Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१५४
स्याद्यर्थप्रकाशे
इत्यादौ शब्दभावनाभावेन प्राथमिकः करण ( इन्द्रिय) अथ षष्ठी - विभक्त्यर्थ - प्रकाशः ।
विन्यासादिः ( वागिन्द्रयप्रेरणादिः ) न संभवतीत्यर्थबोधः ॥ ताकिकमते च, वर्जनम्, अत्यन्ताभावस्तद्वान्, अन्योन्याभावस्तद्वांश्च विनार्थः । पञ्चम्यादीनां प्रतियोगित्वमर्थः । क्षेत्र प्रकृत्यर्थस्य स्ववृत्तिप्रकृत्यर्थतावच्छेदकाद्यन्वयितावच्छेदकावच्छिन्नत्वेन संसर्गेणान्वयः । विना वातमित्यादौ वातत्वावच्छिन्न प्रतियोगिताकात्यन्ताभाववद् यत्किञ्चिदित्यन्वयबोधः । प्रकृत्यर्थतावच्छेदकादेः संसर्गमध्ये निवेशात् पर्वतीयवह्ने विरहेऽपि महानसे वह्निमध्ये वह्नि विना महानसमिति न प्रयोगः । न वा पर्वतीयां वह्नि विना महानसमिति प्रयोगानुपपत्तिः । क्वचिद्विनार्थात्यन्ताभावस्य व्याप्यव्यापकभावेन सम्बन्धेनान्वयः, यथा बह्नि विना न धूमः इत्यादी वह्निप्रतियोगिताकात्यन्ताभावव्याप्यो धूमो नेत्याद्यर्थात् । क्वचित्प्रयोज्य प्रयोजकभावसम्बन्धेनान्वयः यथा दण्डं विना न घट इत्यादी, तत्र दण्डत्वावच्छिन्न प्रतियोगिताका भावप्रयो ज्याभाववान् घट इत्यन्वयबोध: । क्वचिदन्योन्याभावो विनार्थ: यथा "अर्जुनाद् बिना पाण्डवाः सैन्धवेन वारिता: " इत्यत्र । अत्र चान्योन्याभावो विशेषणतयाऽन्वेति । अजु नान्योन्याभाववन्तः ( अर्जुनभिन्नाः ) पाण्डवाः सिन्धुराजेन वारिता इत्यर्थः । अत्यन्ताभाववान् विनाशब्दार्थो यथारूपाद्विना स्पर्शः अत्र रूपात्यन्ताभाववतः आधेयतया स्पर्शेऽन्वयः । अन्योन्याभाववान् विनाशब्दार्थो यथा- 'पाण्डवान् विना प्रीतिदुर्योधनस्य' इत्यत्र अन्योन्याभावत आधेयतया श्री तावन्वयः । इत्यादिरूपेण यथाप्रयोगमर्थ वर्णयन्ति ।
।२।२।११५ ।
इति स्याद्यर्थं प्रकाश पञ्चम्यर्थ प्रकाशः ॥
अज्ञाने ज्ञः षष्ठी ॥ २/२/८० ॥
अनेन सूत्रेण ज्ञानादन्यत्रार्थे वर्तमानस्य जानातेः करणे षष्ठी विधीयते । जानातेर्ज्ञानार्थकत्वेन धातुपाठपठितत्वेऽपि धातूनामनेकार्थत्वाज्ज्ञानादन्यत्रार्थेऽपि प्रयोगसंभवः । 'सर्पिषो जानीते' इत्युदाहरणम् । तदर्थमाह वृत्तिकृत् - सर्पिषा करणभूतेन प्रवर्तत इत्यर्थ इति । भोजनादाविति शेषः । भोजने प्रवृत्तौ स्वविषयक - प्रत्यक्षद्वारा सर्पिषः करणत्वमिति भावः । जानातेः ज्ञानादन्यत्रार्थे प्रयोग इति सूचयितु प्रयोगार्थमुक्त्वाऽपि स्पष्टप्रतिपत्तये धात्वर्थमाह वृत्तिकृदेव प्रवृत्तिरत्र जानातेरथं इति । वस्तुतस्तु जानातेः प्रवृत्यर्थतया प्रतीतिनं स्पष्टतया भवतीति मनसिकृत्य पक्षान्तरमप्युक्तं तत्रैव अथवा सर्पिषि रक्तो विरक्तो वेत्यादिना । श्रात्यन्तिकरागेण तादृशेन द्वेषेण वाऽऽविष्टो जनः सर्वत्र तदेव वस्तु पश्यति, यत्र रागो वा द्वेषो वेति, तद्दर्शनन्तस्य न ज्ञानमपि तु मिथ्याज्ञानमित्यज्ञानमेव । भ्रान्तिज्ञानस्यैवाज्ञानत्वेन सकलदार्शनिकसम्मतत्वात् । ज्ञानं हि वस्तुतत्वप्रत्यक्षम् । अतत्त्वप्रतीतिश्चाज्ञानमेवेति भावः । तथा च भ्रान्त्या सर्पिष्ट्वेन जानीत इति वाक्यार्थः 11
अत्र तार्किकाः अज्ञानं ज्ञानभिन्नमथवा मोहो मिथ्याज्ञानमिति यावत् । सर्पिषो जानीत इत्यत्र ज्ञानभिन्नः प्रवृत्तिरूपोऽर्थः । षष्ठ्याः स्वजन्यं स्वविषयकप्रत्यक्षं व्यापार: करणत्वमर्थः । स च प्रयोज्यतया प्रवृत्तिरूपे शत्वर्थेऽन्वेति मिथ्याज्ञानरूपे धात्वर्थे तु षष्ठ्या लयो व्यापारोऽर्थः, लयस्तु तथाविधं धारावाहि प्रत्यक्षं तज्जन्यदृढसंस्कारजन्यं स्मरणं वा तथा च सर्पिः प्रत्यक्ष प्रयोज्य प्रवृत्त्याश्रयत्वं वाक्यार्थः अथवा सपिलयप्रयोज्यं सर्पिस्तादात्म्यावगाहि सकलवस्तुविषयकं यन्मिथ्याज्ञानं तदाश्रत्वं वाक्यार्थः । यो यद्विषयकलयवान् स तन्मयं जगत्पश्यतीति वर्णयन्ति ॥ २८० ॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216