Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्यार्थप्रकाशे बोषस्तु पूर्ववदेव। एवमेव शक्रादितरः, परः भिन्नः वात् । भेदप्रतियोगितावच्छेदकमपसरणमिति सामान्यतो भेदवान् इत्यादाबपि वाक्यार्थों बोध्यः।
बोधस्य स्वस्मादपसरन् इत्यादावपि सम्भावितत्वादित्या
दियुक्तेगुर्णग्नन्थादो पृथक्त्वसाधकस्यानुसन्धानेन पृथक्त्वं इयांस्तु विशेष:-भित्र इत्यत्र भेदाश्रयः, भेदवानित्यत्र साधनीयम् । प्रकृते तु पृथक्त्वानुपपत्तिः। नमोऽभावत्वं भेदसम्बधी प्रतीयते । नञपदं न भेदविशिष्टार्थकमिति प्रवृत्तिनिमितं न तु भेदत्वम् । अनुयोगिवाचकपदे प्रथमान्ते तद्योगे न पञ्चमी किन्तु प्रथमोपात्ता प्रपमैव । न चैवं सति प्रथमान्तार्थस्य तादात्म्यावच्छित्रप्रतियोगितया नगर्थे'गुणा दो द्रव्यस्य' इत्यादी भेदशब्दस्य बिशिष्टार्थत्वाभा- भावेऽन्वयोपगमात् घटो न पटः इत्यादी घटादिषु पटादेः वात् भेदमात्रार्थकतया पञ्चम्यनुपपत्तिरिति वाच्यम, भेदस्यार्थतः प्रतीतिसम्भवात् इति नभ्योगे पञ्चम्यगुणाद्वैधम्यमित्यवेव गुणाद्भद इत्यादावपि विभक्तार्थक- प्रसक्तेः घटो न घटादित्यादिको न प्रयोगः इत्यादि वदन्ति । पञ्चमीसम्भवात् इत्यस्यार्थस्याग्रे प्रतिपिपादयिषितत्वात् । स्वमते तु पृथक्शब्दस्यान्यपर्यायत्वं पृथक्त्वार्थकत्वञ्चोभभवतु वाऽन्यशब्दस्य भेदार्थकः शब्दः पर्यायः, तथापि सूत्रे यमाश्रीयते । तत्र पृथक्त्वमसहायत्वम्, तादृशार्थकस्य निपातातिरिक्तपर्यायग्रहणात् नग प्रयोगे न पञ्चमीति । योगे वैकल्पिकी पञ्चमी वक्ष्यते, अन्यार्थकस्य योगे तु नित्य
वानेन सूत्रेण । तदन्ये न मन्यन्ते पृथक्वस्यान्याताया यत्तु अन्यपदस्य पृथक्वगुणविशिष्टोऽर्थः, पृथक्वार्थ कर उक्तरूपेण प्रत्युक्तत्वात् । ऋते शब्दोऽपि प्रकृतसूत्रेऽन्यः शब्द एव तत्पर्यायः, भिदिधातोरपि पृथत्क्वमेवार्थः, न पठ्यते । स्वमते च तद्योगे वैकल्पिकी पञ्चमी वक्ष्यते । पदं तु न पृथत्क्वार्थकमिति तद्योगे पञ्चमी व भवति । अत ऋते शब्दश्चाभावार्थकः । यथा ऋते धर्मान्न सुखम् इत्यादी। एव पुथत्क्वगुसिद्धिरिति; तत्तुच्छन् , अन्यादिशब्दस्य ऋते शब्दार्थो भेदोऽपि यथा 'कृष्णादृते जनो गोवर्धनासहः' पृथत्क्वार्थकत्वासंभवात्, द्रव्यादन्यो गुण इति प्रयोगानु- इत्यादी। क्वचिदत्यन्ताभाववान् भेदवांश्च ऋतेशब्दार्थः पपत्तः। भिदेरपि न पृथत्क्वमर्थः, द्रव्यात् कर्मादिम्यश्च यथा रामादते न लक्ष्मणः इत्यात्रात्यन्ताभाववान् ; 'रामादृते भिद्यते गुण इति प्रयोमात्, अन्यथा गुणे गुणानङ्गीकारात्, भक्तिः प्रीतिर्वा लक्ष्मणस्य न, इत्यत्र भेदवान् प्रतीयते । पृथक्वान्वयासम्भवात् । भेदस्यान्वयसम्भवात् भेदार्थ- दिक्शब्दयोगेऽपि पञ्चमी प्रकृतसूत्रेण विधीयते। यदि कत्वस्यावश्यकत्वात् । भेदत्वस्याखण्डोपाधितया शक्यता- दिग्वाचकः शब्दो दिकशब्दः इत्याश्रीयेत तहि दिग्वाचावच्छेदकगौरवविरहात्, प्रकृते लक्षणानुपपत्तः। पृथत्क्व- कानामपि पूर्वादीनां देशादिपरत्वे तद्योगे पञ्चमी न सिद्धिस्तु मल्लान्मल्लोऽपयाति मेषान्मेषोऽपसरतीत्यादौ स्यादिति दिशि दृष्ट: शब्दो दिक्शब्द इत्येवार्थ आद्रियते । पृथक्त्वस्यापि पञ्चम्यर्थतया, तत्र प्रकृत्यर्थस्यावधितया- तेन सम्प्रति दिशिप्रयुक्तत्वाभावेऽपि क्वचिद्दिशिप्रयुक्तत्वऽन्वयः, तथाविधस्य पृथक्त्वस्य क्रियायां सामानाधिकरण्ये- मात्रेण पूर्वादीनां दिक्शब्दत्वं विज्ञ यम् । एतञ्च बृहनान्वयः। न चात्र भेदः पञ्चम्यर्थः, तस्य प्रतियोगिता- दत्तावपि प्रकटितम् । ग्रामात् पूर्वस्यां दिशि वसतीति ! वच्छेदकतया क्रियायामन्वयः इति वाच्यम्, परस्परस्मान्मल्लो अत्रोदयाचलसंनिहिता दिक् पूर्वपदार्थः। मलयाचलसन्नि. मेषी वापसरत इत्यादाबपादानकोरुभयोः क्रियावस्वाद् हिता दिक् दक्षिणपदार्थः । अस्ताचलसन्निहिता दिक् भेदान्वयासम्भवात् । न च तत्तक्रिया भेदप्रतियोगिता- पश्चिमपदार्थः । सुमेरुसन्निहिता दिगुत्तरपदार्थः । पदार्थेकवच्छेदिकेति वाच्यम्, तत्तरिक्रयादेर्भेदप्रतियोगितावच्छेद- देशतत्तत्सान्निध्यान्वयि अबधित्वं पञ्चम्यर्थः : तच्च कत्वेऽपि धातुना ताप्येणानुपस्थापनात्, तत्रान्वयासम्भ• तत्तरसान्निध्यस्वरूपपरम्पराघटकसंयोगान्वयि परम्परान्तर

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216