Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
অর্থসঙ্কঃ दयते इति, तीर्थकर्मकगमनाश्रयत्वं वाक्यार्थः । रक्षणे पठ्यते । चौरस्य रुजति रोग इत्यादी रुजेदुःखानुकूल यथा दीनस्य दयते इत्यत्र दीनकर्म करक्षणाश्रयत्वं वाक्यार्थः। व्यापारोऽर्थः । त्यादेः प्रयोजकत्वमर्थः । षष्ठ्या आधेयत्वईश धातूरश्वयें पठितः । ऐश्वर्यं च स्वत्वफलनिरूपकं स्वरूपं कर्मत्वमर्थः । पित्तादिविकारो रोगः, तथा च स्वामित्वम्, ऐश्वर्यस्य कर्मणि षष्ठी यथा सर्पिष ईष्टे चौरवृत्ति दुःखानुकूल धातुविकाररूप व्यापार प्रयोजकः पित्ताइति । अत्र सर्पिवृत्तिस्वत्वनिरूपकत्वाश्रयत्वं वाक्यार्थः। दिविकार इत्यन्वयबोधः । एवं चौरस्य रोगस्य रुजा एवं ग्रामस्य ईष्टे इत्यादावपि बोध्यम् ।
इत्यादावप्यन्वयो बोध्यः । एवं भोक्त्तूरुजति बहु भोजनम्,
कामुकस्य क्षयिष्यत्यनवरतरतमित्यादयोऽपि प्रयोगा रुजार्थएवं गुणान्तराधानरूपप्रतियलेऽर्थे करोतिप्रयोगे कर्मणि मी
ण योगे कर्मणि षष्ठीविषयका विज्ञयाः । आशीरथस्य नाथते: शेषत्वेन विवक्षिते षष्ठी विधीयते यथा 'एधो दकस्योप
कर्मणि शेषत्वेन विवक्षिते षष्ठी विधीयते । आशीराशंसा स्कुरुते' इति । अत्र षष्ठयाः कर्मत्वमर्थः धात्वर्थ उपकरणे
लिप्सेति यावत् । सपिषो नाथते इत्यादी षष्ठ्या आधेयत्वऽन्वेति । उपकरणं सन्निधापन तथा च उदककर्मकगुणान्त- स्वरूपं कर्मत्वमर्थः। तच्च धात्वर्थच्छाफले विषयत्वे रोत्पत्त्यमनुकूलव्यापाराश्रय एध इति वाक्यार्थबोषः । अन्गे उदय वावति ।
उद्दश्यत्वे वाऽन्वेति । तथा च सपिवत्तिविषयताकेच्छातु प्रतियत्नो द्वितीययत्नः स चोपकारस्वरूपःउपपूर्वकस्य श्रयत्वं वाक्यार्थः। आशीरर्थस्यति कथनात् माणवकमुपकरोतेरर्थः । उपकारश्च द्विविधः, उप समीपे करणं स्थापनं नाथतीत्यादी कर्मणि न षष्ठी। अत्र नाथतेरुपतापोऽर्थः ।। सन्निधापनमिति यावत् इत्येकः । एतस्मिन्नेवार्थे प्रतियत्नस्य योतकः स्सडागमो भवति । द्वितीयस्तु दुःखनाशसुखान्यतर. हिसार्थकानां जासि-नि-प्र-हण-नाट-काथ-पिषां व्यापारस्वरूपः। अत्र च न स्सडागमः । आद्यो यथा धातूनां शेषत्वेन विवक्षिते कर्मणि षष्ठी विधीयते । प्राणा'एधो दकस्योपस्कुरुते' इति । अन्वयबोधः पूर्ववदेव । त्यन्तवियोगफलकव्यापारो हिंसा । तदर्थका एते धातवः । द्वितीयो यथा दीनस्योपकुरुते इति । अश्र आधेयत्वरूपं नि-प्रेत्युपसर्गयोळस्तयोः समस्तयोविपर्यस्तयोश्च यथाकर्मत्वं दुःखनाशादौ फलेऽन्वेति । तथा च दीनवृत्तिदुःखना- कथंचित् प्रयुक्तयोग्रहणं, सति हिंसार्थे प्रयोगे । चौरस्योशानुकूलप्रयत्नाश्रय इति बोधः। क्वचित्प्रतिक्रियाऽपि ज्जासयति, निहन्ति प्रहन्ति निप्रहन्ति, प्रणिहन्ति, उन्नाप्रतियत्नः । प्रतिक्रिया च क्रियाविघातकक्रिया, सा च टयति, क्राथयति, पिनष्टि वा इत्यादी प्रयुक्तानामेषां प्रतिपूर्वकस्य करोतेरर्थः । तत्कर्मण्यपि पष्ठी 1 यथा- हिंसाथत्वमिति तत्कर्मणश्चौरस्य षष्ठ्यन्तत्वम् । षष्ठ्या "गुरु-विप्र-तपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषज: आधेयत्वस्वरूपं कर्मत्वमर्थः । तच्च हिंसाफले प्राणात्यन्तइति । अत्र प्रतिक्रिया-क्रियाभिघातक्रिया धात्वर्थः, तत्र वियोगेऽन्वेति । तथा च चौरवृत्तिप्राणात्यन्तवियोगानुकूलगुर्वादिकर्मत्वस्य षष्ठयन्तार्थस्यान्वयः। एतन्मते क्रियावि- व्यापाराश्रयत्वं वाक्यार्थः । यत्र च न हिंसार्थत्वं तत्र न शेषणस्य कर्मत्वात् , उपक्रियाविशेषणस्यापि कर्मत्वमिति कर्मणि षष्ठी, यथा धानाः पिनष्टि । आरम्भकसंयोगनाशतत्रापि षष्ठी। यथा “स हि तत्त्वतो ज्ञातः स्वात्मसाक्षा. फलिका, आरम्भकसंयोगफलिका च वि जातीया पार्थिवक्रिया कारस्योपकरोति" इति अत्र स्वात्मसाक्षात्कारभिन्नोपकार- पिनष्टेरर्थः । तत्राद्य फलमादाय धानाः पिनष्टीति प्रयत्नाश्रय इत्यन्वयबोधः ।।
प्रयोगः। द्वितीयं फलमादाय माष पिनष्टीति प्रयोगः ।
भावकत्त काणां रुजार्थानां घातूनां कर्मणि शेषत्वेन द्यूते क्रयविक्रयव्यवहारे च वर्तमानयोः व्यवहु-पणोः विवक्षितेऽपि षष्ठी विधीयते तैः । रुजार्थ के च ज्वरेवर्जनं कर्मणि शेषत्वेन विवक्षिते षष्ठी भवति । शतस्य व्यवहरते

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216