Book Title: Syadyarthaprakash
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
स्याश्र्थप्रकाशे
शुक्रशोणितादि, तेषां शरीरारम्भकत्वात् । अत एव- पाट- काष्ठसाजात्यम् । दुग्धत्वादिजातेरवयवावयविवृत्तित्वात् कौशिकं शरीरम्, त्रीणि पितृतः, त्वङ्मांसरुधिराणि, त्रीणि भवत्युपपत्तिरिति विभाव्यते- तदा पञ्चम्याः स्वप्रकृत्यर्थता. मातृत:- अस्थिस्नायुमज्जान इति शारीरका आहुः । बच्छेदकत्वोपलक्षितजातिमत्प्रतियोगिको माशोऽर्थः, तत्र यदपि- ऋणगुणातिरिक्तहेतौ न पञ्चमी अनुशासनविरहा- प्रकृत्यर्थस्य आधेयतयाऽन्वयः तथाविधनाशस्तु प्रयोज्यतया दित्युक्तं; तदपि, दाहो दहनान तु जलादेरित्यादिशिरोमणि- जन्यादिधात्वर्थे उत्पत्तावन्वेति । एवं दुग्धाद्दधि भवति, बचनप्रतिकुलम् ; निमित्तादिपदमध्याहृत्य तद्योगे पञ्चम्याः काष्ठाद् भस्म भवति, शृङ्गाच्छरो जायते, गोमयाद् वृश्चिक सुलभत्वात् । अत एव “यतो द्रव्यं गुणाः कर्म तथा जातिः उत्पद्यते, पाषाणाद् भेको भवति, इत्यादी दुग्धवृत्तिदुग्धपरापरेत्यादौ जायत इतिपदाध्याहारेण पञ्चम्युपपादन- नाशप्रयोज्योत्पत्त्याश्रयो दधि इत्यादिरूपेणान्वयबोधः । मपि न युक्तम्, “जातिः जायते इति स्वमतेऽनुपपत्तः, जातेनित्यत्वाभ्युपगमात्, तथा चेदृशस्थले हेतुपञ्चम्यवोप
(उत्पत्तिस्थानात् पञ्चमी) पत्तेः । अत एवोत्पादकत्वं ज्ञापकत्वं चेति द्विविधं हेतुत्वम् इति साम्प्रदायिकाः । तस्मात्- प्रकृतित्वं समवायिहेतुत्वम्,
__उत्पद्यमानस्य उर त्तिस्थानवाचकात्पदादपि पञ्चमीतथा च पञ्चम्याः समवायावच्छिन्नत्वमर्थः । तत्र प्रकृत्यर्थ
प्रयोगो दृश्यते, यथा 'हिमवतो गङ्गा प्रभवतीति । तदर्थ
मप्यन्ये वैयाकरणा वचनान्तरमारभन्ते । स्वमते च पूर्वस्य समवाये निरूपकतयाऽन्वयः । समवायावच्छिन्नत्वस्य
वबौद्धापायमाश्रित्य वापादानत्वम् । तदुक्तम्- बृहद्वतीजन्यादिधात्वर्थे अन्यत्वेऽन्वयः । एवं तन्तुभ्यः पटः कपाले
अत्राप्याप: संक्रामन्तीत्वपायोऽस्वीति । अयमाशयः-- भ्यो घटः, शृङ्गाच्छरो वा, जायते इत्यादी तन्तुनिरूपित
गङ्गा हि जलप्रवाहरूपा। हिमवतो निर्गच्छत्येवेति विश्लेषसमवायावच्छिन्नजन्यत्वाश्रयः पट इत्यादिरन्वयबोधः ।
रूपोऽपायः स्फट एवाऽापीति प्रकृतसत्रणवात्रापादानत्वं यदि च विकारित्वमेव प्रकृतित्वं, तच्च विद्यमाननाश- सिद्धमिति न सूत्रान्तरारम्भावश्यकता। पुनः शङ्कतेप्रतियोगित्वम्, अन्यथा रूपस्य घटः प्रकृतिरितिव्यवहारा
यद्यपक्रामन्ति किनात्यन्तसपनामन्तीति । अयमाशयः पत्तेः। न च तथापि महापट: खण्डपटस्य प्रकृतिरिति
कूतश्चिन्निर्गसस्य तत्र स्थितिर्न दृश्यते । हिमवतश्च निःसता व्यवहारापत्तिरिति वाच्यम्, समवायिहेतोष्टजातीयस्य गङ्गा तत्रापि दृश्यत एवेति कथमिह निःसरणस्यापक्रमणस्य तथात्वात्, न हि महापटः समवायिहेतुः । एवं तन्तुभ्यः वा प्रयोग इति । समाधत्ते- सम्ततत्वादन्यान्यप्रादुर्भावा. पटः इति नापादानपञ्चमी किन्तु हेतुपञ्चमी । अपादान- द्वेति । अविच्छिन्न रूपेण निःसरणस्य सर्वदा विद्यमानत्वेन पञ्चमी तु मृत्पिण्डाद् घटो जायत इत्यादौ; साजात्यं तु नात्यन्तमपक्रमो दृश्यते। अथवा- अन्याश्चान्याश्च नूतना येन रूपेण प्रकृतित्वं तेनैव रूपेण बोध्यम् । अतो द्रव्य
एवापः प्रादुर्भवन्तीति ता भिन्ना अपि सादृश्यमूलकामेदाध्यस्वादिना तन्त्वादेनंष्टमहापटादिसाजात्येऽपि न प्रकृतित्वं, वसायादभिन्ना इवोपलक्ष्यन्ते इति । द्रम्यत्वादेः प्रकृतिताऽनवच्छेदकत्वात् । पुत्रस्य शुक्रशोणित. नाशजन्यत्वेऽपि पितरौ न प्रकृतिः, पित्रादिगतचं त्रत्वादि
(धात्वादिविषये मतान्तराणि ) जातेरवयविमात्रवृत्तितया शुक्राद्यवृत्तित्वात् । एवं दध्नो दुग्धम्, शरस्य शृङ्गम्, भस्मनः काष्ठं प्रकृतिरिति, दुग्ध- प्रथमः प्रकाशः प्रभवतेरर्थः । पञ्चम्या अधिकरणवपरमाणूनां दुग्धत्वेन नष्टदुग्धसाजात्यम् शृङ्गावयवस्य शृङ्ग- माधेयत्वं वाऽर्थः। स च धात्वर्थे प्रथमप्रकाशेऽन्वेति । खेन नष्टशृङ्गसाजात्यं, काष्ठपरमाणूनां काष्ठत्वेन नष्ट- हिमवद्वृत्तिप्रथमप्रकाशवती गङ्गत्यन्वयबोधः इति केचित् ।

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216