Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
যমুখগসজ্জাহা
१५५
शेषे ॥२।२।८१॥
श्र यतेऽपि तत्रापि यदि तस्य कारकस्य क्रियया सह सम्बन्ध
विशेषः कतत्त्वकर्मत्वादिर्न विवक्ष्यते तत्रापि सम्बन्धसामान्यविभक्त्तिनिमित्तत्वेन ये कर्मत्वादयोऽर्था उक्त्तास्तद- खेन प्रतीतये काचन विभक्तिः स्वीकार्यवेति तत्प्रतिपादिका वशिष्टेऽर्थेऽनेन सूत्रेण षष्ठी विभक्तिविधीयते । तत्र शेष- षष्ठी अनेन सूत्रेण विधीयते । एतदेव स्पष्टीकृतम् अश्र यपदस्यानेकार्थत्वेन प्रयुक्त्तत्वादिह किमर्थपरत्वमित्याकांक्षायां माणक्रियः श्रू यमाणक्रियो वेत्येतेनांशेन । तस्य सम्बन्धस्य तदर्शमाह वृत्तिकृत्-कर्मादिभ्योऽन्यः क्रियाकारकावपूर्णक" सामान्य स्वरूपमाह-'अस्येदंभावरूपः' इति । अस्य षष्ठीसम्बन्धविशेष शेष इति । तेन उपयुक्त्तेतरवाचक इह शेष प्रकृतिवाच्यस्य इदं पुरुषादि वस्तु तस्य भावः सत्तं व शब्द इति स्पष्टम् । कर्मादयोऽर्था द्वितीयादिविभवत्यर्थत्वेन यस्यैत्यर्थः। तथा हि षष्ठ्या सामान्यतोऽस्येदंभाब एवा. पूर्वमुपयुक्ताः, नामार्थोऽपि प्रथमाविषयकत्वेनोक्त एवेति ख्यायते -स च प्रकरणादिवशात् -स्वस्वामिभावादिविशेष. सम्बन्ध एव विभक्तिवाच्यत्वेनावशिष्यते इति तत्रैव षष्ठी रूपेण प्रतिभासत इत्यर्थः । राज्ञः पुरुष इत्यत्र स स्वस्वामि• भवति । स च सम्बन्धः क्रियाकारकभावपूर्वक एव ग्राह्यः । भावरूपः, उपगोरपत्यमित्यत्र जन्यजनकभावरूपः, पशोः पाद
प्रायः सर्वस्यैव स्वस्वामिभावादेः सम्बन्धस्य क्रियाकारकभाव- इत्यत्र अङ्गाङ्गिभावरूपः, क्षीरस्य विकार इत्यत्र प्रकृतिपूर्वकत्वात् । यथा 'राज्ञः पुरुष' इतिस्वस्वामिभावसम्बन्ध- विकृतिभावरूपः, गवां समूह इत्यत्र संहतसङ्घभावः कुम्भस्य स्योदाहरणम , यत्र योऽयं राजपुरुषयोः सम्बन्धः स न समीपम् इत्यत्र अव्यवहितपूर्वापरीभावरूपः, पृथिव्याः कारणानपेक्षः, अकस्मात् केनाऽपि सह. कस्यापि । स्वामीत्यत्र रक्ष्यरक्षकभावरूपः, न माषाणामश्नीयात् इत्यत सम्बन्धस्य स्वीकारे सर्वेः सह स सम्बन्धस्तस्य अन्नस्य नो देहि इत्यन्तं कर्म क्रियाभावरूपः, अक्षा स्वीकार्यः स्यात् । तस्मादवश्यमत्र कारणेन भवितव्य- दीव्यतीत्यत्र कर्मक्रियाभावरूपः, करणक्रियाभावरूपो, मिति अस्ति प्रकृतेऽपि कश्चन मियाकारकभाव- वा नतः पृष्ठं ददातीत्यत्र सम्प्रदानसम्प्रदेयभावरूपः नटस्य मूलक: सम्बन्धोऽनुस्यूत इति, स चाय-पुरुपो योगक्षेमकामः श्रणोतीत्यत्र अवध्यवधिभावरूपः, वृक्षस्य पर्ण पततीत्यस्वात्मानं राज्ञेऽर्पयति राजा तं स्वत्वेन स्वीकरोति -इति, त्रापि स एव महतां विभाषते इत्यत्र विरोधिविरोध्यभावअन्यद्वा दानादानादि क्रियान्तरमत्रान्तभूतमिति क्रियाकारक. रूपः सम्बन्धः प्रतीयते। अथवा माषाणामश्नीयात् इत्यत्र पूर्वक एव स्वस्वामिभावादिः । एवमुपगोरपत्यमित्यादी भोज्यभोजकभावरूपः, सुभाषितस्य शिक्षते इत्यत्र ग्राह्यजन्यजनकभावः सम्बन्धोऽपि जनिक्रियाजनित एवेति रीत्या ग्रहीतृभावरूपः, न ते सुखस्य जानते इत्यत्र ज्ञेयज्ञातृ भाव. सर्वस्य सम्बन्धस्य क्रियाकारकभावपूर्वकत्वमवधार्यम् । ननु रूपः न तस्य सायमश्नीयात् इत्यत्र अभोज्याभोजकभावरूपः सर्वोऽपि क्रियाकारकभावमलक: सम्बन्धः कर्मवादिना अन्नस्य नो देहि इत्यत्र देयदातृभावरूपः, अक्षाणां दीव्यकारकत्वविशेषेण व्याप्त एवेति तत्र तत्र विभक्त्तयो विहिता तीत्यत्र देव्यदे वितृभावरूपः, प्रतीयते । अत एव अस्येदं. एवेति किमन्यदवशिष्यते यत्रेयं षष्ठी प्रवर्ततेति चेद् भावरूपत्वमेव षष्ठ्या: सामान्यमर्थः इति स्वमतम् । अत्राह-कर्माद्यविवशालक्षण इति । अयमर्थः यत्र सम्बन्ध
ताकिकास्तु-शेषत्वं सम्बन्धत्वम् सप्रतियोगिकत्वे सति मूलभूता क्रिया श्रूयते तत्र ता क्रियामपेक्ष्य कतृत्वकर्मत्वा- सानुयोगिकत्वम् प्रतियोगित्वानु योगित्वनिरूपकतावच्छेदकदिकं प्रतीयत इति तत्र तास्ताविभक्तयः स्युर्नाम, यत्र च धर्मवैशिष्ट्यमिति यावत् । एकशतं यावन्तो वा षष्ठ्यर्थी सम्बन्धमूलभूता क्रिया न श्रूयते तत्र न तन्मूलकं कर्तृत्वादि इति महाभाष्योक्त्तिसत्त्वेऽपि, न प्रवृत्तिनिमित्तानामनेकसम्भवति यथा राज्ञः पुरुष इत्यादौ; किंच यत्र च क्रिया विधत्वम्, किन्तु शेषव्यक्तीनां सम्भवति शक्त्यैक्ये अनन्त

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216