Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 168
________________ mmermanmmmmmmmmmmmmmwarmnirmwarrer . स्याद्यर्थप्रकाशे -rrrrrrrrrr.mmmunarwwwmummmmmrareramana शक्तिकल्पनाया अन्याय्यत्वात् । दर्शितधर्मवान् शेषः संयोग- जन्यत्वटितं, तदा निष्ठत्वं षष्ठयर्थः, तत्र प्रकृत्य - समवायस्वत्वकर्तृत्वादिकारकविषयत्वादिभेदादनेकविधः । थस्य प्रतियोगितयाऽन्वयः । एवं यथाप्रयोगमन्यादशोऽपि हिमानां गिरिः, गजस्यालानं, वलिकाया: स्तम्भः इत्यादी शेषपदार्थो बोध्य इत्याहुः ॥२।२।८१।। षष्ठ्यर्थः संयोगः तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः । हिमप्रतियोगिकसंयोगवान् गिरिरित्यादिरूपेणान्वयबोधः । रि-रिटात-स्तादस्तादसतसाता ॥२।२८२॥ पुरुषस्य दण्डः, कर्णस्यावतंसः, हृदयस्य हारः इत्यादी षष्ठ्यर्थसंयोगे प्रकृत्यर्थस्यानुयोगितयाऽन्धयः । पुरुषानुयोगि- रि-रिष्टात्-स्तात्-अस्तात्-अस्-अतस्-आत-इत्येतत्प्रत्यकसंयोगवान् दण्डः इत्यादिरन्वयबोधः। वृक्षस्य शाखा यान्तर्युक्तान्नाम्नः षष्ठी विधीयते प्रकृतसूत्रेण । एते च इत्यादी समवायः षष्ठ्यर्थः, प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः प्रत्यया दिग्वाच केभ्यः स्वार्थे विधीयन्ते इति दिग्वाचकवृक्षप्रतियोगिकसमवायवती शाखेत्यन्वयबोध: । पटस्य शब्दत्वात् तद्योगे प्रभृत्यन्यार्थ ( २१२।७५ ) इति सूत्रेण नीलिमेत्यादौ समवेतत्वं षष्ठ्यर्थः तत्र प्रकृत्यर्थस्य निरूपि- पञ्चमी विहिता तदपबाधनार्थमिह षष्ठीविधानम् । षष्ट्याश्च तत्वेनान्वयः । पटनिरूपितसमवेतत्त्ववान्नीलिमेत्यन्वयबोधः।। सम्बन्धसामान्यमर्थः। उपरीत्यादिशब्दाश्चाव्ययानीति तेषां राज्ञः पुरुष इत्यादौ स्वत्वं षष्ठ्यर्थः, तत्र प्रकृत्यर्थस्य निरू- प्रायः सप्तम्यर्थप्रधानत्वम् । ग्रामसम्वन्ध्यर्ध्वदेशे इत्यादिपितत्वेनान्वयः, राजनिरूपितस्वत्ववान् पुरुष इत्यन्वयबोधः । क्रमेण सर्वत्र वाक्यार्थबोधः । यत्र च पञ्चमी न प्राप्ता तत्र 'पुरुषाणां राजा' चित्राणां गवामयम, नक्षत्राणां शशी सम्बन्धसामान्ये षष्ठीविधानार्थमपीदमित्यादि स्पष्ट शब्दइत्यादी स्वामित्वं षष्ठर्थः, तत्र निरूपितत्वेन प्रकृत्यर्थस्या- महाणवन्यासा न्वयः, पुरुषनिरूपितस्वामित्ववान् राजेत्यादिरन्वयबोधः । सतां गतमित्यादौ कतृ त्वं षष्ठ्यर्थः, तत्राधेयतया प्रकृत्यर्थ शेषषष्ठीविशेषविचारः। स्यान्वयः । ओदनस्य पक्तेत्यत्र कर्मत्वं षष्ठ्यर्थः तत्र निरूपितत्वेन प्रकृत्यर्थस्यान्वयः, 'फलानां तृप्तः' पयसामभिषेक विवक्षावशात् कर्मादीनामपि शेषत्वमिति पूर्वमुक्तम् । एवं विवक्षावशात्षष्ठीप्रयोगस्य स्वतः सिद्धत्वेऽपि प्राञ्चो इयादो करणत्वं व्यापारः षष्ठ्यर्थः, तत्र प्रयोज्यतया प्रक वैयाकरणाः कानिचिद्विशेषसूत्राणि त्यर्थस्यान्वयः । ब्राह्मणस्य दानमित्यादौ सम्प्रदानत्वंषष्ठ्यर्थः, तत्ततकारका शेषत्वविवक्षया षष्ठीविधायकानि पठन्ति तानि स्वमते तच्च स्वत्वोद्देश्यताया अवच्छेदकत्वस्वरूपम् । तत्राधेयतया प्रकृत्यर्थस्यान्वयः । कान्तस्य त्रस्थतीत्यादी दर्शितभयहेतु पूर्वोक्तरीत्यौव गतार्थान्यपि छात्रबुद्धिवेशद्यार्थं तत्र तत्र विशिष्यषष्ठ्यर्थप्रकाशाय संक्षिप्य प्रदर्श्यन्ते । तथा हित्वस्वरूपमपादानत्वं षष्ठ्यर्थः, तत्राधेयतया निरूपकतया वा स्मरणार्थ कस्य दय धातोरीशधातोश्च कर्मणि शेषत्वेन प्रकृत्यर्थस्यान्वयः, पाकस्य गृहमित्यादावधिकरणत्वं, पीठस्योपवेशनमित्यादावाधेयत्वस्वरूपमधिकरणत्वम् षष्ठ्यर्थः विवक्षिते षष्ठी तैविधीयते । मातुः स्मरति चिन्तयति वा, तत्र निरूपकतया प्रकृत्यर्थस्यान्वयः । शास्त्रस्य ज्ञातेत्यादी इति तदुदाहरणम् तत्र षष्ठ्याः कर्मत्वमर्थः, तच्चाधेयत्वविषयत्वं षष्ठयर्थः, भ्रमस्य रजतमित्यत्रापित द् एव षष्ठ्यर्थः स्वा स्वरूपम् फले विषयत्वेऽन्वेति । मातृवृत्तिविषयताप्रतियोगितत्र निरूपकतया प्रकृत्यर्थस्यान्वयः । 'अस्य पिता अस्य पत्र स्मरणाश्रयत्व वाक्यार्थः ।। इत्यादौ जनकत्वं जन्यत्वं षष्ठ्यर्थः तत्र प्रकृत्यर्थस्य निरूप- दय धातुर्दानगतिरक्षणेषु पठितः । तत्र दाने-सर्पिषो दयते कतया अन्वयः । यदि च पितृत्वं जनकत्वटितं, पुत्रत्वं इति सर्पिष्कर्मकं यद्दानं तदाश्रत्वं वाक्यार्थः । गतौ-तीर्थस्य

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216