Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाशः
१४६
बह न्यनुमापकत्वरूपं हेतुत्वम् । एवमनुपलब्धेः स्त्रीलिङ्ग- प्रकृत्यर्थस्य पञ्चम्यर्थे जनकत्वे आगेयतासम्बन्धावच्छिन्नस्यापि अभावज्ञापकत्वस्वीकाराज्ज्ञापकहेतुत्वमिति सिद्ध यति प्रतियोगिताको, -जन्यत्वे पञ्चम्यर्थे निरूपकतासम्बन्धापञ्चमीति वर्णयन्ति । तदपरे न सहन्त, तथाहि तावताऽपि वच्छिन्नप्रतियोगिताकोऽभावो ना प्रत्याय्यते । गगनं न 'घटो दण्डाद्' दाहो दहनात्' इत्यादी पञ्चम्यनुपपत्तेः। पारिमाण्डल्यादित्यत्र गगनमन्धो न पश्यतीत्यत्रेव द्विधा न धूमादित्यादौ ज्ञापकत्वस्वरूपहेतुत्वस्य सूत्रादलाभात् । नार्थस्य भानमित्यन्यत्र प्रपञ्चितम् । यदि च वृत्त्यनियाज्ञापकरले पञ्चम्यनुपपत्तश्च। तथा च गुणादप्रधानात, मकसम्बन्धस्य प्रतियोगितावच्छेदकत्वे शापभयम्, घटो न कत भिन्नाद्ध तोः ( ऋणभिन्नात् ) विकल्पेन पञ्चमी पारिमाण्डल्यादित्यादिवाक्यं चायोग्यमेवेति मन्यते, तदा भवतीति सूत्रार्थः । अत एव यतः प्रतिनिधिप्रतिदाने जन्यत्वं पञ्चम्यर्थोऽस्तु । ( २२।७२ ) इति सूत्रेऽपि यत इति हेतौ पञ्चमी
तथैव ज्ञापकत्वमपि पञ्चम्यर्थः । 'सिद्धिः स्याद्वादात्' प्रयुक्ता । एवं च घटो दण्डादित्यादी पञ्चम्या जनकत्वमर्थः । तच्च निरूपकतया घटादावपरपदार्थोऽन्वेति। (१॥१२) इति स्त्रसूत्र 'तदशिष्यं संज्ञाप्रमाणत्वात' (पा.
सू. ११२५३) इति पाणिनिसूत्रे च पञ्चम्या ज्ञापकस्वार्थप्रकृप्यर्थस्याघयतया पञ्चम्यर्थजनकप्वेऽन्वयः। तथा च दण्डवृत्तिजनकतानिरूपको घट इप्यन्वयबोध इति ।
कत्वावश्यकत्वात् । तथा च पर्वतो वहि नमान् धूमादित्यत्र
पञ्चम्यर्थो ज्ञापक निरूपकतया वह्न यादिपदार्थेऽन्वेति । एकदेशिनस्तु निरूपकतादिसम्बन्धस्य वृष्यनियामकस्य
प्रकृत्यर्थस्याघेयतया ज्ञापकत्वेऽन्वयः। तथा च घूमवृत्तिप्रतियोगितानवच्छेदकत्वात् दाहो दहनात् न तु जलादि
ज्ञापकतानिरूपितवह्निमान् पर्वत इतिबोधः, । चिन्तामणित्यादौ जनकत्वाभावप्रतीत्यसम्भवात् निरूपकत्वान्य.
कारास्तु- प्रतिज्ञासमभिव्याहृतपञ्चम्यन्तधूमादिपदस्य ज्ञाने सम्बन्धानच्छिन्नप्रतियोगिताकस्य जनकत्वाभावस्य दाहेऽपि
लक्षणा, हेत्ववयवसमभिव्याहतप्रतिज्ञाघटकसाध्यवाचिसत्त्वाद् दाहो न दहनादित्यादिप्रयोगस्याप्यापत्तेः। अतश्च
वह न्यादिपदस्यापि माने ज्ञायमानबह नौ वा लक्षणा। जनकत्वं न पञ्चम्यर्थः किं तु जन्यत्वं, तस्य स्वरूपसम्बन्धा
पञ्चम्या जनकत्वं जन्यत्वं क्लप्तमेवार्थः, तच्च ज्ञाने लक्ष्य वच्छिन्नप्रतियोगिताकोऽभावो ना प्रत्याय्यते । जन्यत्वे
लक्ष्यतावच्छेदकघटके वाऽन्वेति । तथा च धूमज्ञानहेतुकप्रकुत्यर्थस्य निरूपितत्वसम्बन्धेनान्वयः -तथा च जलनिरू
वहि नज्ञानविषयः पर्वत इति धूमज्ञानहेतुकज्ञानविषयवहि - पितजन्यत्वाभाववान् इत्यन्वयबोध इति वदन्ति । सदत्र
मान् पर्वत इति वाऽन्वयबोधः इति वदन्ति । वश्यनियामकसम्बन्धस्यापि प्रतियोगितावच्छदकत्वे यक्तः पूर्व द्वितीयार्थप्रकाशे प्रकाशितत्वात, न किञ्चिदेतत । यत्तु प्रतिज्ञाघटकसाध्यवाचिपदस्य ज्ञाने लक्षणाभ्यपगमे प्रतियोगिवैशिष्ठ्यबुद्धयजनकस्य वृत्यनियामकस्य सम्बन्ध- प्रतिज्ञाया विप्रतिपत्तिसमानशब्दार्थकत्वप्रदर्शनपरस्यावृत्ती स्यैव प्रतियोगितानवच्छेदकत्वात् । गगनादिसंयोगस्य
सैव प्रतिज्ञेति वाक्यस्य विरोधः, विप्रतिपत्तिवाक्ये साध्यवत्यनियामकस्य प्रतियोगिवैशिष्ट्यबुद्ध यजनकत्वादेव वाचिपदस्य ज्ञाने लक्षणाविरहात् । 'पर्वतो वहि मान्' तथात्वम् । अन्यथा 'घटो न पारिमाण्डल्या' -दित्यत्र इत्युक्ते कुत इति जिज्ञासायां धूमादित्युत्तरवाक्योऽपि धूमजन्यत्वाभावस्यापि नचा बोधयितुमशक्यत्वात जन्यत्व- पदस्य घूमज्ञाने न लक्षणा, प्रयोजनविरहात्, कोशादिशापित स्यापि पञ्चम्यर्थत्वानुपपत्तः। तस्याज्जनकत्वं जन्यत्वं रूढिविरहाच्च । तस्माज् ज्ञापकत्वं पञ्चम्यर्थः, तत एव वा पञ्चम्यर्थोऽस्तु, उभयथापि वृत्यनियामकसम्बन्धस्यापि प्रतिज्ञाहेत्वोरेकवाक्यतासम्भवः । तत्रापि 'जलं स्पर्शवत् प्रतियोगितावच्छेदकत्वम् -इति घटो न पारिमाण्डल्यादित्यत्र रूपात्, न गन्धात्, नापिशब्दात्' इत्यादौ निरूपकत्वादि

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216