Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१५८
स्याद्यर्थप्रकाशे
पणते वा इत्यत्र, चूतं क्रयो विक्रयश्चतयोरर्थः । त्यागला- वैचित्र्योणान्वयः । अत एव कृत्वोर्थप्रयोगोपादानं सङ्गच्छते । भान्यतरफलकाक्षपातनादिव्यापारो तम् । त्यागे स्वत्व- तदुपादानफलं तु कृत्वोर्थप्रयोगशून्ये 'अह्नि भुङ्क्ते शेते नाशप्रकारतानिरूपितविशेष्यत्वस्य तत्सम्बन्धावच्छिन्नाधेय- वेत्यादी कालेऽधिकरणे न षष्ठी। त्वस्य वा कर्मत्वस्यान्वयः। लाभः स्वत्वेच्छा, तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वस्य तत्सम्बन्धावच्छिन्नाधेयत्वस्य
एवं च-एकेन सूत्रेण अज्ञानार्थस्य जानाते: करणे, वा कर्मत्वस्यान्वयः। तथा च शतकर्मताकस्य त्यागस्य षट्सूत्रै रुक्त्तानां घातूनां कर्मणि एकेन च कालरूपेऽधिकरणे लाभस्य वा फलकं यदक्षपातनादिकं तदनकलकतिर्वाक्यार्थः। या षष्ठी विहिता सा च शेषत्वेन विवक्षया सिद्धाऽपि. एवं शतकर्मताकक्रयकर्तृत्वं, शतकर्मताकविक्रयकतृ त्वं च
___ समासप्रकरणे शेषे विहिताया एत्र षष्ठ्याः समासो यथा
स्यात्- पूर्वरीत्या तत्तद्धातुयोगे विशिष्य विहिताया मा वाक्यार्थः । अर्थविशेषोपादानाच्च शलाकां व्यवहरति
भूदित्येतदर्थमेवेयं प्रतिपदं षष्ठी विहितेति सर्पिषोज्ञानम्, इत्यादौ न षष्ठी, तत्र व्यवहरतेर्गणनार्थत्वात् । तथा च
मातुः स्मरणमित्यादौ न समास इति । तच्च- 'षष्ठ्यशलाकाकर्मताकपरिगणनकतत्वं वाक्यार्थः । एवं ब्राह्मणं पणायतीत्यादावपि कर्मणि न पष्ठी, तत्र पणते: स्तुत्यर्थक
यत्नाच्छेपे' इति समाससूत्रे 'अयत्नात् शेषे इति पदद्वयन त्वात् । तथा च ब्राह्मणकर्मताकस्तुति मत त्वं वाक्यार्थः ॥
सूचितम् । अविवक्षावशात्कारकान्तराणां शेषत्वं यत्न
पूर्वकमिति तत्र न समासः । ये च स्वसमासविधायकसूत्रे एवं कृत्वोऽयंस्य प्रत्ययस्य प्रयोग कालवाचिन्यधिकरणे
'अयत्नाच्छेषे' इति न पठन्ति तः प्रतिपदविधाना षष्ठी न षष्ठी विदधति । 'पञ्चकृत्वोऽह्रो भइयते' इत्यादी क्रिया
समस्यते इति वचनमारभ्यते । तथा च तन्मते गुरुचरणयोः म्यावत्तिगणने वारे कृत्वस् प्रत्ययो भवति तस्य अभ्यावृत्ति
भजति इत्यादावेव वास्तविकी शेषत्वविवक्षा सर्पिषो ज्ञानम्, मात्रमर्थोऽनन्यलम्यत्वात् । क्रियाया धातुला, गणनस्य मार
मातुः स्मरणमित्यादौ च विशिष्य करणे कर्मणि च विहिता संख्यार्थकशब्देन लाभात् । अभ्यावृत्तिः पौनः पुन्टोनोत्पत्तिः। षष्ठी करणत्वादिनैव स्वार्थमाह न तु शेषत्वेन सम्बन्धतत्रोत्पत्ती तद्धितार्थे पञ्चशब्दार्थस्य पञ्चत्वसंख्याविशिष्टस्य ।
सामान्येन ( अस्येदंभावरूपेण ) इति फलति । हरिरप्याहप्रतियोगितयाऽन्वयः । पञ्चान्वितोत्पत्तेः धात्वर्थतावच्छेदकै
"कारकैर्व्यपदिष्टे च श्रू यमाणक्रियो पुनः । कधर्मावच्छिन्नसमानाधिकरणभूते धात्वर्थे प्रतियोगितयाऽ
प्रोक्त्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥” इति न्वयः । तत एव क्रियाजन्मसंख्यानलाभः । धात्वर्थतावच्छेदकैकधर्मावच्छिन्नत्वनिवेशात् च त्रस्य विभॊजने द्विर्गमने सति
कारकैः कर्मत्वादिभियंपदिष्टे, तत्तकारकम्यपदेशवतीचैत्रः पञ्चकृत्वो भुङ्क्ते गच्छति चेति न प्रयोगः । सामा
त्यर्थः । न तु शेषत्वव्यपदेशवतीति भावः । श्रयमाणक्रिये नाधिकरण्यनिवेशात् चैत्रस्य विर्भोजने मंत्रस्य दिने सूत्रोक्त्ततक्रियायोगे इति भावः, समासनिवृत्त्यर्था प्रतिसति चैत्रो मैत्रश्च पञ्चकृत्वो भवडते इति न प्रयोगः, इति
पदं पदसम्बन्धिनी षष्ठी समासनिवृत्तये प्रोक्त्तेति तदर्थः । प्रकृत्यर्थ विशेषितेन कृत्वोऽर्थप्रत्ययार्थेन विशेषिते धात्वर्थे
पदसम्बन्धस्तु कारकविशेषसम्बन्धेन घातुविशेषसम्बन्धी प्रकृत्यर्थकालविशेषविशेषितस्य षष्ठयर्थस्याधेयत्वस्यान्वयः।
बोध्यः । गुरुस्मरणमित्यादिसमासस्तु कृद्योगषष्ठ्या समास तथा च पञ्चप्रतियोगितानिरूपकोत्पत्तिप्रतियोग्याहवत्ति
इति बोध्यम् । तथा च समासनिवृत्त्यर्थमेव प्रतिपदषष्ठी
विधानमिति तेषामाशयः । भोजनकतृ त्वं वाक्यार्थः । व्युत्पत्तिवैचित्र्ोण समानाधिकरणे एकधर्मावच्छिन्ने धात्वर्थे षष्ठयर्थस्याधेयत्वस्यापि व्यत्पत्ति- अत्रोच्यते तथाभ्युपगमे सुरेशिता जवेशितेत्यादिप्रयोगे

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216