Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 154
________________ एवं १४ स्यार्थप्रकाशे शिवस्य गलः कण्ठदेशो येन तस्मात्, गरलात् कालकूट- एवं पण्डितात्पुराणं शृणोति, इत्यादी पण्डितकतकविषात् ; अशिक्ष्यत ? त्वं शम्भोः शिरसि तिष्ठसि तद्विषं वाक्यप्रयोज्यं यत् पुराणकर्मकं श्रवणं तदाश्रयत्वं वाक्यार्थः । च तस्य गले वर्तते, अतः सामीप्यात्ततस्तवेयं शिक्षा संभा- अनोपयोग: पुण्य जनकत्वमधर्मध्वंसजनकत्वं वा श्रवणे स्वव्यत इति भावः । किं वा उदधौ समुद्र वडवानलात् वाड- रूपसदपेक्षितम्, तस्य तु बोधः पञ्चमीसाधुत्वार्थ मानान्तरेवाग्नेः (दाहदातृत्वम् ) अशिक्ष्यत ? त्वं समुद्राज्जातो नैवेति यत्र नेदृश उपयोगस्तत्र न पञ्चमी- यथा नटस्य बडवानलश्च तत्र सर्वदा सन्निहित इति ततोऽपि तवेयं गाथा शृणोतीत्यादौ । शिक्षा संभाव्यत इति भावः। अत्रोपयोगाभावात् हेतु एवं पञ्चम्टोवेति केचित् । तादृशानुशासनविरहात् उपयोग 'पिकाद्वने शृण्वति भङ्गहुकृतकल्पनामाश्रित्य प्रकृतसूत्रेणेव पञ्चमीति प्रमाणिकाः । तत्र दंशामुदञ्चत्करुणे वियोगिनाम् । आख्यानपूर्वकं ज्ञापनं तच्च क्रियाकर्तव्यताज्ञानानुकूलो अनास्थया सूनकरप्रसारिणी व्यापारः पञ्चम्यर्थः प्रयोज्यतया शिक्षाणादिफले प्रवृत्ताव ददर्श दूनः स्थलपद्मिनी नलः ॥" न्वेति । शिक्षतेस्तु प्रवृत्तिफलकं परकत कक्रियाया दर्शनं ज्ञानसामान्यं वाऽर्थः । वडवानलादेस्तु दाहकर्तव्यताज्ञान (नै० ११८८) प्रयोजकम्, इति नानुपपत्तिः । पञ्चम्यर्थे तथाविधव्यापारे इत्यत्र नोपयोग इति नेयं पञ्चमी किन्तु हेतुपञ्चम्येप्रकृत्यर्थस्याधयतयाऽन्वयः । वेति प्रामाणिकाः । अस्यार्थः-- दूनो दमयन्तीविरहसन्तापेन खिन्नो तलः उदञ्चन्तः पुष्पविकासेनैव विकसन्तः करुणाः एवं 'पाच कात्पार्क शिक्षते', 'नटान्नाट्यं शिक्षते' करुणनामानो वृक्षाः, यस्मिन् तत्र, पक्षे उदञ्चन्ती विरहिइत्यादी इत्थं पक्तव्यमिति पाकाङ्गस्य चुल्लीप्रज्वालनादि- दुर्दशाश्रवणेन उत्पद्यमाना करुणा दया यस्य तत्र, वने कर्मणः प्रदर्शनस्वरूपः पाचकव्यापारः पाककर्तव्यताज्ञानं उद्याने ( कर्तरि ) भङ्गानां भ्रमराणां हुकृतः हुकृत्यनुजनयति, तथाविधज्ञानं तु पाकप्रवृत्तिप्रयोजकम्-इति । इत्थं कारिभिगुञ्जनः (श्रोतुः सावधानतासूचकैः "हुँ' 'हुँ' इति नटनीयमिति नाट्याङ्गस्याङ्गलिचेष्टादिकर्मणः प्रदर्शनरूपो शब्दः) पिकात् दृष्टवियोगिदशात् कोकिलात् वियोगिता नटव्यापारो नाट्ये कर्तव्यताज्ञानं जनयति, तच्च प्रवृत्ति प्रियारहितानां नराणां प्रियविरहितानां नारीणां चप्रयोजयति इत्येवं रीत्योपपत्तिः करणीया । न हि आग- (वियोगिनश्च वियोगिन्यश्चेति विग्रहे एकशेषे पुंलिङ्गस्य मादिशास्त्राध्ययनार्थविहितनियमेन तादृशशास्त्रग्रहणमेवोप- शिष्टत्वाद् वियोगिनामिति ) दशां कष्टामवस्थां शृण्वति योगः किन्तु यस्य शास्त्रस्य ग्रहणे यादृशो नियमोऽपेक्षितस्त- सति, अनास्थया- किमत्र चित्रमिति- किमेतस्य श्रवणेन त्पूर्वकं तच्छास्त्रग्रहणमेवोपयोगशब्देन गृह्यते। तथा च फलमिति वा विचार्यानपेक्षया- सून पुष्पमेव करः पाणिः पाककर्तव्यताज्ञापनस्वरूपो यो व्यापारस्तत्प्रयोज्यायाः तं प्रसारयति तत्कथनश्रवणयोरिणाय विस्तारयति तच्छीला पाकसाध्यिकायाः प्रवृत्तेरनुकूलं यत्परकतृ कपाकस्य दर्शनं स्थलपद्मिनीं ददर्श । अत्र वनस्य श्रोतुराख्यातस्य वृत्तान्तज्ञानसामान्यं वा तदाश्रयत्वं वाक्यार्थः । एवं नटवृत्तितथा- स्योपयोगाभावः स्पष्ट एवेति मेयं पञ्चमी तत्र युक्ताऽपि तु विधव्यापारप्रयोज्यायाः नाट्यसाध्यिकायाः प्रवृत्तेरनुकूलं हेतुपञ्चम्येवेति हृदयम् । बौद्धमपायमाश्रित्य पञ्चमीयदन्यकर्तृ कनाट्यदर्शनं तद्विषयं ज्ञानसामान्य वा तदाश्रयत्वं विधाने तु- प्रकृतसूत्रकृतो नियम एवं बाधक इत्यग्ने स्फुटी वाक्यार्थः । भविष्यति ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216