Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाशः
१४७ घटकसंयोगसंख्यान्यूनसंख्यावत्वम् । तत्र प्रकृत्यर्थस्य स्व- वसन्त इत्येवमन्वयबोधः । प्रागभावकालिकोत्पत्तिमत्त्वं न संयोगघटितत्वसम्बन्धेन परम्परान्तरेऽन्वयः । तथा च ग्राम- पूर्वपदार्थतावच्छेदकम्, प्रागभावापेक्षया गुरुत्वात् । अन्ये संयोगघटितोदयाचलपरम्पराघटकसंयोगन्यूनसंख्याकसंयोग-- तु कालिकपरत्ववान् पूर्वपदार्थः । परत्वान्वयि अपरत्वघटितोदयाचलपरम्पराघटकर्सयोगनिरूपकवासाश्रयो देव- निरूपकत्वं पञ्चम्यर्थः । तत्र प्रकृत्यर्थस्याधेयतयाऽपरत्वेदत्त इत्यादिक्रमेण बोधः। एवं मलयाचलादिसान्निध्य- ऽन्वयः तथा च ग्रीष्मवृत्तिपरत्वनिरूपकापरत्ववान् वसन्त मादाय दक्षिणादिशब्दयोगे पञ्चम्यर्थोवर्णनीयः ।
इत्यन्वयबोधः इत्याहुः । यदि च 'शब्दात्पूर्व गगनम्' 'जन्य
ज्ञानात्पूर्वो जीव:' 'कार्गमात्रात्पूर्व ईश्वरः इत्यादिः प्रयोगः; वस्तुतस्तु तत्सान्निध्यं तु तत्संयोगघटितपरम्परान्तर- तदा प्रागभावाधिकरणकालवतियां पूर्व त्वम्, अथ वा घटकसंयोगघटितपरम्पराघटकसंयोगवत्त्वम्, भवति हि अधिकरणसमयध्वंसानधिकरणत्वविशिष्टस्याधिकरणभेदस्य ग्रामविश्रान्तोदयाचलसंयोगघटितपरम्पराया घटिका उदया- विशिष्ट समये वर्तमानत्वं पर्वत्वम । तथा च द्वितीयादिक्षणचलसंयोगघटिता देवदत्तविश्रान्ता परम्परेति ग्रामापेक्षया
मात्रवत्तिन्यतिप्रसङ्गवारणाय विशिष्टस्यत्यन्तं भेदस्य विशे
.. उदयाचलस्य अन्ति के देवदत्तवास इति । एवं च परम्परा
षणम् । आद्यक्षणतिनि स्वस्मिन् पूर्वत्वबारणायाधिकरणन्वयिसंयोगघटितत्वं पञ्चभ्यर्थः । प्रकृत्यर्थस्य संयोगे आधे• भेदस्य वैशिष्टयं, समयविशेषणं-कालिकसम्बन्धेन । यतयाऽन्त्रयः । एवं कृत्वा अन्वयबोधः स्वयमूहनीयः । वस्तुमात्रानधिकरणे जीवादी वर्तमानस्य ज्ञानसुखादेः घटादिघटकत्वं तु तद्विषयताव्यापकविषयतावत्त्वम् घटितत्वं तु पूर्वत्ववारणाय समये इति । तेन कालिकसम्बन्धावच्छिन्नातद्विषयताव्याप्यविषयतावस्वम् ।
घेयत्वं तथाविधानधिकरणनिरूपितं पूर्वत्वम् तच्च जीवादी परे तु उदयाचलाद्यबधिकापरत्वविशिष्ट: पूर्वादि
.. कालिकेन सम्बन्धेन वर्तमाने ज्ञानसुखादी नातिप्रसक्तमिति ।
अधिकरणत्वं ध्वंसाधिकरणत्वं च कालिकेनैव सम्बन्धेन पदार्थः । पञ्चम्याः परत्वमर्थः। तत्र प्रकृत्यर्थस्याधेयतया परत्वेऽन्वयः । तथा च ग्रामवृत्तिपरत्वनिरूपकमदयाय- बोध्यम्, तेन कपालादिस्वरूपाधिकरणध्वंसानधिकरणकपालिलावधिकं यदपरत्वं तदाश्रयदेशवासी देवदत्त इत्यन्वयबोधो कादिभिन्ने तन्तुसमुदाये वर्तमानस्य न घटादिपूर्वत्वम् । ग्रामात्पूर्वस्यां दिशि वसति देवदत्त इत्यादी बोध्यः । विशेषणान्तरप्रयोजनमप्येवमेव विज्ञेयम् तथाविधध्वंसानधि
करणत्ववैशिष्ट्यमधिकरणभेदस्य विशेषणताघटितसामानापूर्वादिशब्दस्य दिगन्यार्थवृत्तितायामपि पञ्चमीविधा- नाधिकरण्येन बोध्यम्, अतः स्वोत्तरवत्तिनि नातिप्रसङ्गः। नार्थमेव दिशि दृष्टाः शब्दाः इत्येवं विग्रहोदर्शितः, तथा च तस्य एवं पञ्चम्या निरूपितत्वमर्थः। तच्चभेदप्रतियोगिन्यधिदेशकालवाचकत्वे प्रयोगाः प्रदर्शिताः । पूर्व उज्जयिन्या गोनर्दः करणे ध्वंसप्रतियोगिन्यधिकरणसमये चान्वेति । तथा च 'उत्तरो विन्ध्यात् पारियात्रः' इति देशवृत्तित्वे, पूर्वो ग्रीष्माद् शब्दनिरूपिताधिकरणसमयध्वंसानधिकरणे शब्दनिरूपिताधिवसन्तः, 'पश्चिमो रामाद् युधिष्ठिरः' इति च कालवृत्तित्वे करणभिन्ने समये वर्तमानं गगनमित्यादिरन्वयबोधः । एवं उदाहरणानि । तत्र देशवृत्तित्वे दिग्वृत्तित्वसाम्यमेवेति तत्र 'माधवात्पूर्वो मधुः' 'अर्जुनात्पूर्वो युधिष्ठिरः इत्यादावप्यपूर्ववदेव पूर्वादिशब्दार्थः पञ्चम्यर्षश्च विज्ञेयो कालवृत्तित्वे त्वयोवोध्यः । अञ्चूत्तरपदस्यापि प्राक प्रत्यगादिशि दृष्टत्वेन तु कालिकसम्बन्धेन प्रागभावकान् पूर्वपदार्थः । प्रागभावा- दिक्शब्दत्वमिति तद्योगेऽपि पञ्चमी प्रकृतसूत्रणव विधीयते, न्वयि प्रतियोगित्व पञ्चम्यर्थः, तत्र च प्रकृत्यर्थस्याधेय- यथा -- नगरात् प्राक्, अवाक्, प्रत्यक्, उदक वा पर्वतः तयाऽन्वयः। तथा च ग्रीष्मवृत्तिप्रतियोगिताकप्रागभाववान् इत्यादौ । प्रागादिशब्दाश्च पूर्वादिशब्दवदेव उदयाचलसन्नि

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216