Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्थार्थप्रकाशे
वृत्त्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकतया ज्ञाप- भाव एव ना प्रत्याय्यत इति । मतान्तरे तु विशेष्यताकत्वाभावस्य नञा बोधयितुमसम्भवान्, नार्थानुरोधात् द्वयासंवलितमेव प्रकारतानिरूपितविशेष्यत्वं तत्प्रतियोगित्वेन ज्ञाप्यत्वं, ज्ञानज्ञाप्यत्वं वा पञ्चम्यर्थ इति नव्य रुक्तम्, लिङ्गविशिष्टं भ्रमसामान्यभिन्नं ज्ञानं यत् तस्यैव लिङ्गपदतच्च न शोभनमः, तथा हि-विप्रतिपत्तिसमानार्थत्वं प्रति- लक्ष्यत्वात्, तादशज्ञानस्य पञ्चम्यर्थहेतुतायां, तस्य प्रकृतज्ञाया हेत्ववयवासंवलिताया अक्षतमेव, केवलप्रतिज्ञायाः पक्षकप्रकृतसाध्यकानुमितित्वावच्छिन्ननिरूपकतया संसर्गण साध्यवाचिपदस्य ज्ञाने लक्षणाविरहात् । यदपि रूढिप्रयो- साध्यपदलक्ष्यार्थे साध्यज्ञानेऽन्वय इति व्युत्पत्या जलं द्रव्यजनान्तराभावो लक्षणाबाधक इत्युक्तम, तत्र दशितनिद- त्ववत्, स्पर्शान्न गन्धादित्यत्र दशितविषयताकभ्रमसामान्य-- शाद ढेरेव जागरूकत्वम्, अन्यथा ज्ञापकत्वे पञ्चम्या अपि भिन्नस्पर्शज्ञाननिष्ठहेतुताया जलपक्षकद्रव्यत्वसाध्यकानुमितिलक्षणाविरहप्रसङ्गात् ।
त्वावच्छिन्ननिरूपकतासंसर्गः द्रव्यत्वज्ञाने भासते, तत्संसर्गाननु साध्यहेतुपदयोझने लक्षणाऽम्युपगमेऽपि 'जलं
वच्छिन्न प्रतियोगिताको दर्शितविषयताकभ्रमसामान्यभिन्नस्पर्शवद् रूपात् न गन्धात् इत्यादी निषेधप्रतीत्यनुपपत्ति: गन्धज्ञाननिष्ठहेतुत्वस्याभावोऽपि प्रतीयत इति विशेष्यतातथाहि ना न ताबज्जले गन्धज्ञाप्यस्पर्शस्याभावः, तद्वदन्यो
यासंवलननिवेशात् 'जलं द्रव्यत्ववत् स्पर्शात् पृथवी द्रव्यन्यभावो वा बोधयितुं शक्यते जलपक्षकभ्रमात्मकगन्धपरा- स्ववती गन्धात् इत्यादि न्यायजसमूहालम्बनपरामर्शजन्यत्वस्य मर्शानुमेयस्पर्शस्य सत्त्वात् । अत एव स्पर्शज्ञाने गन्धज्ञान
जलपक्षकद्रव्यानमितौ सत्वेऽपि न प्रकृतवाक्यार्थबाधः जन्यत्वाभावोऽपिन बोधयितु शक्य इति । न वा गन्ध- समूहाल
समहालम्बनविषयतायाः विशेष्यताद्वयसंवलनादिति प्राहः । प्रमानुमेयस्पर्शस्यात्यन्तभावादिस्तथा, पृथिवीपक्षकगन्ध- बस्तुतस्तु साध्यवाचिवह न्यादिपदस्य ज्ञानविधेयवह न्यादी प्रमान मितिबिधेयतावच्छेदकस्पर्शत्वावच्छिन्नस्य जले सत्त्वात। लक्षणा, शानावधयवहानस्तु स्वानष्ठावधययतानकापतान च स्पर्शत्वावच्छिन्नस्य जले सत्त्वेपि गन्धप्रमानुमेयस्पर्श- दृश्यतया स्ववियकज्ञानीययाऽपि सम्बन्धेन पक्षे पर्वताव्यक्तेः पृथिवीवृत्तरत्यन्ताभावोऽविकल एवेति निषेधप्रती- दावन्वयः । अत एव पर्वते एकत्र द्वयमिति रीत्या वहिनत्युपपत्तिरिति वाच्यम्, तथापि जलं द्रव्यत्ववत् स्पर्शात् न गुणयोः साध्यतायां पर्वतो वहि नमान् गुणवान्, धूमात् गन्धादित्यत्र गन्धप्रमानुमेयद्रव्यत्वव्यक्तेर्जले सस्वानिषेध- द्रव्यत्वादितिन्यायजस्य वह्निग्याप्यधूमवान्, गुणव्याप्यद्रव्यप्रतीत्यनुपपत्तेः। अत एव द्रव्यत्वज्ञाने गन्धप्रमाहेतुकत्वा- त्ववानित्याकारकस्य एकत्र द्वयमिति रीत्या धूमस्वद्रव्यत्वोभावो न तथा, पृथिवीपक्षकद्रव्यत्वानुमितो पन्धप्रमाहेतु- भयप्रकारकैकविशेष्यताकस्य परामर्शस्य जन्यत्वेऽपि, पर्वतो कत्वस्य सत्त्वात् । न च कस्याश्चिद्रव्यत्वानुमितेः गन्धप्रमा- वहि मान् गुणवान् इत्याकारकानुमितेः पर्वतो वहि नमान् हेतुकत्वेऽपि सर्वस्या न तयात्वमिति निषेधप्रतीत्यनुपपत्ति- धूमात् न द्रव्यत्वादित्यादी न निषेधप्रतीत्यनुपपत्तिः, वहि नरिति वाच्यम्, तथा सति पृथवी द्रव्यत्यवती स्पर्शात् न विधेयताकज्ञानत्वावच्छिन्नं प्रति द्रव्यत्वप्रमाया अजनकत्वात्, गन्धादित्यादिप्रयोगप्रसङ्गात्, स्पर्शलिजकद्रव्यत्वान मितेर्गन्ध- वह्निविधेयताविशेषणज्ञाने द्रव्यत्वप्रमाहेतुकत्वाभावप्रतीतिप्रमाहेतुकत्वाभावात्, निषेधप्रतीत्यापत्तेः । अत एव द्रव्यत्वे सम्भवात् । एवं जलं द्रव्यत्ववत् स्पर्शात् न गन्धादित्यादी गन्धज्ञानज्ञाप्यत्वाभावोऽपि न प्रतीयते, बाधात् ; इति चेत् स्पर्शप्रमाया द्रव्यत्वविधेयताकज्ञानं प्रति जनकत्वात् द्रव्यत्वअत्र म. म. गोकुलानाथोपाध्यायाः-गुरु-(मीमांसक) मते विधेयकज्ञानोद्देश्यताया गले सत्त्वात् , स्पर्शप्रमाजन्यज्ञानप्रतिज्ञाहेत्वन्तभागात् हेतो पक्षसम्बन्धोऽपि प्रतीयते । अत विधेयस्य द्रव्यत्वदर्शितोद्देश्यतया जलेऽन्वयः सम्भवति । एवोदाहरणान्त एव न्यायः । तथा च प्रकृते जलसम्बन्धा- गन्धप्रमाया द्रव्यत्वविधेयताकज्ञानत्वावच्छिन्नं प्रति जनकत्वे.

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216