Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 150
________________ स्याद्यर्थप्रकाशे बोध्यम्, अतो नानुपपत्तिः । तथाविध (आप्रयोगाधि- करणकालस्वरूपोत्तरकालवृत्तिः दशमीप्रतियोगिताक्प्रागकरण )- देशो यथा 'आसमुद्रारिक्षतिः' इत्यादौ । अत्र भावकालिकी देवीकर्मिका पूजा वाक्यार्थः । कृष्णनवम्यादि. तादात्म्याभावः, संयुक्तदेशतादात्म्यं चाङोऽर्थः । तत्र सकलतिथिवृत्तित्वं तु पूजायां प्रतितिथिपूजाङ्गविशेषोपदेशासंयुक्तदेशे आप्रयोगाधिकरणपार्थिवावधिकं पूर्वत्वं दक्षिण- दवगम्यते । नवम्यादितिथिस्तु तत्तच्चन्द्रकालानुक्रियापचयात्वमुत्तरत्वं पश्चिमत्वं समुदितं प्रत्येकं वा तात्पर्यवशादव- धिकरणकालस्वरूपा तथाविधक्रियापचयमात्रावस्थायि जन्यगम्यते । अतः समुद्रवत्तिनां नेदृशप्रयोगः । तथा च 'आस- पदार्थस्वरूपा वेत्यन्यदेतत् । देशस्वरूपोभयावधियोगी यथा मुद्राक्षितिः' इत्यत्र समुद्रतादात्म्याभाववती- आप्रयोगा- 'आपाटलिपुत्रादृष्टो देव आ मथुरायाः' इत्यादो। अत्र धिकरणपार्थिवावधिकपूर्वदक्षिणादिना समुद्रसंयुक्तवेलादि- देशिकसंसर्गावच्छिन्नाधेयत्वस्याभावः तथाविधं पश्चिमदेशादेशेनाभिन्ना क्षितिरित्यन्वयवोधः । धेयत्वं च प्रथमम्याङोऽर्थः, पञ्चम्यास्तु आधेयत्वान्वयि निरूपितत्वं पश्चिमत्वान्वय्यवधिमत्वं चार्थः, एवं द्वितीयक्वचित् सजातीयोऽप्यवधिः, यथा- 'मिथ्याज्ञानमा स्याङस्तथाविधाधेयत्वाभावस्तथाविधं पूर्वदेशाधेयत्वं चार्थः, परमात्मनः' इत्यादौ । अत्र समेवतत्वाभावो भोक्तृसमवेतत्वं पञ्चम्यास्तु निरूपितत्वमवधिमश्वं चार्थः । तथा च पाटलिचाकोऽर्थः । भोक्ता तु साजात्यसम्बन्धवानिति नानुपपतिः । पुत्रावृत्तेः पाटलिपुत्रावधिकपश्चिमवृत्तेः मथुरानिरूपिताभोक्तापकतासम्बन्धेन समवायेऽन्वयः । तथाविधसमवाय धेयत्वाभाववत्याः मथुरावधिकपूर्वदेशवृतेः वृष्टेः कर्ता देव सम्बन्धावच्छिन्नाधेयत्वमवधि विनाऽनुपपन्नमिति स्थावर इत्यन्वयवोधः । जीवन्मुक्तादिभॊक्ताऽवधिः । तस्यावधित्वं परमात्मन इव बोध्यम् । तथा च स्थावरजीवन्मक्तासमवेतत्वविशिष्टं ___ 'आ कृष्णनवमीपूर्वतिथि आशुक्लदशमि देवी पूजये'तथाविधभोक्तसमवेतत्वमथ वा स्थावरजीवन्मुक्तभिन्नभूता दिति, 'आपाटलिपुत्रमामथरं वृष्टो देव' इति चाव्ययीभावएव भोक्तृतया भासते, तथा च परमात्मासमवेतं स्थावर समासे त्वाङो निपाततया तदर्थे भेदान्वये बाधकाभावाद्दर्शित जीवन्मुक्तभिन्नभोक्तव्यापकसमवायावच्छिन्नाधेयत्ववन् एवान्वयबोधः । इयांस्तु विशेषः,- समासेविभक्तेलृप्तया मिथ्याज्ञानमित्यन्वयबोधः । पञ्चम्यर्थयोनिरूपितत्वप्रतियोगित्वाद्योः संसर्गतया भानक्वचिन्न द्वितीयोऽवधिः- यधा- आमुक्तेः संसार मिति । इत्यादी । अत्र मुक्तिकालावृत्तित्वं मुक्तिप्रागभावकालवृत्तित्वं च पूर्वावधिरहितं संसारे प्रतीयते । क्वचिद् आङोऽभिविधिरप्यर्थः, स च तत्सम्बन्धतदितरसम्बन्धी। द्वितीयावधियोगः- यथा "तत आरम्य तां देवीमादशम्याः आ परमाणोः पृथिवीत्यादौ पृथिवीत्वसामानाधिकरण्योन प्रपूजयेत्" इत्यादी। अत्र पूर्वकालावृत्तित्वमत्तरकालवत्ति- परमाणोस्तदन्यस्य च तादात्म्यं प्रतीयत इति केचित् । परे त्वमारभ्यशब्दार्थः । तत्र पूर्वत्वघटकप्रागभावान्वयि प्रति- तु तद्व्यापकत्वं तदितरसम्बन्धश्चाभिविधिः । व्यापकतायोगित्वमुत्तरत्वघटकाधिकरणान्वयि निरूपकत्वं च पञ्चम्या घटक इतरनिरूपितश्चक एव सम्बन्धो बोध्यः तेन सम्बअर्थः । आङस्तु समानकालिकत्वाभावः प्रागभावकालिकत्वं न्धान्तरेण व्यापकत्वे नातिप्रसङ्गः । आपरमाणोः पृथिवीचार्थः । कालान्वयिनिरूपकत्वं प्रागभावान्वयि प्रतियोगि- त्यादौ पृथिवीत्वसामानाधिकरण्येन पच्यमानपरमाणुज्यापकत्वं च पञ्चम्यर्थः । तथा च कृष्ण नवमीप्रतियोगिकप्राग. कत्वं परमाणुभिन्नतादात्म्यं च प्रतीयत इत्याहुः; तदुभयभावकालावृत्तिः कृष्णनवमीनिरूपिताधिकरणकालध्वंसाधि- मपि चिन्त्यम्, आ गुणाज्जातिरिति प्रयोगप्रसङ्गात् ।

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216