Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 157
________________ पञ्चम्यर्थप्रकाशः योगित्वादिर्यथालक्ष्यं प्रतीयते । प्रभतिशब्दः पूर्वावध्यर्थकः, विवक्षिततत्तद्र पेणेति न भवति ततः पञ्चमी । विवृतश्चातदर्थक एवारभ्यशब्दोऽपि । पञ्चम्याश्चावधिसमन्वितं यमर्थः शब्दमहार्णवन्यासे इति न प्रतन्यते । निरूपकत्वमर्थः । ताकिकास्तु प्रभृतिशब्दस्याधिकरणकालध्वंसाधिकरणसमयोऽर्थः, पञ्चम्यास्तु अधिकरणान्वयि निरू अत्र विशेषविचारः। पकत्वमर्थः । प्रत्यर्थः झियायां व्यापकतया आधैयतया वाऽन्देतीत्याद्याहुः । तथा च कार्तिक्याः प्रभुति चैत्रान्तं अन्यशब्दस्य भेदविशिष्टोऽर्थः। भेदविशिष्टार्थकशीतम् इत्यादौ स्वमते कार्तिकीपूर्वावधिनिरूपकं चैत्रान्त नामशब्दः पर्यायः तावृशशब्दः भिन्न-विलक्षण-पदार्थान्तसमयव्यापकं शीतमित्यन्वयबोधः । ताकिकमते च कार्तिक्य रादिः । 'शकादन्यो नहुषः' इत्यत्र पञ्चम्याः स्वप्रकृत्यधिकरणध्वंसाधिकरणं य: समयश्चत्रान्तः समयस्तव्यापक यंतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नप्रतियोगित्वमर्थः। तच्च शीतमिति बोधः। अन्यो मैत्रादित्यादौ मंत्रप्रतियोगिकभेद व्युत्पत्तिवैचित्र्योण अन्यपदार्थकदेशे भेदे स्वनिरूपितानुयोवांचंत्र इत्यादि रूपेणार्थबोधः । अन्याश्चि शब्दाः गित्वेन सम्बन्धेनान्वेति। प्रकृत्यर्थस्याधेयतया तथाविधभिन्नार्थान्तरविलक्षणपृथग्- हियगादयः । यद्यपि पृथक्- प्रतियोगिरवेऽन्वयः। सया च शक्रसिशक्रत्वावच्छिन्नशब्दस्याम्यार्थत्वमन्ये न मन्यन्ते 'अयं देवदत्तो म 'अयं प्रतियोगिताकभेदवदभिन्नो नहुष इत्यग्ययबोधः। न च पर देवदत्तात्पृथक्' इत्यादिप्रतीतेलक्षण्यस्य स्वीकारात् । प्रतियोगित्वमात्रं पञ्चम्यर्थोऽस्तु, किमवच्छिन्नान्तनिवेशेनेति तथापि स्वमते उभयत्र भेदप्रतीतेः पर्यायत्वमेव स्वीकृत- वाच्यम, तथा सति घटादन्यो घटः इति प्रयोगापत्ते; मित्युदाहरणदानेन प्रतोयते । इतरथब्दस्यान्यार्थत्वेन प्रसिद्ध घटनिष्ठप्रतियोगिताकस्य नीलघटभेदस्य पीतघटे सत्त्वात् । स्यापि, द्वयोर्मध्ये एकस्य निर्धारण एवं प्रयोगाद्विलक्षणार्थ नन प्रत्यर्थस्य प्रकृत्यर्यतावच्छेदकावच्छिन्नत्वेन, आघयत्वेन मत्वा पृथग्रहणं कृतम् । तच्चाने बृहवृत्ती विवृतमेव । चोभाम्यां सम्बन्धाभ्यां पञ्चम्यर्थे प्रतियोगित्वेऽन्वयोपगमात् दिक्शब्दादियोगे तु अवध्यवधिमद्भावादिः सम्बन्धः प्रतीयते। नोक्सदोष इति चेत्, सत्यम्, तथा सति पञ्चमी साघुत्वा'ग्रामात्पूर्वस्यां दिशि' इत्यादी प्रामावधिकपूर्वदिगवस्थितत्वं थिकैव, प्रकृत्ययस्यान्वयितावच्छेदकावच्छिन्न प्रतियोगिताप्रतिभासते अन्यत्वादीनानु भयनिष्ठत्वेन- प्रतियोगिन एव कत्देन सम्बन्धेनान्यत्वेऽन्वय इत्येव ज्यायः । अत एव पञ्चमी भवति नानुयोगिनः, जिनदत्ताद्भिन्नश्च त्रो मैत्रस्य अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वमिह व्युत्पत्तिइत्योवमादिषु अयमिति निदिश्यमानाच्चै त्रादेः पञ्चमी न बललभ्यम्, न हि भवति नीलो घटो घटादन्य इति भवति । सस्य स्वत एवान्यशब्दार्थत्वात् । अन्यशब्दार्यों दीधितिकारेणानुमानप्रकरणे उक्तम् । समानविभक्तिकहि भेदवान्- स च मैत्र एवेति तदपेक्षव-जिनदत्तात्पञ्चमी, नामार्थयोरेव भेदान्वयो न व्युत्पत्तिसिद्धः । अत एव न चैत्रात् । अथ मैत्रशब्दात्कुतो न भवति, तस्यापि विभक्तनिरर्थकतावादिनां मते राज्ञः पुरुषः इत्यादी अन्यारेण सम्बन्धस्य प्रतीयमानत्वादित्याशङ्का स्वस्वामिभावसम्बन्धेन राजपदार्थस्य पुरुषपदार्थेऽन्वयः स्वीकृत्योत्तरितं बहवृत्तो "उच्यते, प्रत्यासत्तेयस्येवान्यत्वा- इति । यदि विरुद्धविभक्तिकनामार्थयोरपि न भेदान्वयोsदिधर्मनिमित्तोऽन्यशब्दादिना योगस्तत एवेत्यादिना। म्युपेयते तदा प्रतियोगित्वमात्रं पञ्चम्यर्थः । तस्य प्रकृअयमर्थः अन्यार्थचैत्रादिना मैत्रादेर्नान्यत्वेन रूपेण सम्बन्धो त्यर्थतावच्छेदकावच्छिन्नप्रतियोगित्वीयनिरूपितानुयोगितया विवक्षितोऽपि तु बुद्धिस्थ-पुत्र-मित्र भ्रातृत्वादिना। यद्यपि भेदेऽन्वयः, अथवा दशितोभयसम्बन्धेन प्रकृत्यर्थस्य प्रतियोसोऽप्यन्याथों भवति किन्तु नान्यत्वेन प्रतीयतेऽपि तु गित्वे, तस्य स्वनिरूपितानुयोगितया भेदेन्वयः। वाक्यार्थ

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216