Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पष्टपप्रकाराः अन्यथा कुड्यपूर्वीत्त्यादिप्रयोगापत्तेः । क्तान्तपूर्वकपूर्वशब्द- हारिकशब्दस्य हारिकशल्दस्य या योगे द्वितीयापस्या मारं प्रकृतिकत्वेन विहितस्येन् प्रत्ययस्य, विशिष्ट प्रकृतिकतया शीर्षहारिको हारिको वेति प्रयोगप्रसङ्गात्,- पातुसमविशेषणक्तान्तप्रकृतिकत्वेनापि विधानमिति इन्- प्रकृति- भिव्याहारस्यात्र-सत्त्वादित्यादि ताकिकाणामत्र वाग्जालः । भूतक्तान्तकृच्छन्दस्य विवक्षितकृतविरहात, तद्योगे तुन षष्ठीप्रसमितः, द्वितीया तु सामान्यतो विहिता भवत्येवेति
तत्रेदं वक्तव्यम्- प्रोक्तधातुसमभिन्याहारस्य तन्त्रले नानुपपत्तिः । इत्थं च तण्डलस्य पाचकतरः तण्डलस्य
कृतपूर्वीकटमित्यत्र कर्मस्वान्वयस्य समाहितत्वेन- शीर्षपाकवान् इत्यादी अकघनादेविवक्षितकृत्त्ववत्त्वात् तद्योगे
हारिकादो हारशब्दस्य धातुनिष्पन्नत्वेऽपि तदर्थभावनामाः कर्मषष्ठ्या नानुपपत्तिः । तरब् मत्वादेः कृत्प्रकृतिकत्वेना
कर्मत्वान्वयं प्रति निराकाक्षत्वेनैव भारं शीर्षहारिक विधानात् । अतिशायनसम्बन्धाद्यर्थे विहितस्य तस्य
इत्यादि प्रयोगप्रसङ्गस्य पारितत्वेन कुतपूर्वीकटमित्यादी
षष्ठीप्रसक्तिवारणाय त इत्यस्यावश्यकत्वमक्षतमेवेति न 'गुणवत्तरः सौन्दर्यवान् पुरुषः', कपोति गृहमित्यादौ तद्धितप्रकृतिकत्वेन दर्शनात् । अत एव 'कर्तुरीप्सिततमं कर्म किञ्चिदेतत् ॥२।२।८३ (१।४।४९) इत्यत्र पाणिनिसूत्रे कर्तरि षष्ठीनिर्देशः । एवमिष्टी सुरान् इत्यादी क्तान्तप्रकृतिकत्वेनेनो विधानात् द्विषो वादशः ॥२२८४॥ क्तस्य विवक्षितकृत्त्वविरहात् तद्योगे कर्मणि न षष्ठी, किन्तु द्वितीया सप्तमी चेत्यादिकमने बक्ष्यते । अत एव
अनेनातुश्प्रत्ययान्तस्य द्विषः कर्मणि विकल्पेन पष्ठी ग्राम गतवानित्यादौ कृदर्थभावनायां ग्रामकर्मत्वस्येव कृत- विधीयते । तन्नु दन्ताव्यय ( २।२।९०) इति सूत्रे प्रतिपूर्वीकटमित्यादी तद्धितार्थभावनायां कटकमत्वस्यान्वयः ।
कवियाला षिद्धायाः षष्ठ्याः पाक्षिकः प्रतिप्रसवः क्रियत इति तस्वम् तत्र निष्ठादिभिन्नकृदयंभावनायां षष्ठयर्थकर्मत्वस्यान्वयो चौरस्य पोरं वा द्विषन् । विषयस्वं षष्ठ्यपः, वातोः न तु तद्धितार्थभावनायामित्यावेदयितु सूत्रे कृत उपादार- प्रोत्यभावोऽयः, तथा च चौर विषयकप्रीतिप्रतियोगिकामिति भाट्टमतेन कृतः समर्थनमित्यपि न यक्तम, तत्मतेऽपि भावाश्रय इति बोषः ।२।२।८४।। भाव्यसंस्कार्याभ्यामतिरिक्तस्य भावनाकर्मत्वविरहात् । ग्राममिति द्वितीयान्तार्थः ग्रामसम्बन्धः गमने भावनायां
1२८५॥ चान्वेतीत्यस्य द्वितीयाविवरणे सक्तून् जुहोतीत्यत्रोक्तत्वात् । भाव्यस्यापि कटस्य तद्धितार्थभावनायां नान्वयः द्वितीयार्थ- कृत इति पूर्वतोऽनुवयं कृतः कर्तरि षष्ठी विधीयते कर्मत्वान्वयस्य तिर्थ कृदर्थे वा भावनायां वा न्युत्पन्नत्वात्,
अनेन । भवत आसिकेति। मासिका-शब्द: पर्यायावयषु तद्धितार्थे व्युत्पत्तिविरहात् । अन्यथा नावा तरतीति व्यु
णकप्रत्ययान्तः । भवत्कत कोपवेशनस्य क्रमः इति त्पत्तिनिष्पन्ननाविकशब्दयोगे द्वितीयापच्या नदी नाविक इति
वाक्यार्थः । भवतः शायिकत्यादी- शयनस्य क्रम इत्येवं प्रयोगप्रसङ्गात् । न च तद्धितार्थ भावनायां द्वितीयार्थस्य
रूपेण बोवः ।।२।४५॥ कर्मत्वस्यान्वये धातुसमभिव्याहारस्तन्त्रमिति कृतसमभि
इति षष्ठीविभक्तिप्रकाशः संक्षिप्तः । व्याहारस्य तथात्वात् द्वितीयार्यकर्मत्वस्यान्वयः, नाविक इत्यत्र धातुसमभिव्याहारविरहात् नान्वय इति वाच्यम्, तथापि शीर्षहारेण हारेण वा हरतीति न्युत्पन्नस्य शीर्ष--

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216