Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१६४
स्याद्ययंप्रकाशे
अथ सप्तम्यर्थप्रकाशः
वर्षायकम्, औपश्लेषिकम्, अभिव्यापकम्, सामीप्यकम्, नैमित्तिकम्, औपचारिक चेति । तत्र विवृतम्- अनन्यत्र
भावो विषयः तस्मै प्रभवति वैषयिकमिति । अन्यत्र सवासप्तम्यधिकरणे शरा६॥
भावरूपं विषयं प्रतिपादयति यत्तद्वैषयिकमधिकरणमित्यर्थः।
दिवि देवा, नभसि तारका इत्यादी देवादीनां दिवोऽन्यत्र हि ओस्- सुप्- इति त्रिकं सप्तमी विभक्तिः । सा सत्ताया अभावद्वारा दिवि सत्ता प्रतिपाद्यते इति भावः। चाधिकरणकारकगत एकद्विबही (एकत्वे द्वित्वे बहुत्वे च ) औपश्लेषिकं विवृणोति- एकदेशमात्रसंयोग उपश्लेषः तत्र वाच्यो गौणानाम्नो विधीयते-प्रकृत सूत्रेण । अधिकरण- भवमिति। कटे आस्ते इत्यादी कटादेर्न सर्वाश्यवावच्छेदन पदसङ्केतग्राहकं च सूत्रम्- क्रियाश्रयस्याधारोऽधिकरणम् चैत्रादिना सह संयोगोऽपि तु केनचिदेकदेशेन वेति औप(२।२।३०) इति । क्रिया च धातोरर्थः स च फलव्या
श्लेषिकाधिकरणोदाहरणत्वम् । अभिव्यापकं विवृणोति यरूप एव वयाकरणसम्मतः, तत्र फलाश्रयः कम, यस्याधेगेन समस्तावयवसंयोग इति । संयोगश्चेह सम्बन्ध व्यापाराश्रयः कर्ता इति क्रियाश्रयत्वमुभयोरिति तन्मध्ये
सामान्यम्- तेन समवायादेरपि परिग्रह इति तिलेषु तेलम्यस्य कस्यचनाधारः कारकमधिकरणसंशं भवतीति तदर्थः ।
इतिवत् तन्तुषु पटः इत्यपि तदुदाहरणम् । तेषु पटस्य अत्र में प्रति यत्प्रसिद्ध तम्प्रति तदनुवादेनाप्रसिद्धस्य समवागेनैव वृत्तेः। अस्ति च तिलस्य सर्वावयवावच्छेदेन विधानमिति रीतिमाश्रित्य यद्याधारः प्रसिद्धस्तहि तमनूद्य- तेलस्याधेयत्वम् । सामीप्यकं विवृणोति यदाधेयसन्निधितमुद्दिश्याधिकरणसंज्ञा विधीयते, यम्प्रति चाधिकरणमेव मात्रेण क्रियाहेतुरिति । सन्निधिरदूरावस्थितिः तन्मात्रेणाप्रसिद्ध तम्प्रति अधिकरणमेवानूद्य आधारसंज्ञा विधीयत धारो यथा- गङ्गायां घोष इत्यादि । गङ्गादयो घोषादिइति विज्ञेयम् । तत्र काश्रयस्थाधिकरणस्योदाहरणं 'कटे सत्तायां साक्षादनुपकुर्वन्तोऽपि स्वसन्निधिमात्रेण तदाधारता आस्ते' इति । कर्माश्रयस्याधिकरणस्योदाहरणं 'स्थाल्यां
वजन्ति- यथा राजादयः पुरुषादीनामाश्रयताम्- यामादाय पचतीति' । उभयत्र सूत्रार्थस्य सङ्गमनमित्थं वृत्ती प्रति- राजाश्रयः पुरुष इत्यादिव्यवहारः । यदि च गङ्गादिशब्दाः पादितम्, "चैत्रसमवायिन्यामासिक्रियायां तदाश्रयं चैत्र स्वसमीपतटादिपराः तहिं अयमपि औपश्लेषिक एवाधारः । धारयन् कटादिहेतुता प्रतिपद्यत" इति । कटे आस्ते चैत्र निमित्तमेव नैमित्तिकमिति स्वाथिकेकण् प्रत्ययेन नैमित्तिकइति वाक्ये क्रिया 'आसिः सा च समवायेन चैत्रे वर्तते इति हाल्टो निसनमा
शब्दो निमित्तमात्रार्थकः, निमित्तमात्रेण यः क्रियाऽऽधारो स तदाश्रयः तं च कटो धारयति इति तदाधारत्वेन तस्यासि- भवति तन्नैमित्तिकमधिकरणम्- यथा युद्ध सन्नह्मते क्रियां प्रति हेतुत्वरूपकारकत्वसत्त्वादधिकरणत्वम् इति इत्यादि । अत्र युद्धादयो निमित्तमात्रेण सन्नाहादीनामधिअधिकरणे सप्तमी भवतीति भावः । स्थाल्या पचतीति धिकरणानि । औपचारिकम् - उपचारे भवमिति 1 अन्यत्राप्रयोगे सूत्रार्थ सङ्गमयति- तण्डुलसमवायिन्यां च विचटन- वस्थितस्यान्यारोप उपचारः, तत्र भवमित्यर्थः अङ्ग ल्यग्ने क्रियायां तदाश्रयोस्तण्डलान् धारयन्ती स्थाली हेतुतां प्रति- करिशतमास्ते, इत्यादौ हि करिशतासनस्य नाङ्ग ल्यग्रं पद्यत इति । विचटनक्रिया हि विवित्तिः सा च समवायेन वास्तविकमाश्रयोऽपि तु अन्यत्र सदेव तदङ्ग ल्यने वर्तमानतण्डुलेषु वर्तते इति तदाश्रयास्तण्डुलाः तान् स्थाली धारय- तयोपचर्यते इति भवति अङ्ग ल्यग्रं तदधिकरणमिति । तीति तण्डलधारणद्वारा क्रियायां स्थाल्या हेतुत्वेन कारक- अन्ये च अभिव्यापकौपश्लेषिकातिरिक्तानां सर्वेषामेवास्वात् । एतच्च (अधिकरणम् ) षोढा विभक्तम् । धाराणां वैषयिकत्वेन संग्रहं कृत्वा त्रिविधमेवाधारमाहुः

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216