Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१५२
स्वाद्यर्थप्रकाशे
wrommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmanumarmarmermainrammammmmmmmrrrrrrrrrrror
गुणादिज्ञानेऽपि सत्वात -इति पञ्चम्या ज्ञानज्ञाप्यत्वमर्थः, पेतमिति साध्यपदस्य साध्यज्ञाने लक्षणाया युक्तत्वात तदेकदेथे ज्ञाने प्रत्यर्थों विषयित्वेनान्वेति, कत कृदर्थंकदेशे साध्यज्ञानस्य तादृशोद्देश्यत्वसंसर्गेण पोऽन्वयस्य समुचितकृती धात्वर्थवत्; बाकांक्षावैचित्र्यात् । विषयित्वं धमसा- त्वादित्यस्योक्तरवादिति प्राचीनमतमेव श्रेयः इति पञ्चम्या मान्यभिन्नत्वविशिष्टमन्वयघटक बोध्यम् । तथा च द्रव्यत्व- ज्ञानज्ञाप्यत्वे लक्षणाकल्पनं यथैवेति ॥२।२७७॥ प्रमाजन्यज्ञानविषयत्वस्य गुणादी प्रसिद्धस्य स्वरूपसंसर्गावच्छिन्नप्रतियोगिताकोऽभावो वह नी मचा बोज्यत इति
पारादर्थे ।२।२७८॥ निषेधप्रतीत्युपपत्तिः। जलं द्रव्यत्ववत् स्पर्शान्न सु गन्धा
आरादर्था:-दूराऽर्था अन्तिकार्थाश्च तद्योगेऽनेन पञ्चमी दित्यादी गन्धप्रमाजन्यज्ञानविषयत्वस्याभावो द्रष्यत्वे जला
विधीयते । दूरविप्रकृष्टशब्दो दूराथों अन्तिक--सनिकृष्टवच्छेदेन ना प्रत्याय्यते इति निषेषप्रतीते नुपपत्तिः । धूमादग्निमान् इत्यादो पक्षपदासमभिव्याहृतवाक्येऽपि
समीपादिशब्दा अन्तिकार्थाः । आराच्छब्दोऽपि आरादर्थोऽ-- नान्वयबोधानुपपत्तिः घूमप्रमाजन्यज्ञानविषयवहि नमान्
स्त्येव यद्यपि तथापि प्रभूत्यत्येतिसूत्रे तस्य पाठेन तद्योगे
नित्यमेव पञ्चमी भवति, तदतिरिक्ततदर्थकशब्दयोगे तु इत्याकारकान्वयबोधस्य निष्प्रत्यूहत्वात् इति ।
प्रकृतसूत्रेण विकल्पेन पञ्चमी प्रदत्त'ते । पञ्चमी च एतन्मते पुनरिदं चिन्त्यम्, तथा हि-ज्ञानज्ञाप्यत्वस्य
सम्बन्धसामान्याथि केति तदभावे सम्बन्धसामान्ये षष्ठ्येवेति
दूरं ग्रामाद्, ग्रामस्य वा, अन्ति के ग्रामात् ग्रामस्य वेत्युदापञ्चम्यर्थताऽभ्युपगमे गन्धाद् द्रव्यत्ववानित्यादी नान्वयबोध:
हरणम् । दूरशब्दो व्यवहितदेशवाची, अन्तिकशब्दश्च सन्निस्यात्, जलावच्छेदेन द्रव्यत्वे गन्धप्रमाजन्यज्ञानविषयत्वा
हितदेशवाची। तथा च ग्रामसम्बद्ध तद्व्यवहितदेशवृत्तिः, भावस्य सत्यात् । न च पृथिव्यवच्छेदेन द्रव्यत्वे गन्धप्रमा.
ग्रामसम्बद्धतत्सन्निहितदेशवृत्तिरिति स्वमते बोषः । ताकिज्ञाप्यत्वस्य सस्वात् अन्वयबोधोपपत्तिरिति वाच्यम् तथासति
काश्च दूरादिशब्दस्य दैशिकपरत्वविशिष्टः, देशिकपरत्वव्यजलावच्छेदेन तदभावस्य सत्त्वात् गन्धान्न द्रव्यत्ववदिति
जकबहुतरसंयोगघटितपरम्पराश्रयो वाऽर्थः। पञ्चम्या: वाक्यस्य प्रयोगप्रसङ्गात, द्रव्यत्वं गन्धान गन्धाच्चेति
षष्ठ्याश्चावधित्वमर्थः स च परत्वे बहुतरसंयोगेवाऽन्वेति । प्रयोगप्रसनाच्च । न च जलं द्रव्यत्ववत गन्धादित्यत्र गन्ध
तथा च सामावधिकपरत्ववानित्यन्वयबोधः । एवं ग्रामाप्रमाज्ञाप्यद्रव्यत्वस्यात्यन्ताभावः तद्वदन्योन्याभावो का नया
दन्ति ग्रामस्य वा ऽन्तिकम् इत्यत्र अन्तिकशब्दस्य दैशिकाजले प्रत्याय्यत इति वाच्यम, 'घटो द्रव्यत्ववान् गन्धात'
परत्वविशिष्टः, दैशिकापरत्वव्यञ्जकस्वल्पतरदेशसंयोग'जलंद्रव्यत्ववत न गन्धात' इत्यत्र गन्धप्रमाज्ञाप्यत्वविशि
घटितपरम्पराश्रयोऽवाऽर्थः पञ्चम्याः षष्ठयाश्चावधित्वष्टस्य द्रव्यत्वस्य घट इव जलेऽपि सस्वात् निषेधप्रतीत्यनुप
मर्थः सचापरत्वे स्वल्पतरसंयोगे वाऽन्वेति । तथा च प्रामापत्तेः । यदि च गन्ध प्रमाज्ञाप्यद्रव्यत्वस्य स्वज्ञानीयस्वनिष्ठ
वधिकापरत्ववानित्येवार्थः इत्याहुःतदयुक्तम् परत्वाऽपरत्वविधेयतानिरूपितोद्देश्यतया घटादावन्वयः तादृशोद्देश्यतासम्बन्धावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः तादृशोद्देश्यता
योदिंगर्थानुस्यूततया ग्रामात्पूर्ववत्तिनि प्रामाद् दूरमिति प्रयो
गानुपपतैरिति व्यवहितसन्निहितदेशपरत्वमेव तयोरास्थेयमिति वच्छिन्नप्रतियोगितावच्छेदकताकस्तद्वदन्योन्याभावो वा जले
पञ्चम्या अपि सम्बन्धार्थकत्वमेव यक्तम् । स च सम्बन्धोना प्रत्याय्यत इत्यभ्यपेयते तदा वृत्यनियामकसम्बन्धस्य
ऽवध्यवधिमद्भावरूपोऽर्थतः प्रतीयमानश्चेदन्यदेतत् । पाक्षिकतादशोदृश्यत्वस्यात्यन्ताभावीयप्रतियोगिताया अवच्छेदकत्वं
षष्ठीसिद्धये तस्य सम्बन्धसामान्यार्थतयैव ग्रहीतुमौचित्यभेदप्रतियोगितावच्छेदकतायाश्चावच्छेदकत्वं स्वयमेवाभ्यु- मिति प्रतीमः ॥२२२१७८॥

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216