Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
पनम्यर्थप्रकाशः
१४५ स्वत्वमिव पदार्थान्तरम्, पापविशेषो वेत्यन्यदेतत् । तथा सामान्यान्तः हेतुहेतुमद्भावस्यापि गृहीतु शक्यत्वादित्येवं चतत्सम्प्रदानक तिलादानजन्यर्णध्वंसजनक माषकर्मकदानं यथारुचि व्याख्यान प्रेक्षावतामिति दिक् ॥२।२१७२।। यत्तत्कत कत्वं वाक्यार्थ इति सम्प्रदायः ।। वस्तुतस्तु सदश एवं प्रतिनिधिशब्दार्थः अत एव चन्द्रस्य प्रतिनिधिमुखमिति कविप्रयोगः तथा च प्रतेरपि सदृश एवार्थः ।
आख्यातर्युपयोगे ॥२२॥७३॥ सादृश्यान्वयि प्रतियोगित्वं पञ्चम्यर्थः । अत एव मुख्यस्य सदृशः प्रतिनिधिरिति वृत्तिः । तत्र मुख्यतोक्त्या कार्य
अनेन सूत्रेण नियमपूर्वकविद्याग्रहणे आख्यातुवाचकासदशकार्यकारी प्रतिनिधिरिति ज्ञाप्यते। तत्र पञ्चम्या:
नाम्नः पञ्चमी विधीयते। आख्याता च शास्त्रप्रतिप्रथमकार्यान्वयि जन्यत्वमर्थः, कार्य तु कार्यतावच्छेदकत्वोप- पादयिता । अत्रोपयोगग्रहणस्य नियमपूर्वकविद्याग्रहणार्थत्वं लक्षिततत्तद्धर्मविशिष्टं बोध्यम्, यद्धर्मविशिष्टे पञ्चम्यर्था
कमिति बृहन्न्यासादी विवेचितं तदिह नोपयुज्यत इति
विरम्यते । उपाध्यायादधीते आचार्यादागमयति, श्रावकान्वयः तद्धर्मविशिष्ट एव सादृश्यान्वयः । 'वासुदेवात्प्रति प्रचुम्न' इत्यादौ वासुदेवजन्यकार्यसदृशकार्यकर्ता प्रद्य म्न च्छणोति- इत्यादौ सर्वत्र, नियमपूर्वकविद्यास्वीकारसञ्चाइत्येवं प्रकारेणान्वयो बोध्यः। यदि निपातार्थस्याभेदान्वयो
त्पञ्चमी भवति । सर्वत्राऽत्र पञ्चम्या अवधित्वमाश्रयत्वन मन्यते, तदा कार्यसदृशकार्यकारित्वं प्रतेरेवाओं बोध्यः ।
रूपमर्थः । तच्च कतृ त्वरूपमेव । तच्च प्रयोज्यतासम्बन्धेन
उच्चारण अर्थज्ञाने च धात्वर्थेऽन्वेति । अध्ययनं हि द्विविधम्एवमश्वो रथात्प्रति इत्यादी रथजन्यगमनसदृशगमनकर्ताश्व इति बोधः । प्रतिदानं द्वितीयदान सदृशदानमिति यावत् ।
उच्चारणफलक श्रावणं प्रत्यक्षम्- अर्थज्ञानफलकं वा श्रावण माषामस्मै तिलेभ्यः प्रतियच्छतीत्यादौ पञ्चम्यर्थ हेतू
प्रत्यक्षम् । उच्चारणं तु वर्णोत्पादकतयोपलक्षितो विवृतादिः
प्रयत्नः आख्याने तु प्रकृत्यर्थस्य कतृ तयाऽन्वयः । एवं स्वस्य माषदानेऽन्धयः । माषाणां श्यामत्वादिना तिल
चोपाध्यायकत कवाक्यप्रयोज्यस्योच्चारणस्यार्थप्रतिपादकतासाम्यात् बृहद्वृत्तौ तु गृहीतस्य प्रत्यर्पणं प्रतिदानमित्युक्तम् । तथा चतत्सम्प्रदानकतिलहेतुकमाषकर्मकं
ज्ञानस्य वाऽनुकूलं यच्छ्रावणं तदाश्रयत्वं वाक्यार्थः । अथप्रत्यर्पणं तत्कर्ता वाक्यार्थः । यत्तु ऋणापाकरणं प्रतिदान
अयि विधु परिपृच्छ गुरोः कुतः मिति मत्वा प्रतिदानस्थले ऋणध्वंसजनकत्वं प्रतेरर्थ
स्फुटमशिक्ष्यत दाहवदान्यता । इत्युक्तं तच्च सूत्रवृत्तिविरुद्धम् । तथा हि सूत्रे प्रतिदान
ग्लपितशम्भुगलाद्गरलारवया, ग्रहणमात्रं कृतं, महि ऋणप्रयोग उद्धारो वा वृत्तावपि प्रद
किमुदधौ जड ! वा वडवानलात् ।। शितः । गृहीतस्य प्रत्यर्पणमित्येतावदेवोक्तम् । न हि
(नै० ४।४८) केवलमृणमेव गृहीतं भवति । विनिमयार्थमपि किञ्चिद्गृहीत्वाऽन्यद्वस्तु दीयते । एवं वलयो मित्राय कुण्डलाम्यां प्रति
इति श्रीहर्षप्रयोगे नियमपूर्वकविद्याग्रहणाऽप्रतीतेः कथं यच्छतीत्यादौ, नलोऽश्वहृदयज्ञानम्- ऋतुपर्णायाक्षहृदय- पञ्चमीप्रयोगः ? अस्यार्थ:- अपि सखि ! विधु' चन्द्र ज्ञानात्प्रतियच्छति इत्यादयोऽपि प्रयोगा गृहीतस्य प्रत्यर्पण- परिपृच्छ, किमिति चेदत्राह, हे जड निर्बोध ! त्वया कुतः मात्रविषयकत्वेन सङ्गमनीयाः । तथा च 'यत' इति सूत्रस्था गुरोः दाहवदान्यता दाहदातृत्वम्-- रफुटं स्पष्टम् अशिक्ष्यत पञ्चमी हेत्वर्थिकेति केचित् । तदनुसारमेव- तिलहेतुक- उपादीयत द्वावेवेदृशशिक्षायां गुरू संभाव्यते तो विकल्प्य माषकर्मकं प्रत्यर्पणमिति वाक्यार्थबोधः प्रदर्शिवः । सम्बन्ध- पृच्छति- किं लिपितो ग्लानि मालिन्म प्रापितो शम्भोः

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216