Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 148
________________ wrnamamannmarrrrrrrrrrrrrrr....momwwran.rrrrammerrernmmmmmarrrrrwmmrrrrramanawrrrrrrrrrrrrrrrrrrrrrrmanmannamrnmmmmmmmmmm विज्ञेयम् । स्पायर्थप्रकाशे भासते तथापि फललोऽपायस्य सर्वत्र प्रदर्शितत्वेन, धातूनाम- भासते । संसर्गस्य तादात्म्य- संयोग- सादिश्य- समाननेकार्थत्वेन च निर्वाहोऽजसव भवति । परेषां सूत्रारम्भ- कालिकत्वादेरभावोऽपि तत्र यथायथं तात्पर्यवशादुपतिष्ठते । करणं तु बालोपलालनं मन्दबुद्धिशिष्यप्रयोजनकं वेति 'आमुक्तेः संसार' इत्यत्र संसारे मुक्तिनिरूपितं कालिकम व्यवधानं मुक्तिसमानकालिकत्वरूपसंसर्गाभावश्च प्रतीयते । आसमुद्राम्मदः इत्यत्र मृदा समुद्रनिरूपितं दैशिकमव्यवधानं एवमध्वकालावधिभूतादपि पञ्चमीप्रयोगो दृश्यते तादात्म्यस्य सादेश्यस्य वा संसर्गस्याभावश्च भासते । सोऽपि बौद्धमपायं परिकल्प्यापादानत्वेन समाधेय इति वलम्याः शत्रुजयः षड् योजनानीत्यादिना बृहद्वृत्तौ प्रति अभिविधी वर्तमानस्याने व्यापकत्वमितरसम्वन्धपादितः । सर्वत्रषु अवधिरेव पञ्चम्यर्थः स्वमते, परमतानि श्चार्थः । स च व्यापकताघटक इतरनिरूपितश्चैक एव संसर्ग: तु तत्र तत्र विशदय्य वणितान्येव । 'विवक्षात: कारकाणि प्रतीयते आपरमाणोः पृथिवीत्यादी पृथिवीत्वसामानाधिइति न्यायानसारमपायविवक्षाभावे च यथायथमन्या विभक्त- करण्येन तादाम्यसंसर्गावच्छिन्ता पच्यमान- (पथिवी) योऽपि भवन्त्येवेति- विवक्षान्तरे स्वपादानत्वाभावे परमाणुव्यापकता तदितरतादात्म्यं च भासते । 'आसमुद्रायथायोगं विभक्तयों भवन्ति इत्यादिवत्तिग्रन्थेन यशः' इत्यादी यशसि समुद्राभिव्यापकत्वं समुद्र तरसम्बन्धश्च पञ्चितमिति दिक् ॥२१२१७२। भासते इति पदवाक्यरत्नाकरे म० म० गोकुलनाथोपाध्यायाः । केचित्तु यावच्छन्दतुल्यार्थकस्याको मर्यादाऽभिविधिश्राङाऽवधौ ॥२७॥ श्चार्थः । मर्यादा तु सीमा कालरूपा देशरूपा यया- तस्याअनेन सूत्रेणावधी वर्तमानादाङा युक्तानाम्नः पञ्चमी र मारभ्य तां देवीमा दशाम्याः प्रपूजयेत्, इत्यादी । वधीयते । अवधिश्च मर्यादा- अभिविधिरिति द्विविधः। (तस्यामाश्विन(भाद्र) कृष्णनवम्याम्- दशमीम् आश्विन शुक्लदशमीम् ) अत्र कालनिष्ठं सीमात्वं तु समभिव्याहृतयोऽवधित्वेन गह्यते ततः प्रागेव यदि क्रियायाः परिसमाप्ति-र भवति तदा स मर्यादारूपोऽवधि:, यदि चावधिभूतोऽपि कालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीय - पदार्थस्तया क्रिययाऽभिव्याप्यते तदा सोऽभिविधिरूपोऽवधिः। यावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वम् । दर्शितद्वावप्येताविह निमित्तत्वेन ग्राह्यो विशेषानभिधानात् स्थले पूजारूपक्रियायाः शुक्लदशमीनिष्ठसीमात्वनिरूपकत्वलक्ष्येषूभयविधस्यार्थस्य विवक्षादर्शनाच्च । 'आपाटलि माशब्देन प्रत्याय्यते, तावतंव शुक्लदशम्या मर्यादात्वं पुत्राद् वृष्टो देवः' इत्यत्र पाटलिपुत्रं परित्यज्य तं मर्यादी लभ्यते । तनिष्ठसीमात्वनिरूपकत्वं च तदृत्तित्वे सति कृष्णदशमीप्रागभावानधिकरणतत्प्रागभावाधिकरणतिथिकूटकृत्य वृष्ट इति, पाटलिपुत्रमप्यभिव्याप्य परदेशं परित्यज्य व्यापकत्वम्, तावता षोडशतिथ्यधिकरणकषोडशपूजारूपवष्ट इत्यर्थद्वयं प्रतीयते । पञ्चम्या अवधित्वमर्थः मर्यादा स्यै ककर्मणो विधेयतया लाभः । व्याप्यकालसमुदाये सजातीभिविधिरूपो विशेषश्चाका द्योत्यते । यत्वविशेषणात्- पूजाया उक्तविशेषणद्वयाक्रान्तदण्डादिसमताकिकास्तु- आङो मर्यादाभिविधिश्चार्थः । तत्र दायाव्यापकत्वेऽपि न बाधः । अन्वयितावच्छेदकघटकरूपेण मर्यादा व्यवधानसंसगयोरभावी । तत्र व्यवधानं क्वचित्का- साजात्यस्य विवक्षणादुक्तस्थले च तिथेरित्यध्याहारेण, लिकं क्वचिद्देशिक क्वचिदन्यादशमपि । तदभावो मर्यादायां दशमीपदार्थतावच्छेदकस्य तिथित्वघटितत्वेन वाऽऽशब्दार्था

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216