Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पञ्चम्यर्थप्रकाश
१३६
अन्य तु कार्तिकमारभ्याचंत्राच्छीतमित्यत्राङ उत्तर- समुद्रतरशब्दवत्तादात्म्यानां गगने सत्त्वेऽति आ समद्राद्गगन-- कालोऽर्थः । तस्य स्वपूर्वकालव्यापकत्वेन स्वावृत्तित्वेन मिति न प्रयोगः। न वा गगनसमवेतशब्दतादात्म्याभावचापरपदार्थेऽन्वयः । पञ्चम्या उत्तरत्वान्वयि निरूपकत्व-- गगनतादात्म्य- गगनेतरपृथिव्यादिसमकालिकत्वानां गगने मर्थः । आरभ्यशब्दस्य पूर्वकालोत्तरकालोऽर्थः, पूर्वत्वान्वयि सत्त्वेऽपि आ गगनाद्गगनमिति प्रयोगः । आ चैत्राच्छीतं प्रतियोगित्वं द्वितीयार्थः । तावता कातिकपूर्वकालोत्तरकाल• भवतीत्यत्र उत्तरकालाधेयत्वस्याभाव आधेयत्वम्- इतरालाभः; स चायं कालः संसर्गीभूतव्यापकताघटकस्वपूर्व- धेयत्वं चाङोऽर्थः । उत्तरत्वं ध्वंसाधिकरणत्वं बोध्यम् । कालस्य विशेषणं, न तु क्वाप्यन्वेति । पूर्ववदेव कात्तिकपूर्व- पञ्चम्याः प्रतियोगित्वं निरूपितत्वं चार्थः । प्रतियोगित्वकालोत्तरस्वपूर्वकालनिष्ठाभावप्रतियोगिताऽनवच्छेदकधर्म - सेतरत्वयोः निरूपितत्वमाधेयत्वेऽन्वेति । आधेयत्वं तु वत्त्वं व्यापकत्वं संसर्गः । आरम्यान्तवाक्यं दर्शितव्यापकता- कालिकविशेषणतावच्छिन्न बोध्यम्, तथा च चैत्रप्रतियोगि_ संसर्गाकान्वयतात्पर्यग्राहकम्, तथा च चैत्रोत्तरकालावृत्ति ताकोत्तरकालवृत्ति- चैत्रवृत्ति- चैत्रेतरकालवृत्ति शीतं कार्तिकपूर्वकालोतरीभूतचैत्रोत्तरकालपूर्वकालव्यापकं च तद्भवनं वा वाक्यार्थः । शीतमित्यन्वयबोधः।
___ प्रयागादन्तर्वेदिरिन्यत्र पूर्वदेशतादात्म्याभावः, एवं काशीत आ पाटलिपुत्राद्वष्टो देव इत्यादौ पर्वदेश तादात्म्यम्, इतरदेशतादात्म्यं चाङोऽर्थः, पञ्चम्याः पूर्वत्वाआङोऽर्थः, पूर्वस्वान्वय्यवधिमत्त्वं पञ्चम्यर्थः तावता पाटलि- न्वयि अवधिमत्त्वम्, तादात्म्यान्वयि निरूपितत्वम्, इतरत्वापुत्रपूर्वदेशो लभ्यते । तस्य तु काशीपश्चिमदेशावधिकप:- त्वयि प्रतियोगित्वं चार्थः । तथा च प्रयागपूर्वदेशभिन्ना
प्रयागप्रतियोगिताकेतरपश्चिमादिदेशाभिन्ना चान्तर्वेदिरिति भूत- स्वपश्चिमदेशव्यापकत्वेन स्वावृत्तित्वेन चापरशब्दार्थअन्वयः, तथा च पाटलिपुत्रपूर्वदेशावृत्तित्वं, काशीपश्चिम
वाक्यार्थबोधः । आकीटादाकैटभारेरभीष्टलाभप्रयुक्तकृतदेशावधिकपूर्वभूतपाटलिपुत्रपूर्वावधिकपश्चिमदेशव्यापकत्वंच
कृत्यतेत्यादौ कैटभार्यवधिकोत्कृष्टपरमात्मावृत्तित्वमाधेयत्ववृष्टो प्रतीयते, आरम्यान्तवाक्यं पूर्ववत् तात्पर्य ग्राहकमेवेति
मितरात्मवृत्तित्वं द्वितीयस्याङोऽर्थः, प्रथमस्य तु कीटावदन्ति । तदपि चिन्त्यम्, आ शैशवादधीतमायौवनादि--
वधिकापकृष्टनारकिकात्मवृत्तित्वमाधेयत्वमितरात्मवृत्ति
चार्थः । पञ्चभ्या उत्कर्षापकर्षान्वय्यवधिमत्वं निरूपितत्वं त्यादी यौवनोत्तरकालपूर्वीभूतशैशवपूर्वकालोत्तरकालव्यापकत्वस्याध्ययने विरहात् तादृशानध्यायरोगादिकालेऽध्ययना
प्रतियोगि; च पूर्ववदेवार्थः । तथा च कैटभार्यवधिकोत्कृष्टभावात् इति ।
परमात्मावृत्तिः कैटभारिवृत्तिः तदितरवृत्तिः, कीटावधिकाप
कृष्टनारकिकात्मावृत्तिः कीटवृत्तिः तदितरवृत्तिः ( कीटतस्मात् सम्बन्धिसम्बन्धाभावः, सम्बन्धः, इतरसम्ब
प्रतियोगिताकेतरात्मवृत्तिः ) च अभीष्टलाभप्रयुक्ता कृतग्धश्चाभिविधिराङोऽर्थः । सम्बन्ध्यन्वयि निरूपितत्वम
कृत्यतेत्यन्वयबोधः । एवम् "आकीटमाकैटभरि तूल्यः इतरान्वयि प्रतियोगित्वं च पञ्चम्यर्थः । आ परमाणोः
एवामीष्टलाभात्कृतकृत्यभावः” इति श्रीहर्षप्रयोगेऽव्ययीभावपृथिवीत्यादौ परमाणुतादात्म्यवतो जलादिपरमाणोः तादा
समासेऽपि दशितदिशैव वाक्यार्थबोधो विज्ञेयः। केवलमिह त्म्याभाव: पार्थिवपरमाणुतादारम्य पार्थिवपरमाणुभिन्नव्य
पञ्चम्यर्थस्य संसर्गतया भानमिति विशेषः । एवं कीटणुकादितादात्म्यं च पृथिव्यां प्रतीयते । यादृशसम्बन्धस्या
तदितराधेयत्वयोः, कैटभारितदितराधेयत्वयोश्चाविशेषण भावो भासते तादश एव सम्बन्ध इतरसम्बन्धश्च प्रतीयते। प्रतीत्या कीटकैटभारिवत्ति- कृतकृत्यभावस्य नारकिकेतरीअतः समुद्रसंयुक्तशैवालतादात्म्याभाव-समुद्रसमकालिकत्व- भतपरमात्मेतरसकलात्मव्याकत्वमर्थतः प्रतोयते । एवं

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216