Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्वाधर्यप्रकाशे
-
warnamaAamma
'तस्या आरम्यादशम्याः पूजयेज्जगदम्बिकाम्' इत्यादि- यतः प्रतिनिधिप्रतिदाने प्रतिना ॥२।७२।। मर्यादास्थलेऽपि आश्विन-(शुक्लादिरीत्या- भाद्र) कृष्ण
अनेन सूत्रेण प्रतिना योगे प्रतिनिधिप्रतिदाने यमपेक्ष्य नवमीप्रमृतितिथिवृत्तित्वस्य दशमीपूर्वकालवृत्तित्वत्वेन लाभा.
भवतस्तद्वाचिनो नाम्नः पञ्चमी विधीयते । 'प्रद्य म्नो पूजायां नवमीप्रभृतिषोडशतिथिव्यापकत्वमर्थतः प्रतीयते पाषकविरहात् ।। इत्येवं प्रकारा वाग्विलासा एतत्पञ्चम्यर्थ- यासुदेवात्प्रति' इति प्रतिनिधी 'तिलेभ्यः प्रतियच्छति विषये तार्किकाणामिति दिग्दर्शनायोक्तमेतावदिति
माषान्' इत्यादिः प्रतिदाने उदाहरणम् । प्रतिनिधी प्रतेः
सादृश्यमर्थः । प्रतिदाने च ऋणध्वंस जनकत्वमर्थः । यत ॥ २१७०॥
इत्यनेन च यत्प्रतियोगि प्रतिनिधित्वं विवक्षितं सोऽर्थो गृह्यते, इति- प्रतिनिधिस्थले सादृश्यस्य उभयनिष्ठत्वेऽपि
प्रतिदानस्थले च प्रतिदीयमानस्यापि, प्रतिना युक्तत्वेऽपि पर्यपाम्यो वन्ये ।।२।१७१॥
यमपेक्ष्य प्रतिनिधित्वम, यस्य च विशोध्यत्वं तस्यैव पञ्चमी
प्रकृतित्वमिति गम्यते। तथा च प्रतिनिधी प्रद्य म्नपदात् वज्र्येऽर्थे वर्तमानाम्यां पर्यपाभ्या योगे पञ्चमी विधी
प्रतिदाने च माषपदान्न पञ्चमी। यद्यपि 'उपपदविभक्तेः पतेऽनेन सूत्रेण । परिपरि पाटलिपुत्रात् वृष्टो देवः, अप
कारकविभक्तिबलीयसी" इति प्राचामाचार्याणां न्यायादेव पाटलिपुत्राद् वृष्टो देव' इत्युदाहणे । अत्र पर्यपौ वर्जनार्थी
क्रियाकारकभावसम्बन्धमूलकत्वेन कारकविभक्तेर्बलवस्वरूपविति- स्पष्टीकृतं 'पाटलिपुत्रं वर्जयित्वेत्यर्थ' इति वृत्या ।
स्वतः सिद्धमूलकात् । प्रतिनिधीयमानात्- प्रतिदीयमानाच्च पर्जनञ्चेहात्यन्ताभावरूपेण प्रतीयते । पञ्चम्याश्चाधेय
पदाद द्वितीयव पञ्चमी प्रबाध्य भविष्यतीति यत इति स्वमर्थः । स चात्यन्ताभावेऽन्वेति । अत्यन्ताभावश्च वृष्ट्या
पदमनावश्यकमिति शङ्कितु शक्यते, तथापि न्यायसिद्धदावन्वेति । तथा पाटलिपुत्रवृत्त्यन्ताभावप्रतियोगिवृष्टिकर्ता
स्यैवार्थस्य मन्दबुद्धीनामपि लाभाय यत इति पदमिति व इत्यन्वयबोधः इति शाब्दिकादिसम्प्रदायः । अत्रसमान
विज्ञेयम् । उपपदविभक्तयश्च सर्वाः प्रायः सम्बन्धसामान्ये कालिकत्वसम्बन्धेनाप्यत्यन्ताभावस्य समभिव्याहतार्थ
विधीयन्ते इतीहापि पञ्चम्या: सम्बन्धसामान्यमेवार्थ इति वृष्ट्यादावन्वयः, तेन कालान्तरावच्छेदेन पाटलिपुत्रवृत्तेर
यादृशस्थले, यथा- सम्बन्धः प्रतिभासेत स तत्र बाक्यार्थत्यन्ताभावस्म प्रतियोगिन्मपि पाटलिपुत्रवृत्तिवर्षणे न तथा
बोधविषयो बोध्यः । तथा च वासुदेवस्य स्थाने तत्कार्यप्रयोगः ।
कारी- तत्सदृशो वा प्रद्युम्न इति, पूर्वगृहीततिलानां वस्तुतस्तु समभिव्याहृतार्थस्यान्वयितावच्छेदकावच्छिन्न- विशोधनाय माषान् प्रयच्छतीति च वाक्यार्थबोधो ज्ञेयः इति प्रतियोगिताकत्वेन सम्बन्धनात्यन्ताभावेऽन्वयः । तथाविधा- शाब्दिकसम्प्रदायः । त्यन्तामावस्य समानकालिकतया समभिव्याहतार्थेऽन्वयस्तथा
अत्र तार्किकमतम् -- प्रतिनिधी वर्तमानस्य प्रते: भेदच पाटलिपुत्रवृरोवृष्ट्यत्यन्ताभावस्य समानकालिकी या स्तत्कार्यकारित्वं चार्थः । पञ्चम्या भेदान्वयि प्रतियोगित्वं वृष्टिः तत्कर्ता देव इत्यन्वयबोधः । तेन पाटलिपुत्रवृशे- कार्यान्दयि निरूपितत्वं चार्थः, तथा च वासुदेवप्रतियोगिकवृष्टिगगनाद्य भयाभावस्य प्रतियोगिनि समानकालि केऽपि भेदवान्- वासुदेवनिरूपितकार्यकृत्प्रद्य म्न इत्यादिरूपेणान्वयपाटलिपुत्रवर्षणे तया न प्रयोगः इत्यलमधिकप्रपञ्मेन बोधः । प्रतिदाने वर्तमानस्य प्रते: ऋणध्वंसजनकत्वमर्थः । ॥२।२७१॥
पञ्चम्यास्तु णत्वान्वयि धादानजनकत्वमर्थः, ऋणत्वंत

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216