्मनिष्ठं सप्तम्यर्थः। कतृ कर्मनिष्ठयोराधेयत्वयोः स्फटिके लोहित्ये जपाकुसुममुपाधिरित्यादी स्वंतरविशेष्यसामानाधिकरण्येन सम्बन्धन व्यापारफलयोरवयः इत्यपा- ताकस्वधर्मप्रकारताकशानजनक उपाधिशब्दार्थः। तत्र दानादिनिष्ठाधेयत्वस्य सामानाधिकरण्येन धात्वर्थेऽन्वया- सोगितामा लोहित्याधेयत्व प्रकारतायां स्फटिकाधेयला विशेष्यतायासम्भवान् नापादानाधिकरणस्य कारकत्वम् । एवमाधेयत्वं मन्वति । स्कटिकलौहित्येऽयमुपाधिरित्यत्र स्वप्रकारताकस्वचिदाख्यातोपस्थापितकालावच्छिन्नं सप्तम्या प्रतिपाद्यते ज्ञानविशेष्यतासम्बन्धावच्छिन्नाषेयत्वात्मकस्फटिकपदलक्ष्ययतो गैहान्निर्गत्य प्राङ्गणे पचमाने चत्रे गेहे चैत्रः पचतीति स्तादात्म्येन लोहित्येऽन्वेति, तादशलोहित्याधेयत्वस्योपाधिन प्रयोगः । स्वचिदन्यकालावच्छिन्नमप्याधेयत्वं तथा, यथा शब्दार्थकदेशे प्रकारत्वे पूर्ववदन्वयो म्युत्पत्तिवैचित्र्यादिति । भाविनों चैत्राधिकरणतामभिसन्धाय चत्रो ग्रामे गच्छत्तीति 'धूमे साध्ये बह्रो हेतावान्धनसंयोग उपाधिः इत्यत्र प्रयुज्यते । आतपे तिष्ठतीत्यादी आतपपदमातपसंयुक्तदेश. साध्यव्यापक उपाधिशब्दार्थः तादात्म्येनाद्धनेऽन्वेति, तादृशापरम् अतो नानुपपत्तिः । सविषयकार्थकधातुयोगे विशेष्य- द्न्धने व्याप्यत्वसम्बन्धावच्छिन्नं धूमाधेयत्वमन्वेति । अत तानिरूपितप्रकारत्वस्वरूपं वैज्ञानिकमाधेयत्वं सप्तम्यर्थः एव घ्याप्यत्यभिचारित्वसम्बन्धी वृत्त्यनियामकाविति यथा रजतत्वं पानातीत्यादौ शुक्तिनिष्ठविशेष्यतानिरूपित- तान्त्रिकाः । साध्यशब्दार्थस्तु सिसाधयिषोद्देश्यसिद्धिविधेयप्रकारत्वं रजतत्वाद्यात्मककर्मघटितपरम्परया ज्ञानादा- तावच्छेदकधर्मवान् बोध्यः इति प्रभाते गोष्ठे, मध्याह्न वन्वेतीति पदवाक्यरत्नाकरे प्राहुः ।। शास्त्रस्य व्यापकत्वात्- कच्छे गौरित्यादौ कालिकसम्बन्धावच्छिन्नमाधेयत्वमर्थः कत कर्माधटितेनापि सम्बन्धेनाधिकरणेऽवच्छिन्ने आधेयत्वे वा सप्तम्याः । यदि च कालिकाधेयत्वं गोष्ठादिदेशविशेषणतया सप्तमी प्रकृतसूत्रेण विधीयते । अत एव भूतले घट इत्यादी भासते तदावच्छेदकतात्वेन ध्यपदिश्यते अत एवावच्छेदन सप्तम्यनुपपत्तिः। यत, भूतले घट इण्यादावस्तीति कत्वार्थिका सप्तमीति मन्यन्ते तान्त्रिकाः, न हि स्वरूपक्रियाध्याहारेण सप्तमी भवतीति शाब्दिक रुक्तं, तदसत् गिरी सम्बन्धविशेषोऽतिरिक्तं वाऽवच्छेदकत्वं सप्तम्यर्थः सम्भवत्ति वृक्षाभूमि गच्छति विहग इत्यादावघ्याहारस्य कर्तुम- अनुशासनविरहात् । एवं गोष्ठादिदेशाधेयत्वं यदि प्रमाता

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216