Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
षष्ठयर्थप्रकाशः
षष्ठोसमासो न स्यात् फर्मषष्ट्याः तृन्नुदन्ताव्यय० एवं यज- धातोः करणे षष्ठी पठन्ति । यजेश्च (२।२।९०) इति निषिद्धत्वात् पूर्वोक्त्त-ईशधातुयोगे विहित- कर्मणः करणसंज्ञा, सम्प्रदानस्य च कर्म संज्ञा तैः विधीयते षष्ठ्याश्च भवद्भिः समासनिषेधविषयत्वकल्पनात् । पुष्पर्देवं यजते इति, पुष्पाणि देवाय ददातीत्यर्थः । एवं च तस्मात् करणे कर्मणि अधिकरणे वा तत्त्वेन विवक्षिते एभिः करणे विधीयमाना षष्ठी फलतः कर्मण्येव भवति । सूत्रः षष्ठी विधीयत इत्येव वक्तु शक्यते न तु शेषत्वेन 'धृतस्य धृतेन वा यजते' इति प्रयोगः । षष्ठी तृतीये अत्र विवक्षित इति । तथा च यथा पुष्पेभ्यः पुष्पं वा स्पृहयती- कर्माथि के एव । यजेवतोद्देश्यको विहितो वा त्यागोऽर्थः । त्यादौ यथा चतुर्थीद्वितीये प्रयुज्यते तथा एष्वपि करणादौ त्यागस्तु स्वत्वनाशानु कूला इच्छा । षष्ठ्यास्तृतीयायाश्च षष्ठ्यास्तत्तद्विभक्तेश्च प्रयोग इति तद्वारणार्थ षष्ठीविधानं स्वत्वनाशस्वरूपफलान्वय्याधेयत्वमर्थः । तथा च घृतवृत्तिस्यात् । अथवा धातूनामेषामर्थे कश्चनातिशयितानति
स्वत्वनाशानुकलेच्छाश्रयत्वं वाक्यार्थ: । एतच्च विधान शयितभेदः कल्पनीयः । तथा चाति शयिते तदर्थे षष्ठी, छन्दोविषयकमेवेति केचित् । तेन लोके घृतेन यजते इत्येव सामान्यो च विवक्षिते द्वितीयेति कल्पनोपपत्तेः । एवं प्रयोगः । इत्थं तेषां प्रक्रिया प्राय: संक्षिप्य प्रदर्शिता । चातिशयितस्य द्विविधाविदर्थस्य जानाते: करणे, अतिशयितस्य स्मरणार्थस्य कर्मणि, दयत्यर्थत्रितयस्यैश्वर्यस्य च
स्त्रमते विशेषः। प्रतियत्नादेश्च तत्तत्सूत्रोक्त्तधात्वर्थस्य कर्मणि षष्ठी । अनतिशयितस्य तु कर्मणि करणे च पूर्वोक्त्ते सामान्यतस्तृतीया
स्वमते च न पूर्वोक्त्तानां धातूनां योगे कर्मणि द्वितीययोविधानम् । कृत्वोऽर्थप्रयोगेऽधिकरणे कालिक- अधिकरणे च षष्ठी विधीयते । केवलम् अज्ञाने ज्ञः षष्ठी सम्बन्धावच्छिन्नाधेयत्वस्य विवक्षायां षष्ठीविधानादाधेय
(२।२।८०) इति सूत्रेणाज्ञानार्थकस्य जानाते: करणे षष्ठीत्वसामान्यविवक्षायां सामान्यतः सप्तमीविधानात द्वितीया
विभक्त्तिशितपूर्वा । किञ्च नाथः ( २।२।१०) इत्यारभ्य तृतीया सप्तमीनामपि तत्तद्धातुयोगे नानुपपत्तिः । न चैवं
उपसर्गाद्दिवः (२।२:१७) इत्येतत्पर्यन्तमष्टसूत्र्या सूत्रोक्त्तदर्शित-- हरिकारिकाविरोध इति वाच्यम्, तस्या अपि
धातूनां व्याप्यस्य वैकल्पिकी कर्मसंज्ञा विधीयते । तथा च कारकषष्ठ्याः समासनिषेधपरत्वाशयात् । अतएव कारक
कर्मसंज्ञाऽभावे सम्बन्धसामान्यविवक्षार्या षष्ठी भवति । व्यपदिष्टे इत्यमेव तत्र पठितम् । एवं च गुरुस्मरणम्
तथाहि- नाथः ( २१२।१०) इति सूत्रेणात्मनेपदविषयजनेशितेत्यादम. शेषषष्ठीविषयाः प्रयोगा इति बोध्यम् ।।
स्यातएवाशीरर्थे प्रयुक्त्तस्य नाथेः व्याप्यस्य कर्म संज्ञायाम् एवं घू तव्यवहारार्थकस्य दीव्यते: कमण्यपि धष्ठी सपिथिते, तदभावे सपिषो नाथत इति । पूर्वत्र सपिर्मेविदधति । शतस्य दीव्यति इत्युदाहरणम् । शतकभंताक स्यादित्याशास्ते इत्यर्थेन सपिविषयिणीमाशंसां कुरुते इति देवनकतृ त्वं वाक्यार्थः। केचन क्रयविक्रयव्यवहारावपि दीव्यते: बोधः । परत्र सपि: सम्बन्धिनीमाशंसां कुरुत इति बोधः । कर्मणः षष्ठीविधिप्रयोजकाविति मन्यन्ते । यदि च तदर्थेऽपि कर्मसंज्ञाऽभावे च न कर्मत्वेन बोधः इति न कर्मणि प्रत्यदीव्यते: प्रयोगः प्रामाणिकः तर्हि शतकर्मताकक्रय-विक्रय योत्पत्तिरिति सर्पिषो नाथ्यते इति भाव एवं प्रत्ययो न कति वाक्याथों बोध्यः । सोपसर्गस्य दीव्यतेः कर्मणि कर्मणि । सपि थ्यत इत्यत्र कर्मणि प्रत्यगे च सपिरिति वैकल्पिकी षष्ठीमाहः । शतस्य शतं वा प्रतिदीव्यतीति प्रथमान्तमेव । तथा च सपिषो नाथ्यत इति षष्ठीप्रयोगप्रयोगः । द्यूतादिभिन्नार्थस्य दिवः सोपसर्गस्यापि कर्मणि प्रसङ्ग नाथ्यत इत्लोकवचनान्तमेव सर्वत्र प्रयोक्ष्यते सर्पिषोद्वितीयैव न तु षष्ठी- पथा शलाका प्रतिदीभ्यतीति ॥ . थ्यते, सर्पिषो नाथ्यत' इति । सपि थ्यत इति कर्मणि

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216